Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 27 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
tato gaccheta dharmajña kanyātīrthamanuttamam |
kanyātīrthe naraḥ snātvā agniṣṭomaphalaṃ labhet || 1 ||
[Analyze grammar]

tato gacchennaravyāghra brahmaṇaḥ sthānamuttamam |
tatra varṇāvaraḥ snātvā brāhmaṇyaṃ labhate naraḥ || 2 ||
[Analyze grammar]

brāhmaṇastu viśuddhātmā gaccheta paramāṃ gatim |
tato gacchennaravyāghra somatīrthamanuttamam || 3 ||
[Analyze grammar]

tatra snātvā naro rājansomalokamavāpnuyāt |
saptasārasvataṃ tīrthaṃ tato gacchennarādhipa || 4 ||
[Analyze grammar]

yatra maṃkaṇakaḥ siddho brahmarṣirlokaviśrutaḥ |
purā maṃkaṇako rājankuśāgreṇeti viśrutam || 5 ||
[Analyze grammar]

kṣataḥ kila kare rājantasya śākaraso'sravat |
sa vai śākarasaṃ dṛṣṭvā harṣāviṣṭo mahātapāḥ || 6 ||
[Analyze grammar]

nanarta kila viprarṣirvismayotphullalocanaḥ |
tatastasminpranṛtte vai sthāvaraṃ jaṃgamaṃ ca yat || 7 ||
[Analyze grammar]

pranṛttamubhayaṃ vīra tejasā tasya mohitam |
brahmādibhistato devairṛṣibhiśca tapodhanaiḥ || 8 ||
[Analyze grammar]

vijñapto vai ṛṣerarthe mahādevo narādhipa |
nāyaṃ nṛtyedyathā deva tathā tvaṃ kartumarhasi || 9 ||
[Analyze grammar]

tato devo muniṃ dṛṣṭvā harṣāviṣṭena cetasā |
nṛtyaṃtamabravīccainaṃ sthirāṇāṃ hitakāmyayā || 10 ||
[Analyze grammar]

aho maharṣe dharmajña kimarthaṃ nṛtyate bhavān |
harṣasthānaṃ kimarthaṃ vā tavādya munipuṃgava || 11 ||
[Analyze grammar]

ṛṣiruvāca |
tapasvino dharmmapathasthitasya dvijasattama |
kiṃ na paśyasi me brahmankṣatācchākarasaṃ sṛtam || 12 ||
[Analyze grammar]

yaṃ dṛṣṭvā saṃpranṛtto'haṃ harṣeṇa mahatā vṛtaḥ |
taṃ prahasyābravīddeva ṛṣiṃ rāgeṇa mohitam || 13 ||
[Analyze grammar]

ahaṃ tu vismayaṃ vipra na gacchāmīha paśya mām |
evamuktvā naraśreṣṭha mahādevena vai tadā || 14 ||
[Analyze grammar]

aṃgulyagreṇa rājeṃdra svāṃguṣṭhastāḍito'nagha |
tasya bhasmakṣatādrājanniḥsṛtaṃ himasaṃnibham || 15 ||
[Analyze grammar]

yaṃ dṛṣṭvā vrīḍito rājansa muniḥ pādayorgataḥ |
nānyaṃ devādahaṃ manye rudrātparataraṃ mahat || 16 ||
[Analyze grammar]

surāsurasya jagato gatistvamasi śūladhṛk |
tvayā sṛṣṭamidaṃ viśvaṃ trailokyaṃ sacarācaram || 17 ||
[Analyze grammar]

tvāmeva bhagavansarve praviśaṃti yugakṣaye |
devairapi na śakyastvaṃ parijñātuṃ kuto mayā || 18 ||
[Analyze grammar]

tvayi sarveśa dṛśyaṃte surāḥ śakrādayo'nagha |
sarvastvamasi lokānāṃ kartā kārayitānvaham || 19 ||
[Analyze grammar]

tvatprasādātsurāḥ sarve modaṃtīhākutobhayāḥ |
evaṃ stutvā mahādevaṃ sa ṛṣiḥ praṇato'bravīt || 20 ||
[Analyze grammar]

tvatprasādānmahādeva tapo me na kṣareta vai |
tato devaḥ prahṛṣṭātmā brahmarṣimidamabravīt || 21 ||
[Analyze grammar]

tapaste varddhatāṃ vipra matprasādātsahasradhā |
āśrame ceha vatsyāmi tvayā sārddhaṃ mahāmune || 22 ||
[Analyze grammar]

saptasārasvate snātvā arcayiṣyaṃti ye tu mām |
na teṣāṃ durlabhaṃ kiṃcidiha loke paratra vā || 23 ||
[Analyze grammar]

gacchetsārasvataṃ cāpi lokaṃ nāstyatra saṃśayaḥ |
evamuktvā mahādevastatraivāṃtaradhīyata || 24 ||
[Analyze grammar]

tatastvauśanasaṃ gacchettriṣu lokeṣu viśrutam |
yatra brahmādayo devā ṛṣayaśca tapodhanāḥ || 25 ||
[Analyze grammar]

kārtikeyaśca bhagavāṃstrisaṃdhyāṃ kila bhārata |
sānnidhyamakarottatra bhārgavapriyakāmyayā || 26 ||
[Analyze grammar]

kapālamocanaṃ tīrthaṃ sarvapāpapraṇāśanam |
tatra snātvā naravyāghra sarvapāpaiḥ pramucyate || 27 ||
[Analyze grammar]

agnitīrthaṃ tato gacchetsnātvā ca bharatarṣabha |
agnilokamavāpnoti kulaṃ caiva samuddharet || 28 ||
[Analyze grammar]

viśvāmitrasya tatraiva tīrthaṃ bharatasattama |
tatra snātvā mahārāja brāhmaṇyamabhijāyate || 29 ||
[Analyze grammar]

brahmayoniṃ samāsādya śuciḥ prayatamānasaḥ |
tatra snātvā naravyāghra brahmalokaṃ prapadyate || 30 ||
[Analyze grammar]

punātyā saptamaṃ caiva kulaṃ nāstyatra saṃśayaḥ |
tato gaccheta rājeṃdra tīrthaṃ trailokyaviśrutam || 31 ||
[Analyze grammar]

pṛthūdakamiti khyātaṃ kārtikeyasya vnṛpa |
tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ || 32 ||
[Analyze grammar]

ajñānājjñānato vāpi striyā vā puruṣeṇa vā |
yatkiṃcidaśubhaṃ karma kṛtaṃ mānuṣabuddhinā || 33 ||
[Analyze grammar]

tatsarvaṃ naśyate tatra snātamātrasya bhārata |
aśvamedhaphalaṃ cāpi labhate svargameva ca || 34 ||
[Analyze grammar]

puṇyamāhuḥ kurukṣetraṃ kurukṣetrātsarasvatīm |
sarasvatyāśca tīrthāni tīrthebhyaśca pṛthūdakam || 35 ||
[Analyze grammar]

uttame sarvatīrthānāṃ yastyajedātmanastanum |
pṛthūdake japyaparo naiva saṃsaraṇaṃ labhet || 36 ||
[Analyze grammar]

gītaṃ sanatkumāreṇa vyāsena ca mahātmanā |
vede ca niyataṃ rājannabhigacchetpṛthūdakam || 37 ||
[Analyze grammar]

pṛthūdakātpuṇyatamaṃ nānyattīrthaṃ narottama |
etanmedhyaṃ pavitraṃ ca pāvanaṃ ca na saṃśayaḥ || 38 ||
[Analyze grammar]

tatra snātvā divaṃ yāṃti api pāpakṛto janāḥ |
pṛthūdake naraśreṣṭhamāhurevaṃ manīṣiṇaḥ || 39 ||
[Analyze grammar]

madhusravaṃ ca tatraiva tīrthaṃ bharatasattama |
tatra snātvā naro rājangosahasraphalaṃ labhet || 40 ||
[Analyze grammar]

tato gacchennaraśreṣṭha tīrthaṃ devyā yathākramam |
sarasvatyāruṇāyāśca saṃgamaṃ lokaviśrutam || 41 ||
[Analyze grammar]

trirātropoṣitaḥ snātvā mucyate brahmahatyayā |
agniṣṭomātirātrābhyāṃ phalaṃ caiva samaśnute || 42 ||
[Analyze grammar]

punātyāsaptamaṃ caiva kulaṃ nāstyatra saṃśayaḥ |
avakīrṇaṃ ca tatraiva tīrthaṃ kurukulodvaha || 43 ||
[Analyze grammar]

viprāṇāmanukaṃpārthaṃ darbhiṇā nirmitaṃ purā |
vratopanayanābhyāṃ cāpyupavāsena vā dvijaḥ || 44 ||
[Analyze grammar]

kriyāmaṃtraiśca saṃyukto brāhmaṇaḥ syānna saṃśayaḥ |
kriyāmaṃtravihīno'pi tatra snātvā nararṣabha || 45 ||
[Analyze grammar]

cīrṇavrato bhavedvipro dṛṣṭametatpurātanam |
samudrāścāpi catvāraḥ samānītāśca darbhiṇā || 46 ||
[Analyze grammar]

tatra snātvā naravyāghra na durgatimavāpnuyāt |
phalāni gosahasrāṇāṃ caturṇāṃ viṃdate ca saḥ || 47 ||
[Analyze grammar]

tato gaccheta rājendra tīrthaṃ śatasahasrakam |
sāhasrakaṃ ca tatraiva dve tīrthe lokaviśrute || 48 ||
[Analyze grammar]

ubhayorhi naraḥ snātvā gosahasraphalaṃ labhet |
dānaṃ vāpyupavāso vā sahasraguṇito bhavet || 49 ||
[Analyze grammar]

tato gaccheta rājeṃdra reṇukātīrthamuttamam |
tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ || 50 ||
[Analyze grammar]

sarvapāpaviśuddhātmā agniṣṭomaphalaṃ labhet |
vimocana upaspṛśya jitamanyurjiteṃdriyaḥ || 51 ||
[Analyze grammar]

pratigrahakṛtaiḥ pāpaiḥ sarvaiḥ saṃparimucyate |
tataḥ paṃcavaṭaṃ gatvā brahmacārī jiteṃdriyaḥ || 52 ||
[Analyze grammar]

puṇyena mahatā yuktaḥ svargaloke mahīyate |
yatra yogīśvaraḥ sthāṇuḥ svayameva vṛṣadhvajaḥ || 53 ||
[Analyze grammar]

tamarcayitvā deveśaṃ gamanādeva sidhyati |
taijasaṃ vāruṇaṃ tīrthaṃ dīpyate svena tejasā || 54 ||
[Analyze grammar]

yatra brahmādibhirdevairṛṣibhiśca tapodhanaiḥ |
saināpatye ca devānāmabhiṣikto guhastadā || 55 ||
[Analyze grammar]

taijasasya tu pūrveṇa kurutīrthaṃ kurūdvaha |
kurutīrthe naraḥ snātvā brahmacārī jiteṃdriyaḥ || 56 ||
[Analyze grammar]

sarvapāpaviśuddhātmā rudralokaṃ prapadyate |
svargadvāraṃ tato gacchenniyato niyatāśanaḥ || 57 ||
[Analyze grammar]

agniṣṭomamavāpnoti brahmalokaṃ ca gacchati |
tato gacchedanarakaṃ tīrthasevī narādhipa || 58 ||
[Analyze grammar]

tatra snātvā naro rājanna durgatimavāpnuyāt |
tatra brahmā svayaṃ nityaṃ devaissaha mahīyate || 59 ||
[Analyze grammar]

adhyāste puruṣavyāghra nārāyaṇaparāgamaiḥ |
sānnidhyaṃ caiva rājeṃdra rudravedyāṃ kurudvaha || 60 ||
[Analyze grammar]

abhigamya tu tāṃ devīṃ na durgatimavāpnuyāt |
tatraiva ca mahārāja viśveśvaramumāpatim || 61 ||
[Analyze grammar]

abhigamya mahādevaṃ mucyate sarvakilbiṣaiḥ |
nārāyaṇaṃ cābhigamya padmanābhamariṃdama || 62 ||
[Analyze grammar]

śobhamāno mahārāja viṣṇulokaṃ prapadyate |
tīrtheṣu sarvadevānāṃ snātamātro narādhipa || 63 ||
[Analyze grammar]

sarvaduḥkhaparityakto dyotate śivavatsadā |
tatastvasthipuraṃ gacchettīrthasevī narādhipa || 64 ||
[Analyze grammar]

pāvanaṃ tīrthamāsādya tarpayetpitṛdevatāḥ |
agniṣṭomasya yajñasya phalamāpnoti bhārata || 65 ||
[Analyze grammar]

gaṃgāhradaśca tatraiva kūpaśca bharatarṣabha |
tisraḥ koṭyastu tīrthānāṃ tasminkūpe mahīyate || 66 ||
[Analyze grammar]

tatra snātvā naro rājanbrahmaloke prapadyate |
āpagāyāṃ naraḥ snātvā arcayitvā maheśvaram || 67 ||
[Analyze grammar]

gatiṃ parāmavāpnoti kulaṃ caiva samuddharet |
tataḥ sthāṇuvaṭaṃ gachettriṣulokeṣu viśrutam || 68 ||
[Analyze grammar]

tatra snātvā sthito rātriṃ rudralokamavāpnuyāt |
badarīṇāṃ vanaṃ gacchedvasiṣṭhasyāśramaṃ tataḥ || 69 ||
[Analyze grammar]

badarī bhakṣyate yatra trirātropoṣito naraḥ |
samyagdvādaśavarṣāṇi badarīṃ bhakṣayettu yaḥ || 70 ||
[Analyze grammar]

trirātropoṣitaścaiva bhavettulyo narādhipa |
iṃdramārgaṃ samāsādya tīrthasevī narādhipa || 71 ||
[Analyze grammar]

ahorātropavāsena svargaloke mahīyate |
ekarātraṃ samāsādya ekarātroṣito naraḥ || 72 ||
[Analyze grammar]

niyataḥ satyavādī ca brahmaloke mahīyate |
tathā gachecca rājeṃdra tīrthaṃ trailokyaviśrutam || 73 ||
[Analyze grammar]

ādityasyāśramo yatra tejorāśermahātmanaḥ |
tasmiṃstīrthe naraḥ snātvā pūjayitvā vibhāvasum || 74 ||
[Analyze grammar]

ādityalokaṃ vrajati kulaṃ caiva samuddharet |
somatīrthe naraḥ snātvā tīrthasevī kurūdvaha || 75 ||
[Analyze grammar]

somalokamavāpnoti naro nāstyatra saṃśayaḥ |
tato gaccheta dharmajña dadhīcasya narādhipa || 76 ||
[Analyze grammar]

tīrthaṃ puṇyatamaṃ rājanpāvanaṃ lokaviśrutam |
yatra sārasvato yātaḥ siddhiṃ sa tapasonidhiḥ || 77 ||
[Analyze grammar]

tasmiṃstīrthe naraḥ snātvā vājapeyaphalaṃ labhet |
sārasvatīṃ matiṃ caiva labhate nātra saṃśayaḥ || 78 ||
[Analyze grammar]

tataḥ kanyāśramaṃ gatvā niyato brahmacaryayā |
trirātramuṣito rājannupavāsaparāyaṇaḥ || 79 ||
[Analyze grammar]

labhetkanyāśataṃ divyaṃ bahmalokaṃ ca gacchati |
tato gaccheta dharmajña tīrthaṃ saṃnihitīmapi || 80 ||
[Analyze grammar]

yatra brahmādayo devā ṛṣayaśca tapodhanāḥ |
māsi māsi sameṣyaṃti puṇyena mahatānvitāḥ || 81 ||
[Analyze grammar]

sannihityāmupaspṛśya rāhugraste divākare |
aśvamedhaśataṃ tena iṣṭaṃ bhavati śāśvatam || 82 ||
[Analyze grammar]

pṛthivyāṃ yāni tīrthāni aṃtarikṣacarāṇi ca |
udapānāśca viprāśca puṇyānyāyatanāni ca || 83 ||
[Analyze grammar]

niḥsaṃśayamamāvāsyāṃ sameṣyaṃti narādhipa |
māsimāsi naravyāghra sannihityāṃ janeśvara || 84 ||
[Analyze grammar]

tīrthasannayanādeva sannihitī bhuvi viśrutā |
tatra snātvā ca pītvā ca svargaloke mahīyate || 85 ||
[Analyze grammar]

amāvāsyāṃ tathā caiva rāhugraste divākare |
yaḥ śrāddhaṃ kurute martyastasya puṇyaphalaṃ śṛṇu || 86 ||
[Analyze grammar]

aśvamedhasahasrasya samyagiṣṭasya yatphalam |
snāta eva tadāpnoti śrāddhaṃ kṛtvā ca mānavaḥ || 87 ||
[Analyze grammar]

yatkiṃcidduṣkṛtaṃ karmma striyā vā puruṣasya vā |
snātamātrasya tatsarvaṃ naśyate nātra saṃśayaḥ || 88 ||
[Analyze grammar]

padmavarṇena yānena brahmalokaṃ sa gacchati |
abhivādya tato nāmnā dvārapālaṃ macakrukam || 89 ||
[Analyze grammar]

gaṃgāhradaśca tatraiva tīrthaṃ bharatasattama |
tatra snāyīta dharmajña brahmacārī samāhitaḥ || 90 ||
[Analyze grammar]

rājasūyāśvamedhābhyāṃ phalaṃ viṃdati mānavaḥ |
pṛthivyāṃ naimiṣaṃ puṇyamaṃtarikṣe ca puṣkaram || 91 ||
[Analyze grammar]

trayāṇāmapi lokānāṃ kurukṣetraṃ viśiṣyate |
pāṃsavo'pi kurukṣetre vāyunāti samīritāḥ || 92 ||
[Analyze grammar]

api duṣkṛtakarmmāṇaṃ nayaṃti paramāṃ gatim |
dakṣiṇena sarasvatyāmuttareṇa sarasvatīm || 93 ||
[Analyze grammar]

ye vasaṃti kurukṣetre te vasaṃti triviṣṭape |
kurukṣetraṃ gamiṣyāmi kurukṣetre vasāmyaham || 94 ||
[Analyze grammar]

apyekāṃ vācamutmṛjya svargaloke mahīyate |
brahmavedyāṃ kurukṣetraṃ puṇyaṃ brahmarṣisevitam || 95 ||
[Analyze grammar]

tasminvasaṃti ye rājanna te śocyāḥ kathaṃcana |
taraṃḍakāraṃḍakayoryadaṃtaraṃ rāmahradānāṃ ca macakrukasya ca |
etatkurukṣetra samaṃtapaṃcakaṃ pitāmahasyottara vedirucyate || 96 ||
[Analyze grammar]

iti śrīpādmemahāpurāṇe svargakhaṃḍe saptaviṃśo'dhyāyaḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 27

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: