Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 26 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nāradauvāca |
tato gaccheta rājeṃdra kurukṣetramabhiṣṭutam |
pāpebhyo vipramucyaṃte tadgatāḥ sarvajaṃtavaḥ || 1 ||
[Analyze grammar]

kurukṣetraṃ gamiṣyāmi kurukṣetre vasāmyaham |
ya evaṃ satataṃ brūyātsarvapāpaiḥ pramucyate || 2 ||
[Analyze grammar]

tatra māsaṃ vaseddhīraḥ sarasvatyāṃ narādhipa |
yatra brahmādayo devā yatra brahmarṣicāraṇāḥ || 3 ||
[Analyze grammar]

gaṃdharvāpsaraso yakṣāḥ pannagāśca mahīpate |
brahmakṣetraṃ mahāpuṇyamabhigacchaṃti bhārata || 4 ||
[Analyze grammar]

manasāpyabhikāmasya kurukṣetre yudhiṣṭhira |
pāpāni vipraṇaśyaṃti brahmalokaṃ ca gacchati || 5 ||
[Analyze grammar]

gatvā hi śraddhayā yuktaḥ kurukṣetraṃ kurūdvaha |
vājapeyāśvamedhyābhyāṃ phalaṃ prāpnoti mānavaḥ || 6 ||
[Analyze grammar]

tato mattarṇakaṃ rājandvārapālaṃ mahābalam |
yaṃ vai samabhivādyaiva gosahasraphalaṃ labhet || 7 ||
[Analyze grammar]

tato gaccheta dharmajña viṣṇoḥ sthānamanuttamam |
satataṃ nāma rājeṃdra yatra sannihito hariḥ || 8 ||
[Analyze grammar]

tatra snātvā ca dṛṣṭvā ca trilokaprabhavaṃ harim |
aśvamedhamavāpnoti viṣṇulokaṃ ca gacchati || 9 ||
[Analyze grammar]

tataḥ pāriplavaṃ gacchettīrthaṃ trailokyaviśrutam |
agniṣṭomātirātrābhyāṃ phalaṃ prāpnoti mānavaḥ || 10 ||
[Analyze grammar]

pṛthivyāṃ tīrthamāsādya gosahasraphalaṃ labhet |
tataḥ śālvikinīṃ gatvā tīrthasevī narādhipa || 11 ||
[Analyze grammar]

daśāśvamedhike snātvā tadeva labhate phalam |
sarpanīviṃ samāsādya nāgānāṃ tīrthamuttamam || 12 ||
[Analyze grammar]

agniṣṭomamavāpnoti nāgalokaṃ ca gacchati |
tato gaccheta dharmajña dvārapālamatarṇakam || 13 ||
[Analyze grammar]

tatroṣya rajanīmekāṃ gosahasraphalaṃ labhet |
tataḥpaṃcanadaṃgatvāniyatoniyatāśanaḥ || 14 ||
[Analyze grammar]

koṭitīrthamupaspṛśya hayamedhaphalaṃ labhet |
aśvinītīrthamāgamya rūpavānabhijāyate || 15 ||
[Analyze grammar]

tato gaccheta dharmajña vārāhaṃ tīrthamuttamam |
viṣṇurvārāharūpeṇa purā yatra sthito'bhavat || 16 ||
[Analyze grammar]

tatra sthitvā naravyāghra agniṣṭomaphalaṃ labhet |
tato jayinyāṃ rājeṃdra somatīrthaṃ samāviśet || 17 ||
[Analyze grammar]

snātvā phalamavāpnoti rājasūyasya mānavaḥ |
ekahaṃse naraḥ snātvā gosahasraphalaṃ labhet || 18 ||
[Analyze grammar]

kṛtaśaucaṃ samāsādya tīrthasevī kurūdvaha |
puṃḍarīkamavāpnoti kṛtaśauco bhavecca saḥ || 19 ||
[Analyze grammar]

tato muṃjāvaṭaṃ nāma mahādevasya dhīmataḥ |
tatroṣya rajanīmekāṃ gāṇapatyamavāpnuyāt || 20 ||
[Analyze grammar]

tatraiva ca mahārāja jayāṃ lokapariśrutām |
snātvābhigamya rājeṃdra sarvakāmamavāpnuyāt || 21 ||
[Analyze grammar]

kurukṣetrasya taddvāraṃ viśrutaṃ bharatarṣabha |
pradakṣiṇamupāvṛtya tīrthasevī samāvṛtaḥ || 22 ||
[Analyze grammar]

saṃsmṛte puṣkarāṇāṃ tu snātvārcya pitṛdevatāḥ |
jāmadagnyena rāmeṇa āhūte vai mahātmanā || 23 ||
[Analyze grammar]

kṛtakṛtyobhavedrājannaśvamedhaṃ ca viṃdati |
tato rāmahradaṃ gacchettīrthasevī narādhipa || 24 ||
[Analyze grammar]

yatra rāmeṇa rājeṃdra tarasā dīptatejasā |
kṣatramutsārya vīryeṇa hradāḥ paṃca niṣevitāḥ |
pūrayitvā naravyāghra rudhireṇeti naḥ śrutam || 25 ||
[Analyze grammar]

pitarastarpitāḥ sarve tathaiva prapitāmahāḥ |
tataste pitaraḥ prītāḥ rāmamūcurmahīpate || 26 ||
[Analyze grammar]

rāmarāma mahābhāga prītāḥ sma tava bhārgava |
anayā pitṛbhaktyā ca vikrameṇa ca te'nagha || 27 ||
[Analyze grammar]

varaṃ vṛṇīṣva bhadraṃ te kimicchasi mahāmate |
evamuktaḥ sa rājeṃdra rāmaḥ pravadatāṃ varaḥ || 28 ||
[Analyze grammar]

abravītprāṃjalirvākyaṃ pitṝnsa gagane sthitān |
bhavaṃto yadi me prītā yadyanugrāhyatā mayi || 29 ||
[Analyze grammar]

pitṛprasādādiccheyaṃ tapasāpyāyanaṃ punaḥ |
yacca roṣābhibhūtena kṣatramutsāditaṃ mayā || 30 ||
[Analyze grammar]

tataśca pāpānmucyeyaṃ yuṣmākaṃ tejasā hyaham |
hradāśca tīrthabhūtā me bhaveyurbhuvi viśrutāḥ || 31 ||
[Analyze grammar]

etacchrutvā śubhaṃ vākyaṃ rāmasya pitarastadā |
pratyūcuḥ paramaprītā rāmaṃ toṣasamanvitāḥ || 32 ||
[Analyze grammar]

tapaste varddhatāṃ bhūyaḥ pitṛbhaktyā viśeṣataḥ |
yacca roṣābhibhūtena kṣatramutsāditaṃ tvayā || 33 ||
[Analyze grammar]

tataśca pāpānmuktastvaṃ nihatāste svakarmmaṇā |
hradāśca tava tīrthatvaṃ gamiṣyaṃti na saṃśayaḥ || 34 ||
[Analyze grammar]

hradeṣveteṣu yaḥ snātvā pitṝnsaṃtarpayiṣyati |
pitarastasya vai prītā dāsyaṃti bhuvi durllabham || 35 ||
[Analyze grammar]

īpsitaṃ manasaḥ kāmaṃ svargalokaṃ saśāśvatam |
evaṃ dattvā varaṃ rājanrāmasya pitarastadā |
āmaṃtrya bhārgavaṃ prītāstatraivāṃtardadhustataḥ || 36 ||
[Analyze grammar]

evaṃ rāmahradāḥ puṇyā bhārgavasya mahātmanaḥ |
snātvā hradeṣu rāmasya brahmacārī śubhavrataḥ || 37 ||
[Analyze grammar]

rāmamabhyarcya rājeṃdra labhedbahusuvarṇakam |
vaṃśamūlaṃ samāsādya tīrthasevī kurūdvaha || 38 ||
[Analyze grammar]

svavaṃśamuddharedrājansnātvā vai vaṃśamūlake |
kāyaśodhanamāsādya tīrthaṃ bharatasattama || 39 ||
[Analyze grammar]

śarīraśuddhimāpnoti snātastasminna saṃśayaḥ |
śuddhadehastu saṃyāti śubhāṃllokānanuttamān || 40 ||
[Analyze grammar]

tato gaccheta rājeṃdra tīrthaṃ trailokyadurlabham |
lokā yatroddhṛtāḥ pūrvaṃ viṣṇunā prabhaviṣṇunā || 41 ||
[Analyze grammar]

lokoddhāraṃ samāsādya tīrthaṃ trailokyaviśrutam |
snātvā tīrthavare rājanlokānuddharate svakān || 42 ||
[Analyze grammar]

śrītīrthaṃ ca samāsādya viṃdate śriyamuttamām |
kapilātīrthamāsādya brahmacārī samāhitaḥ || 43 ||
[Analyze grammar]

tatra snātvārcayitvā ca devāniha pitṝṃstathā |
kapilānāṃ sahasrasya phalaṃ viṃdati mānavaḥ || 44 ||
[Analyze grammar]

sūryatīrthaṃ samāsādya snātvā niyatamānasaḥ |
arcayitvā pitṝndevānupavāsaparāyaṇaḥ || 45 ||
[Analyze grammar]

agniṣṭomamavāpnoti sūryalokaṃ ca gacchati |
gavāṃbhavanamāsādya tīrthasevī yathākramam || 46 ||
[Analyze grammar]

tatrābhiṣekaṃ kurvāṇo gosahasraphalaṃ labhet |
gaṃgātīrthaṃ samāsādya tīrthasevī narādhipa || 47 ||
[Analyze grammar]

kevyāstīrthe naraḥ snātvā labhate vīryamuttamam |
tato gaccheta rājeṃdra dvārapālaṃ lavarṇakam || 48 ||
[Analyze grammar]

tasya tīrthe sarasvatyāṃ yatheṃdrasya mahātmanaḥ |
tatra snātvā naro rājannagniṣṭomaphalaṃ labhet || 49 ||
[Analyze grammar]

tato gaccheta dharmajña brahmāvartaṃ narādhipa |
brahmāvarte naraḥ snātvā brahmalokamavāpnuyāt || 50 ||
[Analyze grammar]

tato gaccheta dharmajña sutīrthakamanuttamam |
yatra sannihitā nityaṃ pitaro daivataiḥ saha || 51 ||
[Analyze grammar]

tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ |
aśvamedhamavāpnoti pitṛlokaṃ ca gacchati || 52 ||
[Analyze grammar]

tato'nyatīrthaṃ dharmajña samāsādya yathākramam |
kāśīśvarasya tīrtheṣu snātvā bharatasattama || 53 ||
[Analyze grammar]

sarvavyādhivinirmukto brahmaloke mahīyate |
mātṛtīrthaṃ ca tatraiva yatra snātasya pārthiva || 54 ||
[Analyze grammar]

prajā vivarddhate rājansvargatiṃ samavāpnuyāt |
tataḥ śītavanaṃ gacchenniyato niyatāśanaḥ || 55 ||
[Analyze grammar]

tīrthaṃ tatra mahārāja mahadanyatra durlabham |
punāti darśanādeva daṃḍenaikaṃ narādhipa || 56 ||
[Analyze grammar]

keśānāvapya vai tasminpūto bhavati bhārata |
tatra tīrthavaraṃ cānyatsnāta lokārtihaṃ smṛtam || 57 ||
[Analyze grammar]

tatra viprā naravyāghra vidvāṃsastatra tatparāḥ |
gatiṃ gacchaṃti paramāṃ snātvā bharatasattama || 58 ||
[Analyze grammar]

svarṇalomāpanayane tīrthe bharatasattama |
prāṇāyāmairnirharaṃti svalomāni dvijottamāḥ || 59 ||
[Analyze grammar]

pūtātmānaśca rājendra prayāṃti paramāṃ gatim |
daśāśvamedhike caiva tasmiṃstīrthe mahīpate || 60 ||
[Analyze grammar]

tatra snātvā naravyāghra gacchaṃti paramāṃ gatim |
tato gaccheta rājeṃdra mānuṣaṃ lokaviśrutam || 61 ||
[Analyze grammar]

tatra kṛṣṇāmṛgā rājanvyādhena śarapīḍitāḥ |
vigāhya tasminsarasi mānuṣatvamupāgatāḥ || 62 ||
[Analyze grammar]

tasmiṃstīrthe naraḥ snātvā brahmacārī samāhitaḥ |
sarvapāpaviśuddhātmā svargaloke mahīyate || 63 ||
[Analyze grammar]

mānuṣasya tu pūrveṇa krośamātraṃ mahīpate |
āpagā nāma vikhyātā nadī siddhaniṣevitā || 64 ||
[Analyze grammar]

śyāmāka bhojanaṃ tatra yaḥ prayacchati mānavaḥ |
devānpitṝnsamuddiśya tasya dharmaphalaṃ mahat || 65 ||
[Analyze grammar]

ekasminbhojite vipre koṭirbhavati bhojitā |
tatra snātvārcayitvā ca daivatāni pitṝṃstathā || 66 ||
[Analyze grammar]

uṣitvā rajanīmekāmagniṣṭomaphalaṃ labhet |
tato gaccheta dharmmajña brahmaṇaḥ sthānamuttamam || 67 ||
[Analyze grammar]

brahmānusvaramityevaṃ prakāśaṃ bhuvi bhārata |
tatra saptarṣikuṃḍeṣu snātasya bharatarṣabha || 68 ||
[Analyze grammar]

kedāre caiva rājeṃdra kapilasya mahātmanaḥ |
brahmāṇamabhigamyātha śuciḥ prayatamānasaḥ || 69 ||
[Analyze grammar]

sarvapāpaviśuddhātmā brahmalokaṃ prapadyate |
kapiṣṭhalasya kedāraṃ samāsādya sudurlabham || 70 ||
[Analyze grammar]

aṃtardhānamavāpnoti tapasā dagdhakilbiṣaḥ |
tato gaccheta rājeṃdra sarvakaṃ lokaviśrutam || 71 ||
[Analyze grammar]

kṛṣṇapakṣe caturdaśyāmabhigamya vṛṣadhvajaṃ |
labhate sarvakāmānhi svargalokaṃ ca gacchati |
tisraḥkoṭyaśca tīrthānāṃ pravaraṃ kurunaṃdana || 72 ||
[Analyze grammar]

rudrakoṭī tathā kūpe hradeṣu ca samaṃtakaḥ |
ilāspadaṃ ca tatraiva tīrthaṃ bharatasattama || 73 ||
[Analyze grammar]

tatra snātvārcayitvā ca daivatāni pitṝnapi |
na durgatimavāpnoti vājapeyaṃ ca viṃdati || 74 ||
[Analyze grammar]

kiṃdāne ca naraḥ snātvā kiṃjape ca mahīpate |
aprameyamavāpnoti dānaṃ yajñaṃ tathaiva ca |
kalaśyāṃ vāryyupaspṛśya śraddadhāno jiteṃdriyaḥ || 75 ||
[Analyze grammar]

agniṣṭomasya yajñasya phalaṃ prāpnoti mānavaḥ |
sarakasya tu pūrveṇa nāradasya mahātmanaḥ || 76 ||
[Analyze grammar]

kuruśreṣṭha śubhaṃ tīrthaṃ rāmajanmeti viśrutam |
tatra tīrthe naraḥ snātvā prāṇāṃścotsṛjya bhārata || 77 ||
[Analyze grammar]

nāradenābhyanujñāto lokānāpnoti durllabhān |
śuklapakṣe daśamyāṃ tu puṃḍarīkaṃ samāviśet || 78 ||
[Analyze grammar]

tatra snātvā naro rājanpuṃḍarīkaphalaṃ labhet |
tatastriviṣṭapaṃ gacchettriṣu lokeṣu viśrutam || 79 ||
[Analyze grammar]

tatra vaitaraṇī puṇyā nadī pāpapramocanī |
tatra snātvārcayitvā ca śūlapāṇiṃ vṛṣadhvajam || 80 ||
[Analyze grammar]

sarvapāpaviśuddhātmā gaccheta paramāṃ gatim |
tato gaccheta rājeṃdra phalakīvanamuttamam || 81 ||
[Analyze grammar]

tatra devāḥ sadā rājanphalakīvanamāśritāḥ |
tapaścaraṃti vipulaṃ bahuvarṣasahasrakam || 82 ||
[Analyze grammar]

dṛṣatpāne naraḥ snātvā tarpayitvā ca devatāḥ |
agniṣṭomātirātrābhyāṃ phalaṃ viṃdati mānavaḥ || 83 ||
[Analyze grammar]

tīrthe ca sarvadevānāṃ snātvā bharatasattama |
gosahasrasya rājeṃdra phalamāpnoti mānavaḥ || 84 ||
[Analyze grammar]

pāṇikhyāte naraḥ snātvā tarpayitvā ca devatāḥ |
avāpnute rājasūyamṛṣilokaṃ ca gacchati || 85 ||
[Analyze grammar]

tato gaccheta dharmajña miśrakaṃ lokaviśrutam |
tatra tīrthāni rājeṃdra miśritāni mahātmanā || 86 ||
[Analyze grammar]

vyāsena nṛpaśārdūla dvijārthamiti naḥ śrutam |
sarvatīrtheṣu sa snāti miśrake snāti yo naraḥ || 87 ||
[Analyze grammar]

tato vyāsavanaṃ gacchenniyato niyatāśanaḥ |
manojave naraḥ snātvā gosahasraphalaṃ labhet || 88 ||
[Analyze grammar]

gatvā madhuvanīṃ cāpi devyāḥ sthānaṃ naraḥ śuciḥ |
tatra snātvārcayeddevānpitṝṃśca niyataḥ śuciḥ || 89 ||
[Analyze grammar]

sadevyā samanujñāto gosahasraphalaṃ labhet |
kauśikyāḥ saṃgame yastu dṛṣadvatyāśca bhārata || 90 ||
[Analyze grammar]

snāto vai niyatāhāraḥ sarvapāpaiḥ pramucyate |
tato vyāsasthalī nāma yatra vyāsena dhīmatā || 91 ||
[Analyze grammar]

putraśokābhitaptena dehatyāgāya niścayaḥ |
kṛto devaiśca rājeṃdra punarutthāpitastathā || 92 ||
[Analyze grammar]

abhigamya sthaladyaṃ tasya gosahasraphalaṃ labhet |
ṛṇāṃtaṃ kūpamāsādya tilaprasthaṃ pradāya ca || 93 ||
[Analyze grammar]

gaccheta paramāṃ siddhimṛṇairmukto nareśvara |
vedītīrthe naraḥ snātvā gosahasraphalaṃ labhet || 94 ||
[Analyze grammar]

ahaśca sudinaścaiva dve tīrthe nṛpa durlabhe |
tayoḥ snātvā naraḥ śreṣṭha sūryalokamavāpnuyāt || 95 ||
[Analyze grammar]

mṛgadhūmaṃ tato gacchettriṣu lokeṣu viśrutam |
tatra rudrapade snātvā samabhyarcya ca mānavaḥ || 96 ||
[Analyze grammar]

śūlapāṇiṃ mahātmānamaśvamedhaphalaṃ labhet |
koṭitīrthe naraḥ snātvā gosahasraphalaṃ labhet || 97 ||
[Analyze grammar]

atha vāmanakaṃ gatvā triṣu lokeṣu viśrutam |
tatra viṣṇupade snātvā samabhyarcya ca vāmanam || 98 ||
[Analyze grammar]

sarvapāpaviśuddhātmā viṣṇulokamavāpnuyāt |
kulaṃpune naraḥ snātvā punāti svakulaṃ naraḥ || 99 ||
[Analyze grammar]

pavanasya hradaṃ gatvā marutāṃ tīrthamuttamam |
tatra snātvā naravyāghra vāyuloke mahīyate || 100 ||
[Analyze grammar]

amarāṇāṃ hrade snātvā samabhyarcyāmarādhipam |
amarāṇāṃ prabhāveṇa svargaloke mahīyate || 101 ||
[Analyze grammar]

śālihotrasya rājeṃdra śālisūrye yathāvidhi |
snātvā naravaraśreṣṭha gosahasraphalaṃ labhet || 102 ||
[Analyze grammar]

śrīkuṃjaṃ ca sarasvatyāṃ tīrthaṃ bharatasattama |
tatra snātvā naro rājannagniṣṭomaphalaṃ labhet || 103 ||
[Analyze grammar]

tato naimiṣikuṃjaṃ ca samāsādya sudurlabham |
ṛṣayaḥ kila rājeṃdra naimiṣeyāstapodhanāḥ || 104 ||
[Analyze grammar]

tīrthayātrāṃ puraskṛtya kurukṣetre gatāḥ purā |
tataḥ kuṃjaḥ sarasvatyāṃ kṛto bharatasattama || 105 ||
[Analyze grammar]

ṛṣīṇāmavakāśaḥ syādyathā tuṣṭikaro mahān |
tasminkuṃje naraḥ snātvā gosahasraphalaṃ labhet || 106 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe svargakhaṃḍe ṣaḍviṃśo'dhyāyaḥ || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 26

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: