Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 21 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
tato gaccheta rājeṃdra vihageśvaramuttamam |
darśanāttasyarājeṃdra mucyate sarvapātakaiḥ || 1 ||
[Analyze grammar]

tato gaccheta rājendra narmadeśvaramuttamam |
tatra snātvā naro rājansvargaloke mahīyate || 2 ||
[Analyze grammar]

aśvatīrthaṃ tato gacchetsnānaṃ tatra samācaret |
subhago darśanīyaśca bhogavānjāyate naraḥ || 3 ||
[Analyze grammar]

pitāmahaṃ tato gacchedbrahmaṇā nirmitaṃ purā |
tatra snātvā naro bhaktyā pitṛpiṃḍaṃ tu dāpayet || 4 ||
[Analyze grammar]

tiladarbhavimiśraṃ tu udakaṃ tu pradāpayet |
tasya tīrthaprabhāveṇa sarvaṃ bhavati cākṣayam || 5 ||
[Analyze grammar]

sāvitrī tīrthamāsādya yastu snānaṃ samācaret |
vidhūya sarvapāpāni brahmaloke mahīyate || 6 ||
[Analyze grammar]

manoharaṃ ca tatraiva tīrthaṃ paramaśobhanam |
tatra snātvā naro rājanpitṛloke mahīyate || 7 ||
[Analyze grammar]

tato gaccheta rājeṃdra mānasaṃ tīrthamuttamam |
tatra snātvā naro rājanrudraloke mahīyate || 8 ||
[Analyze grammar]

tato gaccheta rājeṃdra kratutīrthamanuttamam |
vikhyātaṃ sarvalokeṣu sarvapāpapraṇāśanam || 9 ||
[Analyze grammar]

yānyānprārthayate kāmānpaśuputradhanāni ca |
prāpnuyāttāni sarvāṇi tatra snātvā narādhipa || 10 ||
[Analyze grammar]

tato gaccheta rājeṃdra tridaśadyoti viśrutam |
tatra tā ṛṣikanyāstu tapastapyaṃti suvratāḥ || 11 ||
[Analyze grammar]

bharttā bhavatu sarvāsāmīśvaraḥ prabhuravyayaḥ |
prītasteṣāṃ mahādevaścaṃḍarūpadharo haraḥ || 12 ||
[Analyze grammar]

vikṛtānana bībhatsastacca tīrthamupāgataḥ |
tatra kanyā mahārāja varāya parameśvaraḥ || 13 ||
[Analyze grammar]

kanyāṛddhiṃ ca yaḥ sevetkanyādānaṃ prayacchati |
tīrthaṃ tatra mahārāja daśakanyeti viśrutam || 14 ||
[Analyze grammar]

tatra snātvārccayeddevaṃ sarvapāpaiḥ pramucyate |
tato gaccheta rājeṃdra svargabiṃduriti śrutam || 15 ||
[Analyze grammar]

tatra snātvā naro rājandurgatiṃ ca na paśyati |
apsareśaṃ tato gacchetsnānaṃ tatra samācaret || 16 ||
[Analyze grammar]

krīḍate nāgalokastho'psarobhiḥ saha modate |
tato gaccheta rājeṃdra narakaṃ tīrthamuttamam || 17 ||
[Analyze grammar]

tatra snātvārccayeddevaṃ narakaṃ ca na gacchati |
bhārabhūtaṃ tato gacchedupavāsaparāyaṇaḥ || 18 ||
[Analyze grammar]

etattīrthaṃ samāsādya avatāraṃ tu śāṃbhavam |
arcayitvā virūpākṣaṃ rudraloke mahīyate || 19 ||
[Analyze grammar]

tasmiṃstīrthe naraḥ snātvā bhārabhūte mahātmanaḥ |
yatratatra mṛtasyāpi dhruvaṃ gāṇeśvarī gatiḥ || 20 ||
[Analyze grammar]

kārtikasya tu māsasya arcayitvā maheśvaram |
aśvamedhācchataguṇaṃ pravadaṃti manīṣiṇaḥ || 21 ||
[Analyze grammar]

dīpakānāṃ śataṃ kṛtvā ghṛtapūrṇaṃ tu dāpayet |
vimānaiḥ sūryasaṃkāśairvrajate yatra śaṃkaraḥ || 22 ||
[Analyze grammar]

vṛṣabhaṃ yaḥ prayaccheta śaṃkhakuṃdeṃdu saṃnibham |
vṛṣayuktena yānena rudralokaṃ sa gacchati || 23 ||
[Analyze grammar]

carumekaṃ tu yo dadyāttasmiṃstīrthe narādhipa |
pāyasaṃ madhusaṃyuktaṃ bhakṣyāṇi vividhāni ca || 24 ||
[Analyze grammar]

yathāśaktyanurājeṃdra bhojayetsahadakṣiṇam |
tasyatīrthaprabhāveṇa sarvaṃ koṭiguṇaṃ bhavet || 25 ||
[Analyze grammar]

narmadāyā jalaṃ siktvā arcayitvā vṛṣadhvajam |
durgatiṃ ca na paṃśyaṃti tasya tīrthaprabhāvataḥ || 26 ||
[Analyze grammar]

etattīrthaṃ samāsādya yastuprāṇānparityajet |
sarvapāpaviśuddhātmā vrajate yatra śaṃkaraḥ || 27 ||
[Analyze grammar]

jalapraveśaṃ yaḥ kuryāttasmiṃstīrthe narādhipa |
haṃsayuktena yānena rudralokaṃ sa gacchati || 28 ||
[Analyze grammar]

yāvaccaṃdraśca sūryaśca himavāṃśca mahodadhiḥ |
gaṃgādyāḥ sarito yāvattāvatsvarge mahīyate || 29 ||
[Analyze grammar]

anāśanaṃ tu yaḥ kuryāttasmiṃstīrthe narādhipa |
garbhavāse tu rājeṃdra na punarjāyate naraḥ || 30 ||
[Analyze grammar]

tato gaccheta rājeṃdra aṭavītīrthamuttamam |
tatra snātvā naro rājanniṃdrasyārddhāsanaṃlabhet || 31 ||
[Analyze grammar]

śṛṃgatīrthaṃ tato gacchetsarvapāpapraṇāśanam |
tatrāpi snātamātrasya dhruvaṃ gāṇeśvarī gatiḥ || 32 ||
[Analyze grammar]

eraṃḍīnarmadāyāśca saṃgamaṃ lokaviśrutam |
tatra tīrthaṃ mahāpuṇyaṃ sarvapāpapraṇāśanam || 33 ||
[Analyze grammar]

upavāsaparo bhūtvā nityaṃ brahmaparāyaṇaḥ |
tatra snātvā tu rājeṃdra mucyate brahmahatyayā || 34 ||
[Analyze grammar]

tato gaccheta rājendra narmadodadhisaṃgamam |
jamadagniriti khyātaṃ siddho yatra janārdanaḥ || 35 ||
[Analyze grammar]

yatreṣṭvā bahubhiryajñairiṃdro devādhipobhavat |
tatra snātvā naro rājannarmadodadhisaṃgame || 36 ||
[Analyze grammar]

triguṇasyāśvamedhasya phalaṃ prāpnoti mānavaḥ |
paścimodadhisāyujyaṃ muktidvāravighāṭanam || 37 ||
[Analyze grammar]

tatra devāḥ sagaṃdharvā ṛṣayaḥ siddhacāraṇāḥ |
ārādhayaṃti deveśaṃ trisaṃdhyaṃ vimaleśvaram || 38 ||
[Analyze grammar]

sarvapāpaviśuddhātmā rudraloke mahīyate |
vimaleśvaraparaṃ tīrthaṃ na bhūtaṃ na bhaviṣyati || 39 ||
[Analyze grammar]

tatropavāsaṃ kṛtvā ye paśyaṃti vimaleśvaram |
sarvapāpaviśuddhātmā rudralokaṃ vrajaṃti te || 40 ||
[Analyze grammar]

tato gaccheta rājeṃdra keśinītīrthamuttamam |
tatra snātvā naro rājannupavāsaparāyaṇaḥ || 41 ||
[Analyze grammar]

upoṣya rajanīmekāṃ niyato niyatāśanaḥ |
tatra tīrthaprabhāveṇa mucyate brahmahatyayā || 42 ||
[Analyze grammar]

sarvatīrthābhiṣekaṃ ca yaḥ paśyetsāgareśvaram |
yojanābhyaṃtare tiṣṭhedāvarte saṃsthitaḥ śivaḥ || 43 ||
[Analyze grammar]

taṃ dṛṣṭvā sarvatīrthāni dṛṣṭāni syurna saṃśayaḥ |
sarvapāpavinirmukto yatra rudra saḥ gacchati || 44 ||
[Analyze grammar]

narmadāsaṃgamaṃ yāvadyāvaccāmarakaṃṭakam |
tatrāṃtare mahārājantīrthakoṭyodakasthitāḥ || 45 ||
[Analyze grammar]

tīrthāttīrthāṭanaṃ caryā ṛṣikoṭiniṣevitā |
agnihotraiśca divyāṃśaiḥ sarvairjñānaparāyaṇaiḥ || 46 ||
[Analyze grammar]

sevitāstena rājeṃdra īpsitārthapradāyikāḥ |
yaścedaṃ vai paṭhennityaṃ śṛṇuyādvāpi bhaktitaḥ || 47 ||
[Analyze grammar]

taṃ tu tīrthāni sarvāṇi abhiṣiṃcaṃti pāṃḍava |
narmadā ca sadā prītā bhavedvai nātra saṃśayaḥ || 48 ||
[Analyze grammar]

prītastasya bhavedrudro mārkaṃḍeyo mahāmuniḥ |
vaṃdhyā ca labhate putrāndurbhagā subhagābhavet || 49 ||
[Analyze grammar]

kumārīṃ labhate bharttā yacca yo vāñchate phalam |
tadeva labhate sarvaṃ nātra kāryā vicāraṇā || 50 ||
[Analyze grammar]

brāhmaṇo vedamāpnoti kṣatriyo vijayī bhavet |
vaiśyastu labhate dhānyaṃ śūdraḥ prāpnoti sadgatim || 51 ||
[Analyze grammar]

mūrkhastu labhate vidyāṃ trisaṃdhyaṃ yaḥ paṭhennaraḥ |
narakaṃ ca na paśyeta viyoniṃ ca na gacchati || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 21

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: