Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 22 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
evaṃ te kathitaṃ rājannarmadātīrthamuttamam |
purā gaṃdharvakanyānāṃ śāpajaṃ bhayamulbaṇam || 1 ||
[Analyze grammar]

nāśitaṃ tanmahārāja revājalakaṇāgninā |
revājalakaṇasparśānmukto bhavati mānavaḥ || 2 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
bhagavanbahukanyābhiḥ śāpo laṃbhi kathaṃ kutaḥ |
kasyāpatyāni tāstāsāṃ nāma kiṃ kīdṛśaṃ vayaḥ || 3 ||
[Analyze grammar]

kathaṃ revājalasparśādvipākācchāpasaṃbhavāt |
vimuktāḥ kutra tāḥ sasnuḥ sarvaṃ me kathaya prabho || 4 ||
[Analyze grammar]

narmadātīrthamāhātmyaṃ camatkārakaraṃ bhavet |
śravaṇādapi pāpānāṃ malanāśanamucyate || 5 ||
[Analyze grammar]

narmadānarmadāśabdo yena kenaciducyate |
tasya syācchāśvatī muktiryāvadācaṃdra tārakam || 6 ||
[Analyze grammar]

vyāhṛtaṃ bhavatā pūrvaṃ revāmāhātmyamuttamam |
tathāpi caritaṃ sādho yadetattannigadyatām || 7 ||
[Analyze grammar]

atha cottamavārtāyā sevitavyā manīṣibhiḥ |
ataḥ pṛcchāmi vipreṃdra revāmāhātmyamuttamam |
itihāsaṃ vada vibho kanyānāṃ caritojjvalam || 8 ||
[Analyze grammar]

nārada uvāca |
śrūyatāṃ rājaśārdūla dharmagarbhāparā kathā |
yathāraṇirvahnigarbhā dharmmastu brahmasūriva || 9 ||
[Analyze grammar]

gaṃdharvaḥ śukasaṃgītistasya kanyā pramohinī |
suśīlasya suśīlā ca susvarā svaravedinaḥ || 10 ||
[Analyze grammar]

sutārā caṃdrakāṃtasya caṃdrikā suprabhasya ca |
imāni varanāmāni tāsāmapsarasāṃ nṛpa || 11 ||
[Analyze grammar]

kumāryaḥ paṃca sarvāstā vayasā subhagāḥ punaḥ |
bhāṣaṃte ca mithastāstu bhaginya iva sarvadā || 12 ||
[Analyze grammar]

caṃdrādiva viniṣkrāṃtāścaṃdrikā iva sojjvalāḥ |
caṃdrānanāḥ sukeśyaśca caṃdrakāṃtāivojjvalāḥ || 13 ||
[Analyze grammar]

deveṣvetā vilāsinyaḥ kaumudyaḥ kairaveṣviva |
lāvaṇyapiṃḍasaṃbhūtā divyarūpā manoharāḥ || 14 ||
[Analyze grammar]

udbhinnakucapadminyaḥ ketakya iva mādhave |
utpannayauvanaiḥ kāṃtā vallīva navapallavaiḥ || 15 ||
[Analyze grammar]

hemagaurāśca hemābhā hemābharaṇabhūṣitāḥ |
hemacaṃpakamālinyo hemacchavisuvāsasaḥ || 16 ||
[Analyze grammar]

svaragrāmāvalīhāsu vividhā mūrcchanāsu ca |
tālavādyavinodeṣu veṇuvīṇāpravādane || 17 ||
[Analyze grammar]

mṛdaṃganādasaṃbhinnalāsyamadhyalayeṣu ca |
citrādiṣu vinodeṣu kalāsu ca viśāradāḥ || 18 ||
[Analyze grammar]

evaṃbhūtāśca tāḥ kanyā mumuhuḥ krīḍanairvaraiḥ |
pitṛbhirlālitāḥ sarvāśceruśca dhanadālaye || 19 ||
[Analyze grammar]

kautukādekadā paṃca militvā māsi mādhave |
kanyā maṃdārapuṣpāṇi vicinvaṃtyo vanādvanam || 20 ||
[Analyze grammar]

gaurīṃ samārādhayituṃ svarāṃganāḥ kadācidacchodasarovaraṃ yayuḥ |
hemāṃbujāni pravarāṇi tāḥ punastasmādupādāya varotpalaiḥ saha || 21 ||
[Analyze grammar]

vaiḍūryaśuddhasphaṭikaprakuṭṭime snātvā tu ghaṭṭe paridhāya cāṃbaram |
maunena ca sthaṃḍilapiṃḍikāmayīṃ suvarṇamuktābharaṇāṃ vinirmamuḥ || 22 ||
[Analyze grammar]

samarcitāṃ caṃdanagaṃdhakuṃkumairabhyarcya gaurīṃ varapaṃkajādibhiḥ |
nānopahāraiḥ śubhabhaktibhāvitā lāsyaprayogairnanṛtuḥ kumārikāḥ || 23 ||
[Analyze grammar]

gāṃdharvamāśritya paraṃ svaraṃ tato geyaṃ svabhāvadhvanibhiḥ samūrchanam |
eṇīdṛśastāḥ prajaguḥ kalākṣaraṃ tārapravṛddhaṃ gatibhiśca susvaram || 24 ||
[Analyze grammar]

tasminsubhāve rasavarṣaharṣaṃ kanyāsvalaṃ nirbharacittavṛttiṣu |
acchodatīrthe pravare tadāgataḥ snātuṃ munervedanidheḥ sutograjaḥ || 25 ||
[Analyze grammar]

rūpeṇa niḥsīmataro varānanaḥ praphullapadmāyatalocano yuvā |
vistīrṇavakṣāḥ subhujo'tisuṃdaraḥ śyāmacchaviḥ kāmaivāparo hi saḥ || 26 ||
[Analyze grammar]

sa brahmacārī suśikho hi śobhate daṃḍena yukto dhanuṣeva manmathaḥ |
eṇājinaprāvaraṇaḥ samudradhṛghemābhamauṃjīkaṭimekhalaḥ paraḥ || 27 ||
[Analyze grammar]

taṃ dṛṣṭvā brāhmaṇaṃ bālāstāstatra sarasastaṭe |
jahṛṣuḥ kautukāviṣṭā ayaṃ no bhavitātithiḥ || 28 ||
[Analyze grammar]

saṃtyaktagītanṛtyāstāstasyālokanalālasāḥ |
hariṇyo lubdhakeneva viddhāḥ kāmena sāyakaiḥ || 29 ||
[Analyze grammar]

paśyapaśyeti jalpaṃtyo mugdhāḥ paṃca sasaṃbhramam |
tasminvipravare yūni kāmadevabhramaṃ yayuḥ || 30 ||
[Analyze grammar]

punaḥpunastamabhyarcya nayanaiḥ paṃkajairiva |
paścādvicāramārabdhamapsarobhiḥ parasparam || 31 ||
[Analyze grammar]

yadyayaṃ kāmadevo hi ratihīnaḥ kathaṃ bhavet |
athavāhyaśvinau devau tāvubhau yugacāriṇau || 32 ||
[Analyze grammar]

gaṃdharvaḥ kinnaro vātha siddho vā kāmarūpadhṛk |
ṛṣiputro'thavā kaścitkaścidvā manujottamaḥ || 33 ||
[Analyze grammar]

asti vā kaścidevāyaṃ dhātrā sṛṣṭo hi naḥ kṛte |
yathābhāgyavatāmarthe nidhānaṃ pūrvakarmabhiḥ || 34 ||
[Analyze grammar]

tathāsmākaṃ kumārīṇāṃ gauryānīto varottamaḥ |
karuṇājalakallola labdhādrī rkṛtacittayā || 35 ||
[Analyze grammar]

mayā vṛtastvayā cāyaṃ tvayā vṛtastathānayā |
evaṃ paṃcasukanyāsu vadaṃtīṣu nṛpottama || 36 ||
[Analyze grammar]

śrutvā tadvacanaṃ tatra kṛtamādhyāhnikakriyaḥ |
ciṃtayāmāsa medhāvī kiṃ kṛtvā sukṛtaṃ bhavet || 37 ||
[Analyze grammar]

gādhisaṃbhavaparāśarādayaḥ kaṃḍudevalamukhāśca ye dvijāḥ |
te'pi yogi balino vimohitāḥ līlayā tadabalābhiradbhutam || 38 ||
[Analyze grammar]

yoṣitāṃ nayanatīkṣṇasāyakairbhrūlatāsudṛḍhacāpanirgataiḥ |
dhanvinā makaraketunā hataḥ kasya no patati vāmano mṛgaḥ || 39 ||
[Analyze grammar]

tāvadeva nayadhīrvirājate tāvadeva janatābhayaṃ bhavet |
tāvadeva dhṛtacittatā bhṛśaṃ tāvadeva gaṇanā kulasya ca || 40 ||
[Analyze grammar]

tāvadeva tapasaḥ pragalbhatā tāvadeva śamasevanaṃ nṛṇām |
yāvadeva lalanekṣaṇā sa vairmādyate drutamadairna pūruṣaḥ || 41 ||
[Analyze grammar]

mohayaṃti madayaṃti rāgiṇaṃ yoṣitaḥ svalalitairmanoharaiḥ |
modayaṃti madayaṃti māmimā dharmarakṣaṇaparaṃ hi svairguṇaiḥ || 42 ||
[Analyze grammar]

māṃsaraktamalamūtranirmite yoṣitāṃ vapuṣi nirguṇe'śucau |
kāminastu parikalpya cārutāmāviśaṃti suvimūḍhacetasaḥ || 43 ||
[Analyze grammar]

dāruṇā hi parikīrtitāṃganā sādhubhirvimalabuddhibhirbudhaiḥ |
yāvadeva na samīpagā imāstāvadeva hi gṛhaṃ vrajāmyaham || 44 ||
[Analyze grammar]

samīpaṃ tasya yāvanna āgacchaṃti varastriyaḥ |
vaiṣṇavena prabhāveṇa tāvadaṃtardadhe dvijaḥ || 45 ||
[Analyze grammar]

tasya yogabalādbhūpa gatasyādarśanaṃ tadā |
dṛṣṭvā tadadbhutaṃ karma vaiṣṇavabrahmacāriṇaḥ || 46 ||
[Analyze grammar]

vitrastanayanā bālā kuraṃgya iva kātarāḥ |
saṃkrāṃtanayanāḥ śūnyā dadṛśustā diśodaśa || 47 ||
[Analyze grammar]

kanyā ūcuḥ |
iṃdrajālaṃ sphuṭaṃ vetti māyāṃ jānāti vā punaḥ |
dṛṣṭo'pyadṛṣṭarūpobhūdityūcustāḥ parasparam || 48 ||
[Analyze grammar]

vyāptaṃ ca hṛdayaṃ tāsāṃ tadaiva virahāgninā |
jvaladdāvānaleneva susnigdhaṃ sarvakānanam || 49 ||
[Analyze grammar]

tyajeṃdrajālikāṃ vidyāṃ kāṃta darśaya satvaram |
ātmānaṃ na hi te yuktaṃ prāggrāse makṣikopamam || 50 ||
[Analyze grammar]

hā kaṣṭaṃ darśitaḥ kasmāddhātrā tvaṃ ghaṭitaḥ kutaḥ |
jñātaṃ mahānusaṃtāpaheturnaḥ svaṃ vinirmitaḥ || 51 ||
[Analyze grammar]

kaccitte nirdayaṃ cetaḥ kaccidasmāsu no matiḥ |
kaccitkrūro'si he kāṃta kaccinmuṣṇāsi no manaḥ || 52 ||
[Analyze grammar]

kaccinna pratyayosmā su kaccidasmānparīkṣase |
kaccinnirmamatā śīlaḥ kaccinmāyāviśāradaḥ || 53 ||
[Analyze grammar]

kacciccitte praveṣṭuṃ ca vetsi vijñānalāghavam |
kaccinniṣkramaṇopāyaṃ na jānāsi kutaḥ punaḥ || 54 ||
[Analyze grammar]

kaccidvināparādhaṃ tu kimasmāsu prakupyase |
kaccidduḥkhaṃ na jānāsi pareṣāṃ vipralaṃbhanam || 55 ||
[Analyze grammar]

tvaddarśanaṃ vinā naṣṭā hṛdayeśvara sāṃpratam |
na jīvāmo'tha jīvāmaḥ punastvaddarśanāśayā || 56 ||
[Analyze grammar]

vayaṃ ca nīyatāṃ tatra śīghraṃ yatra gato bhavān |
tvaddarśanaharo dhātā vyadhānmodāṃkuracchidām || 57 ||
[Analyze grammar]

sarvathā darśanaṃ dehi kāruṇyaṃ bhaja sarvathā |
paryyaṃtaṃ na prapaśyaṃti kasya citsujanā janāḥ || 58 ||
[Analyze grammar]

itthaṃ vilapyatāḥ kanyāḥ pratīkṣya ca bahukṣaṇam |
piturbhayādgṛhaṃ gaṃtuṃ śīghramārebhire tataḥ || 59 ||
[Analyze grammar]

tatpremanigaḍairbaddhā bhṛśaṃ virahaviklavāḥ |
kathaṃciddhairyamālaṃbya tāḥ svaṃsvaṃ gṛhamāgatāḥ || 60 ||
[Analyze grammar]

āgatya patitāḥ sarvā mātṝṇāṃ tu samīpataḥ |
kimetanmātṛbhiḥ pṛṣṭāḥ kutaḥ kālātyayo'bhavat || 61 ||
[Analyze grammar]

krīḍaṃtyaḥ kinnarībhistu sārddhaṃ saṃgatakaṃ yadā |
saṃsthitāstena na jñāto divaso'cchodasarovare || 62 ||
[Analyze grammar]

pathi śrāṃtā vayaṃ mātaḥ saṃtāpastena nastanau |
mohena mahatā vaktuṃ na kenāpyutsahāmahe || 63 ||
[Analyze grammar]

ityuktvā luṭhitāstatra maṇibhūmau kumārikāḥ |
ākāraṃ gopayaṃtyastā mugdhā jalpaṃti mātṛbhiḥ || 64 ||
[Analyze grammar]

kācinnartayati krīḍāmayūraṃ na mudā tadā |
na pāṭhayati taṃ kīraṃ paṃjare'nyā kutūhalāt || 65 ||
[Analyze grammar]

lālayennakulaṃ nānyā nollāpayati sārikām |
aparātīva saṃmugdhā naiva khelati sārasaiḥ || 66 ||
[Analyze grammar]

bhejire na vinodaṃ tā remire naiva maṃdire |
ūcire bāṃdhavairnālaṃ vīṇāvādyaṃ na cakrire || 67 ||
[Analyze grammar]

kalpadrumaprasūnaṃ yatsarvaṃ taccānalopamam |
maṃdārakusumāmodi na papurmadhuraṃ madhu || 68 ||
[Analyze grammar]

yoginya iva tāḥ kanyā nāsāgranyastalocanāḥ |
alakṣyadhyānasaṃtānāḥ puruṣottamamānasāḥ || 69 ||
[Analyze grammar]

caṃdrakāṃtamaṇicchanne sravadvāriṇi kaṃdare |
kṣaṇaṃ vātāyane sthitvā jalayaṃtragṛhekṣaṇam || 70 ||
[Analyze grammar]

racayaṃti kṣaṇaṃ śayyāṃ dīrghikāṃ bhojinīdalaiḥ |
vījyamānāḥ sakhībhistāḥ śītalairnalinīdalaiḥ || 71 ||
[Analyze grammar]

itthaṃ yugasamāṃ rātrimanayaṃstā varastriyaḥ |
kathaṃciddhāraṇaṃ kṛtvā vihvalāḥ sajvarā iva || 72 ||
[Analyze grammar]

prātarvyomamaṇiṃ dṛṣṭvā manyamānāḥ svajīvitam |
vijñāpya mātaraṃ svāṃsvāṃ gaurīṃ pūjayituṃ gatāḥ || 73 ||
[Analyze grammar]

snātvā tena vidhānena puṣpairdhūpaistathā punaḥ |
vidhāya pūjanaṃ devyā gāyaṃtyastatra tāḥ sthitāḥ || 74 ||
[Analyze grammar]

etasminnaṃtare vipraḥ snātuṃ so'pi samāgataḥ |
piturāśramatastasmādacchode'tra sarovare || 75 ||
[Analyze grammar]

mitraṃ dṛṣṭvaiva rātryaṃte padminya iva kanyakāḥ |
tatphullanayanā jātāstaṃ dṛṣṭvā brahmacāriṇam || 76 ||
[Analyze grammar]

gatvā tatraiva tāḥ kanyā samīpaṃ brahmacāriṇaḥ |
savyāpasavyabaṃdhena bhujapāśaṃ ca cakrire || 77 ||
[Analyze grammar]

gato'si priya pūrvedyurgaṃtumadya na labhyate |
vṛtastvaṃ nūnamasmābhirnātra te'sti vicāraṇā || 78 ||
[Analyze grammar]

ityukto brāhmaṇaḥ prāha prahasanbāhupāśagaḥ |
yuṣmābhirucyate bhadramanukūlaṃ priyaṃ vacaḥ || 79 ||
[Analyze grammar]

prathamāśramaniṣṭhasya kiṃtu naśyeta me vratam |
vidyābhyasanaśīlasya nābhūtpāraṃ guroḥ kule || 80 ||
[Analyze grammar]

āśrame yatra yo dharmo rakṣaṇīyaḥ supaṃḍitaiḥ |
vivāho'yamato manye na dharma iti kanyakāḥ || 81 ||
[Analyze grammar]

ākarṇya vipravākyāni vipramūcurvarastriyaḥ |
sakaladhvanisotkaṃṭhyo kokilāiva mādhave || 82 ||
[Analyze grammar]

dharmādartho'rthataḥ kāmaḥ kāmātsukhaphalodayaḥ |
ityevaṃ niścayajñāste varṇayaṃti vipaścitaḥ || 83 ||
[Analyze grammar]

sakāmo dharmabāhulyātpurataste samutthitaḥ |
sevyatāṃ vividhairbhogaiḥ svacchābhūmiriyaṃ yataḥ || 84 ||
[Analyze grammar]

śrutvā tadvacanaṃ tāsāṃ prāha gaṃbhīrayā girā |
tathyaṃ vo vacanaṃ kiṃtu mamāpyāvaśyakaṃ vratam || 85 ||
[Analyze grammar]

prāpyānujñāṃ guroḥ kurve vivāhakarma nānyathā |
ityuktāḥ punarūcustāḥ sphuṭaṃ mūḍho'si suṃdara || 86 ||
[Analyze grammar]

siddhauṣadhaṃ brahmadhiyā rasāyanaṃ siddhirnidhiḥ sādhukulā varāṃganāḥ |
maṃtrastathā siddharasaśca dharmato mune niṣevyāḥ sudhiyā samāgatāḥ || 87 ||
[Analyze grammar]

kāryaṃ nu daivādyadi siddhimāgataṃ tasminnupekṣāṃ na ca yāṃti nītigāḥ |
yasmādupekṣā na punaḥ phalapradā tasmānna dīrghīkaraṇaṃ praśasyate || 88 ||
[Analyze grammar]

viṣādapyamṛtaṃ grāhyamamedhyādapi kāṃcanam |
nīcādapyuttamāṃ vidyāṃ strīratnaṃ duṣkulādapi || 89 ||
[Analyze grammar]

sāṃdrānurāgāḥ kulajanmanirmalāḥ snehārdracittā sugiraḥ svayaṃvarāḥ |
kanyā surūpāḥ khalu cāruyauvanā dhanyā labhaṃte'tra narāstu netare || 90 ||
[Analyze grammar]

kva vayaṃ surasuṃdaryyaḥ kva bhavāṃstāpaso baṭuḥ |
durghaṭasya vidhānena manye dhātaiva paṃḍitaḥ || 91 ||
[Analyze grammar]

tasmādasmānidānīṃ tu svīkuryyātmaṃgalaṃ bhavān |
gāṃdharveṇa vivāhena anyathā nopajīvanam || 92 ||
[Analyze grammar]

śrutvā vākyaṃ tataḥ prāha brāhmaṇo dharmavittamaḥ |
bho mṛgākṣyaḥ kathaṃ tyājyo dharmo dharmadhanairnaraiḥ || 93 ||
[Analyze grammar]

dharmaścārthaścakāmaśca mokṣaścaitaccatuṣṭayam |
yathoktaṃ phaladaṃ jñeyaṃ viparītaṃ tu niṣphalam || 94 ||
[Analyze grammar]

nākāle'haṃ vratī kuryāmato dāraparigraham |
na kriyā phalamāpnoti kriyākālaṃ na vetti yaḥ || 95 ||
[Analyze grammar]

yato dharmavicāre'sminprasaktaṃ mama mānasam |
tasmācchṛṇuta he kanyā na samīhe svayaṃvaram || 96 ||
[Analyze grammar]

evaṃ jñātvāśayaṃ tasya samīkṣyaiva parasparam |
karātkaraṃ vimucyātha jagrāhāṃghriṃ pramohinī || 97 ||
[Analyze grammar]

bhujau jagṛhatustasya suśīlā susvarā tathā |
āliliṃga sutārā ca vaktraṃ cuṃbati caṃdrikā || 98 ||
[Analyze grammar]

tathāpi nirvikāro'sau pralayānalasannibhaḥ |
śaśāpa brahmacārī tāḥ krodhenātyaṃtamūrchitaḥ || 99 ||
[Analyze grammar]

piśācya iva māṃ lagnā tatpiśācyo bhaviṣyatha |
evaṃ tenāśu śaptāstāstaṃ tyaktvā purataḥ sthitāḥ || 100 ||
[Analyze grammar]

kimetacceṣṭitaṃ pāpaṃ hyanāgasi viceṣṭayā |
priyaṃkṛto'priyaṃkṛtvā dhiktvāṃ dharmakṛtāṃtakam || 101 ||
[Analyze grammar]

anurakteṣu bhakteṣu mitreṣu drohakāriṇaḥ |
puṃso lokobhayoḥ saukhyaṃ nāśametīti naḥ śrutam || 102 ||
[Analyze grammar]

tasmāttvamapi naḥ śāpātpiśāco bhava satvaram |
ityuktvāpi ca tā bālā niḥśvasaṃtyaḥ krudhākulāḥ || 103 ||
[Analyze grammar]

tadevānyonyasaṃraṃbhāttasminsarasi pārthiva |
tāḥ kanyā brahmacārī ca sarve paiśācyamāgatāḥ || 104 ||
[Analyze grammar]

sa piśācaḥ piśācyastāḥ kraṃdamānāḥ sudāruṇam |
kṣapayaṃti vipākāṃstānpūrvopāttasya karmmaṇaḥ || 105 ||
[Analyze grammar]

svakāle prabhavatyeva pūrvopāttaṃ śubhāśubham |
svacchāyāmiva durvāraṃ devānāmapi pārthiva || 106 ||
[Analyze grammar]

kraṃdaṃti pitarastāsāṃ mātarastatra tatra ca |
bhrātaraścaiva bālānāṃ daivaṃ hi duratikramam || 107 ||
[Analyze grammar]

ataūrdhvaṃ piśācāste āhārārthaṃ suduḥkhitāḥ |
itastataśca dhāvaṃto vasaṃti sarasastaṭe || 108 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe svargakhaṃḍe dvāviṃśodhyāyaḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 22

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: