Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 4 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
merorathottaraṃ paścātpūrvamācakṣva sūtataḥ |
nikhilena mahābuddha mālyavaṃtaṃ ca parvatam || 1 ||
[Analyze grammar]

sūta uvāca |
dakṣiṇena tu nīlasya meroḥ pārśve tathottare |
uttarāḥ kuravo viprāḥ puṇyāḥ siddhaniṣevitāḥ || 2 ||
[Analyze grammar]

tatra vṛkṣā madhuphalā nityapuṣpaphalopagāḥ |
puṣpāṇi ca sugaṃdhīni rasavaṃti phalāni ca || 3 ||
[Analyze grammar]

sarvakāmaphalāstatra kecidvṛtyā dvijottamāḥ |
apare kṣīriṇo nāma vṛkṣāstatra dvijottamāḥ || 4 ||
[Analyze grammar]

prakṣaraṃti sadā kṣīraṃ tatra sarve'mṛtopamam |
vastrāṇi ca prasūyaṃte phaleṣvābharaṇāni ca || 5 ||
[Analyze grammar]

sarvā maṇimayī bhūmiḥ sūkṣmakāṃcanavālukā |
sarvartusukhasaṃsparśā niṣphalāśca tapodhanāḥ || 6 ||
[Analyze grammar]

devalokacyutāḥ sarve jāyaṃte tatra mānavāḥ |
śuklābhijanasaṃpannāḥ sarvasupriyadarśanāḥ || 7 ||
[Analyze grammar]

mithunāni ca jāyaṃte striyaścāpsarasopamāḥ |
teṣāṃ te kṣīriṇāṃ kṣīraṃ pibaṃtyamṛtasaṃnibham || 8 ||
[Analyze grammar]

mithunaṃ jāyate kāle samaṃtācca pravarddhate |
tulyarūpaguṇopetaṃ samaveśaṃ tathaiva ca || 9 ||
[Analyze grammar]

ekamevānurūpaṃ ca cakravākasamaṃ dvijāḥ |
nirāmayāśca te lokā nityaṃ muditamānasāḥ || 10 ||
[Analyze grammar]

daśavarṣasahasrāṇi daśavarṣaśatāni ca |
jīvaṃti te mahābhāgā na cānyonyaṃ jahatyuta || 11 ||
[Analyze grammar]

bhāruṃḍā nāma śakunāstīkṣṇatuṃḍā mahābalāḥ |
tānnirharaṃtīhamṛtāndarīṣu prakṣipaṃti ca || 12 ||
[Analyze grammar]

uttarāḥkuravo viprā vyākhyātāste samāsataḥ |
merupārśvamahaṃ pūrvaṃ pravakṣyāmi yathātatham || 13 ||
[Analyze grammar]

tasya mūrddhābhiṣekastu bhadrāśvasya tapodhanāḥ |
bhadraśālavanaṃ yatra kālāmrāśca mahādrumāḥ || 14 ||
[Analyze grammar]

kālāmrāstu mahābhāgā nityaṃpuṣpaphalāḥ śubhāḥ |
drumāśca yojanotsedhāḥ siddhacāraṇasevitāḥ || 15 ||
[Analyze grammar]

tatra te puruṣāḥ śvetāstejoyuktamahābalāḥ |
striyaḥ kumudavarṇāśca suṃdaryaḥ priyadarśanāḥ || 16 ||
[Analyze grammar]

caṃdravarṇāścaturvarṇāḥ pūrṇacaṃdranibhānanāḥ |
caṃdraśītalagātrāśca nṛtyagītaviśāradāḥ || 17 ||
[Analyze grammar]

daśavarṣasahasrāṇi tatrāyurdvijasattamāḥ |
kālāmrarasapītāste nityaṃ saṃsthitayauvanāḥ || 18 ||
[Analyze grammar]

dakṣiṇena tu nīlasya niṣadhasyottareṇa tu |
sudarśano nāma mahānjaṃbūvṛkṣaḥ sanātanaḥ || 19 ||
[Analyze grammar]

sarvakāmaphalaḥ puṇyaḥ siddhacāraṇasevitaḥ |
tasya nāmnā samākhyāto jaṃbūdvīpaḥ sanātanaḥ || 20 ||
[Analyze grammar]

yojanānāṃ sahasraṃ ca śataṃ ca dvijasattamāḥ |
tathā mālyavataḥ śṛṃge pūrve pūrvānugāṃtakāḥ || 21 ||
[Analyze grammar]

yojanānāṃ sahasrāṇi paṃcāśanmālyavāndvijāḥ |
mahārajatasaṃkāśā jāyaṃte tatra mānavāḥ || 22 ||
[Analyze grammar]

brahmalokacyutāḥ sarve sarve ca brahmavādinaḥ |
tapastapyaṃti te divyaṃ bhavaṃti hyūrdhvaretasaḥ || 23 ||
[Analyze grammar]

rakṣaṇārthaṃ tu bhūtānāṃ praviśaṃti divākaram |
ṣaṣṭistāni sahasrāṇi ṣaṣṭireva śatāni ca || 24 ||
[Analyze grammar]

aruṇasyāgrato yāṃti parivārya divākaram |
ṣaṣṭivarṣasahasrāṇi ṣaṣṭireva śatāni ca || 25 ||
[Analyze grammar]

ādityatāpataptāste viśaṃti śaśimaṃḍalam || 26 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe svargakhaṃḍe caturtho'dhyāyaḥ || 4 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 4

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: