Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 5 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
varṣāṇāṃ caiva nāmāni parvatānāṃ ca sattama |
ācakṣva no yathātatvaṃ ye ca parvatavāsinaḥ || 1 ||
[Analyze grammar]

sūta uvāca |
dakṣiṇena tu śvetasya niṣadhasyottareṇa tu |
varṣaṃ ramaṇakaṃ nāma jāyaṃte tatra mānavāḥ || 2 ||
[Analyze grammar]

śuklābhijanasaṃpannāḥ sarve te priyadarśanāḥ |
niḥsapatnāśca te sarve jāyaṃte tatra mānavāḥ || 3 ||
[Analyze grammar]

daśavarṣasahasrāṇi śatāni daśapaṃca ca |
jīvaṃti te mahābhāgā nityaṃ muditamānasāḥ || 4 ||
[Analyze grammar]

dakṣiṇena tu nīlasya niṣadhasyottareṇa tu |
varṣaṃ hiraṇmayaṃ nāma yatra hairaṇvatī nadī || 5 ||
[Analyze grammar]

yatra cāyaṃ mahāprājñāḥ pakṣirāṭpatagottamaḥ |
yajñānugā vipravarā dhanvinaḥ priyadarśanāḥ || 6 ||
[Analyze grammar]

mahābalāstatra janā viprā muditamānasāḥ |
ekādaśasahasrāṇi varṣāṇāṃ te tapodhanāḥ || 7 ||
[Analyze grammar]

āyuḥpramāṇaṃ jīvaṃti śatāni daśa paṃca ca |
śṛṃgāṇi ca pavitrāṇi trīṇyeva dvijapuṃgavāḥ || 8 ||
[Analyze grammar]

ekaṃ maṇimayaṃ tatra tathaikaṃ rukmamadbhutam |
sarvaratnamayaṃ caikaṃ bhavanairupaśobhitam || 9 ||
[Analyze grammar]

tatra svayaṃ prabhādevī nityaṃ vasati śaṃḍinī |
uttareṇa tu śṛṃgasya samudrāṃte dvijottamāḥ || 10 ||
[Analyze grammar]

varṣamairāvataṃ nāma tasmācchṛṃgavataḥ param |
na tu tatra sūryagatirjīryaṃte na ca mānavāḥ || 11 ||
[Analyze grammar]

caṃdramāśca sanakṣatro jyotirbhūta ivāvṛtaḥ |
padmaprabhāḥ padmavarṇāḥ padmapatranibhekṣaṇāḥ || 12 ||
[Analyze grammar]

padmapatrasugaṃdhāśca jāyaṃte tatra mānavāḥ |
aniṣpannā naṣṭagaṃdhā nirāhārā jiteṃdriyāḥ || 13 ||
[Analyze grammar]

devalokacyutāḥ sarve tathā virajaso dvijāḥ |
trayodaśasahasrāṇi varṣāṇāṃ te dvijottamāḥ || 14 ||
[Analyze grammar]

āyuḥpramāṇaṃ jīvaṃti narā dhārmikapuṃgavāḥ |
kṣīrodasya samudrasya tathaivottarataḥ prabhuḥ || 15 ||
[Analyze grammar]

haristiṣṭhati vaikuṃṭhaḥ śakaṭe kanakāmaye |
aṣṭacakraṃ hi tadyānaṃ bhūtayuktaṃ manojavam || 16 ||
[Analyze grammar]

agnivarṇaṃ mahātejo jāṃbūnadavibhūṣitam |
sa prabhuḥ sarvabhūtānāṃ vibhuśca dvijasattamāḥ || 17 ||
[Analyze grammar]

saṃkṣepe vistare caiva kartā kārayitā tathā |
pṛthivyāpastathākāśaṃ vāyustejaśca sattamāḥ || 18 ||
[Analyze grammar]

sa yajñaḥ sarvabhūtānāmāsyaṃ tasya hutāśanaḥ || 19 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe svargakhaṃḍe paṃcamo'dhyāyaḥ || 5 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 5

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: