Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 3 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
nadīnāṃ parvatānāṃ ca nāmadheyāni sarvaśaḥ |
tathā janapadānāṃ ca ye cānye bhūmimāśritāḥ || 1 ||
[Analyze grammar]

pramāṇaṃ ca pramāṇajña pṛthivyāḥ kila sarvataḥ |
nikhilena samācakṣva kānanāni ca sattama || 2 ||
[Analyze grammar]

sūta uvāca |
paṃcemāni mahāprājña mahābhūtāni saṃgrahāt |
jagatīsthāni sarvāṇi samānyāhurmanīṣiṇaḥ || 3 ||
[Analyze grammar]

bhūmirāpastathā vāyuragnirākāśameva ca |
guṇottarāṇi sarvāṇi teṣāṃ bhūmiḥ pradhānataḥ || 4 ||
[Analyze grammar]

śabdasparśaśca rūpaṃ ca raso gaṃdhaśca paṃcamaḥ |
bhūmereteguṇāḥ proktā ṛṣibhistattvavedibhiḥ || 5 ||
[Analyze grammar]

catvāropsuguṇā viprā gaṃdhastatra na vidyate |
śabdaḥ sparśaśca rūpaṃ ca tejasotha guṇāstrayaḥ || 6 ||
[Analyze grammar]

śabdaḥ sparśaśca vāyostu ākāśe śabda eva ca |
ete paṃca guṇā viprā mahābhūteṣu paṃcasu || 7 ||
[Analyze grammar]

vartaṃte sarvalokeṣu yeṣu bhūtāḥ pratiṣṭhitāḥ |
anyonyaṃ nātivartaṃte sāmyaṃ bhavati vai tadā || 8 ||
[Analyze grammar]

yadā tu viṣamībhāvamāviśaṃti parasparam |
tadā dehairdehavaṃto vyatirohaṃti nānyathā || 9 ||
[Analyze grammar]

ānupūrvyā vinaśyaṃti jāyaṃte cānupūrvaśaḥ |
sarvāṇyaparimeyāṇi tadeṣāṃ rūpamaiśvaram || 10 ||
[Analyze grammar]

yatrayatra hi dṛśyaṃte dhāvaṃti pāṃcabhautikāḥ |
teṣāṃ manuṣyāstarkeṇa pramāṇāni pracakṣate || 11 ||
[Analyze grammar]

aciṃtyāḥ khalu ye bhāvāstānna tarkeṇa sādhayet |
sudarśanaṃ pravakṣyāmi dvīpaṃ tu munipuṃgavāḥ || 12 ||
[Analyze grammar]

parimaṃḍalo mahābhāgā dvīpo'sau cakrasaṃsthitaḥ |
nadījalaparicchinnaḥ parvataiścābdhisannibhaiḥ || 13 ||
[Analyze grammar]

puraiśca vividhākārai ramyairjanapadaistathā |
vṛkṣaiḥ puṣpaphalopetaiḥ saṃpanno dhanadhānyavān || 14 ||
[Analyze grammar]

lavaṇena samudreṇa samaṃtātparivāritaḥ |
yathā hi puruṣaḥ paśyedādarśe mukhamātmanaḥ || 15 ||
[Analyze grammar]

evaṃ sudarśano dvīpo dṛśyate cakramaṃḍalaḥ |
dviraṃśe pippalastasya dviraṃśe ca śaśo mahān || 16 ||
[Analyze grammar]

sarvauṣadhiṃ samādāya sarvataḥ parivāritaḥ |
āpastatonyā vijñeyāḥ śeṣaḥ saṃkṣepa ucyate || 17 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
ukto yasya ca saṃkṣepo buddhimanvidhivattvayā |
tattvajñaścāsi sarvasya vistaraṃ sūta no vada || 18 ||
[Analyze grammar]

yāvānbhūmyavakāśoyaṃ dṛśyate śaśalakṣaṇe |
tasya pramāṇaṃ prabrūhi tato vakṣyasi pippalam || 19 ||
[Analyze grammar]

evaṃ taiḥ kila pṛṣṭaḥ sa sūto vākyamathābravīt |
sūta uvāca |
prāgāyatā mahāprājñāḥ ṣaḍete ratnaparvatāḥ || 20 ||
[Analyze grammar]

avagāḍhā hyubhayataḥ samudrau pūrvapaścimau |
himavānhimakūṭaśca niṣadhaśca nagottamaḥ || 21 ||
[Analyze grammar]

nīlaśca vaiḍūryamayaḥ śvetaśca śaśisannibhaḥ |
sarvadhātupinaddhaśca śṛṃgavānnāmaparvataḥ || 22 ||
[Analyze grammar]

ete vai parvatā viprāḥ siddhacāraṇasevitāḥ |
teṣāmaṃtaraviṣkuṃbhau yojanāni sahasraśaḥ || 23 ||
[Analyze grammar]

tatra puṇyā janapadāstāni varṣāṇi sattamāḥ |
vasaṃti teṣāṃ sattvāni nānājātīni sarvaśaḥ || 24 ||
[Analyze grammar]

idaṃ tu bhārataṃ varṣaṃ tato haimavataṃ param |
hemakūṭātparaṃ caiva harivarṣaṃ pracakṣate || 25 ||
[Analyze grammar]

dakṣiṇena tu nīlasya niṣadhasyottareṇa ca |
prāgāyato mahābhāgā mālyavānnāma parvataḥ || 26 ||
[Analyze grammar]

tataḥ paraṃ mālyavataḥ parvato gaṃdhamādanaḥ |
parimaṃḍalastayormadhye meruḥ kanakaparvataḥ || 27 ||
[Analyze grammar]

ādityataruṇābhāso vidhūma iva pāvakaḥ |
yojanānāṃ sahasrāṇi caturaśītirucchritaḥ || 28 ||
[Analyze grammar]

adhastāccaturaśītiryojanānāṃ dvijottamāḥ |
ūrdhvamadhaśca tiryakca lokānāvṛtya tiṣṭhati || 29 ||
[Analyze grammar]

tasya pārśveṣvamī dvīpāścatvāraḥ saṃsthitā dvijāḥ |
bhadrāśvaḥ ketumālaśca jaṃbūdvīpaśca sattamāḥ || 30 ||
[Analyze grammar]

uttarāścaiva kuruvaḥ kṛtapuṇya pratiśrayāḥ |
vihaṃgasumukho yastu supārśvasyātmajaḥ kila || 31 ||
[Analyze grammar]

sa vai viciṃtayāmāsa sauvarṇānprekṣya vāyasān |
meruruttamamadhyānāmadhamānāṃ ca pakṣiṇām || 32 ||
[Analyze grammar]

aviśeṣakaro yasmāttasmādenaṃ tyajāmyaham |
tamādityonuparyeti satataṃ jyotiṣāṃ varaḥ || 33 ||
[Analyze grammar]

caṃdramāśca sanakṣatro vāyuścaiva pradakṣiṇaḥ |
sa parvato mahāprājñā divyapuṣpasamanvitaḥ || 34 ||
[Analyze grammar]

bhavanairāvṛtaiḥ sarvaiḥ rjāṃbūnadamayaiḥ śubhaiḥ |
tatra devagaṇā viprā gaṃdharvāsurarākṣasāḥ || 35 ||
[Analyze grammar]

apsarogaṇasaṃyuktāḥ śaile krīḍaṃti sarvadā |
tatra brahmā ca rudraśca śakraścāpi sureśvaraḥ || 36 ||
[Analyze grammar]

sametya vividhairyajñairyajaṃte'neka dakṣiṇaiḥ |
tuṃbururnāradaścaiva viśvāvasurhāhā hūhūḥ || 37 ||
[Analyze grammar]

abhigamyāmaraśreṣṭhaṃ stuvaṃti vividhaiḥ stavaiḥ |
saptarṣayo mahātmānaḥ kaśyapaśca prajāpatiḥ || 38 ||
[Analyze grammar]

tatra gacchaṃti bhadraṃ vaḥ sadā parvaṇi parvaṇi |
tasyaiva mūrddhanyuśanā kāvyo daityairmahīyate || 39 ||
[Analyze grammar]

tasya haimāni ratnāni tasyaite ratnaparvatāḥ |
tasmātkubero bhagavāṃścaturthaṃ bhāgamaśnute || 40 ||
[Analyze grammar]

tataḥ kalāṃśaṃ vittasya manuṣyebhyaḥ prayacchati |
parvatasyāṃtare divyaṃ sarvartukusumaiścitam || 41 ||
[Analyze grammar]

karṇikāravanaṃ ramyaṃ śilājālasamucchritam |
tatra sākṣātpaśupatirdivyabhūtaiḥ samāvṛtaḥ || 42 ||
[Analyze grammar]

umāsahāyobhagavānramate bhūtabhāvanaḥ |
karṇikāramayīṃ mālāṃ bibhradāpādalaṃbinīm || 43 ||
[Analyze grammar]

tribhirnetraiḥ kṛtoddyotastribhiḥ sūryairivoditaiḥ |
tamugratapasaḥ siddhāḥ suvratāḥ satyavādinaḥ || 44 ||
[Analyze grammar]

paśyaṃti nahi durvṛttaiḥ śakyo draṣṭuṃ maheśvaraḥ |
tasya śailasya śikharātkṣīradhārā dvijottamāḥ || 45 ||
[Analyze grammar]

viśvarūpātparamitā bhīmanirghātanisvanā |
puṇyāpuṇyatamairjuṣṭā gaṃgā bhāgīrathī śubhā || 46 ||
[Analyze grammar]

plavaṃtī ca pravegena hrade caṃdramasaḥ śubhe |
tayā hyutpāditaḥ puṇyaḥ sa hradaḥ sāgaropamaḥ || 47 ||
[Analyze grammar]

tāṃ dhārayāmāsa tadā durddharāṃ parvatairapi |
śataṃ varṣasahasrāṇi śirasaiva pinākadhṛk || 48 ||
[Analyze grammar]

merostu paścime pārśve ketumālo dvijottamāḥ |
jaṃbūkhaṃḍe tu tatraiva mahājanapado dvijāḥ || 49 ||
[Analyze grammar]

āyurdaśasahasrāṇi varṣāṇāṃ tatra sattamāḥ |
suvarṇavarṇāśca narā striyaścāpsarasāṃ samāḥ || 50 ||
[Analyze grammar]

anāmayā vītaśokā nityaṃ muditamānasāḥ |
jāyaṃte mānavāstatra nistaptakanakaprabhāḥ || 51 ||
[Analyze grammar]

gaṃdhamādanaśṛṃgeṣu kuberaḥ saha rākṣasaiḥ |
saṃvṛtopsarasāṃ saṃghairmodate guhyakādhipaḥ || 52 ||
[Analyze grammar]

gaṃdhamādanapārśve tu pare vigatapātakāḥ |
ekādaśasahasrāṇi varṣāṇāṃ paramāyuṣaḥ || 53 ||
[Analyze grammar]

tatra kṛṣṇā narā viprāstejoyuktā mahābalāḥ |
striyaścotpalapatrābhāḥ sarvāḥ supriyadarśanāḥ || 54 ||
[Analyze grammar]

nīlotpaladharaṃ śvetaṃ śvetāddhairaṇyakaṃ varam |
varṣamairāvataṃ viprā nānājanapadāvṛtam || 55 ||
[Analyze grammar]

dhanukhaṃḍeḥ mahābhāgā dve varṣe dakṣiṇottare |
ilāvṛttaṃ madhyagaṃ tu paṃcavarṣāṇi caiva hi || 56 ||
[Analyze grammar]

uttarottarametebhyo varṣamudricyate guṇaiḥ |
āyuḥ pramāṇamārogyaṃ dharmataḥ kāmato'rthataḥ || 57 ||
[Analyze grammar]

samanvitāni bhūtāni teṣu sarveṣu sattamāḥ |
evameṣā mahābhāgāḥ parvataiḥ pṛthivī citā || 58 ||
[Analyze grammar]

hemakūṭastu sumahānkailāso nāma parvataḥ |
tatra vaiśravaṇo devo guhyakaiḥ saha modate || 59 ||
[Analyze grammar]

astyuttareṇa kailāsaṃ mainākaṃ parvataṃ prati |
hiraṇyaśṛṃgaḥ sumahāndivyo maṇimayo giriḥ || 60 ||
[Analyze grammar]

tasya pārśve mahaddivyaṃ śubhraṃ kāṃcanavālukam |
ramyaṃ viṣṇusaro nāma yatra rājā bhagīrathaḥ || 61 ||
[Analyze grammar]

dṛṣṭvā bhāgīrathīṃ gaṃgāmuvāsa bahulāḥ samāḥ |
yūpā maṇimayāstatra kṣetrāścāpi hiraṇmayāḥ || 62 ||
[Analyze grammar]

tatreṣṭvā tu gataḥ siddhiṃ sahasrākṣo mahāyaśāḥ |
sraṣṭā bhūtipatiryatra sarvalokaiḥ sanātanaḥ || 63 ||
[Analyze grammar]

upāsyate tigmatejā yatra bhūtaḥ samaṃtataḥ |
naranārāyaṇau brahmā manuḥ sthāṇuśca paṃcamaḥ || 64 ||
[Analyze grammar]

tatra divyā tripathagā prathamaṃ tu pratiṣṭhitā |
brahmalokādapākrāṃtā saptadhā pratipadyate || 65 ||
[Analyze grammar]

vaṭodakā sā nalinī pārvatī ca sarasvatī |
jaṃbūnadī ca sītā ca gaṃgā siṃdhuśca saptamī || 66 ||
[Analyze grammar]

aciṃtyā divyasaṃjñā sā prabhāvaiśca samanvitā |
upāsyate yatra satraṃ sahasrayugaparyaye || 67 ||
[Analyze grammar]

dṛśyādṛśyā ca bhavati tatratatra sarasvatī |
etā divyāḥ saptagaṃgāstriṣulokeṣu viśrutāḥ || 68 ||
[Analyze grammar]

rakṣāṃsi vai himavatī hemakūṭe ca guhyakāḥ |
sarpā nāgāśca niṣadhe gokarṇaṃ ca tapovanam || 69 ||
[Analyze grammar]

devāsurāṇāṃ sarveṣāṃ śvetaḥ parvatamucyate |
gaṃdharvā niṣadhe nityaṃ nīle brahmarṣayastathā || 70 ||
[Analyze grammar]

śṛṃgavāṃstu mahābhāgā devānāṃ pratisaṃcaraḥ |
ityetāni mahābhāgāḥ saptavarṣāṇi bhāgaśaḥ || 71 ||
[Analyze grammar]

bhūtānyupaniviṣṭāni gatimaṃti dhruvāṇi ca |
teṣāmṛddhirbahuvidhā dṛśyate devamānuṣā || 72 ||
[Analyze grammar]

aśakyaṃ parisaṃkhyātuṃ śraddhe yā tu vibhūṣitā |
yāṃ tu pṛcchatha māṃ viprā divyamenāṃ śaśākṛtim || 73 ||
[Analyze grammar]

pārśve śaśasya dve varṣe ukte ye dakṣiṇottare |
karṇe tu nāgadvīpaśca kāśyapadvīpa eva ca || 74 ||
[Analyze grammar]

karṇadvīpaśilo viprāḥ śrīmānmalayaparvataḥ |
etaddvitīyaṃ dvīpasya dṛśyate śaśisaṃsthitam || 75 ||
[Analyze grammar]

iti śrīpādmemahāpurāṇe svargakhaṃḍe tṛtīyo'dhyāyaḥ || 3 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 3

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: