Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 117 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

kuṃjala uvāca |
nahuṣaḥ priyayā sārddhaṃ tayā caiva saraṃbhayā |
aiṃdreṇāpi sa divyena syaṃdanena vareṇa ca || 1 ||
[Analyze grammar]

nāgāhvayaṃ puraṃ prāptaḥ sarvaśobhāsamanvitam |
divyairmaṃgalakairyuktaṃ bhavanairupaśobhitam || 2 ||
[Analyze grammar]

hematoraṇasaṃyuktaṃ patākābhiralaṃkṛtam |
nānāvāditranādaiśca baṃdicāraṇaśobhitam || 3 ||
[Analyze grammar]

devarūpopamaiḥ puṇyaiḥ puruṣaiḥ samalaṃkṛtam |
nārībhirdivyarūpābhirgajāśvaiḥ syaṃdanaistathā || 4 ||
[Analyze grammar]

nānāmaṃgalaśabdaiśca vedadhvanisamākulam |
gītavāditraśabdaiśca vīṇāveṇusvanaistataḥ || 5 ||
[Analyze grammar]

sarvaśobhāsamākīrṇaṃ viveśa sa purottamam |
vedamaṃgalaghoṣaiśca brāhmaṇaiścaiva pūjitaḥ || 6 ||
[Analyze grammar]

dadṛśe pitaraṃ vīro mātaraṃ ca supuṇyakām |
harṣeṇa mahatāviṣṭaḥ pituḥ pādau nanāma saḥ || 7 ||
[Analyze grammar]

aśokasuṃdarī sā tu tayoḥ pādau punaḥ punaḥ |
nanāma bhaktyā bhāvena ubhayoḥ sā varānanā || 8 ||
[Analyze grammar]

raṃbhā ca sā nanāmātha prītiṃ caivāpyadarśayat |
namaskṛtvā samābhāṣya svaguruṃ nṛpanaṃdanaḥ || 9 ||
[Analyze grammar]

anāmayaṃ ca papraccha mātaraṃ pitaraṃ prati |
evamukto mahābhāgaḥ sānaṃdapulakodgamaḥ || 10 ||
[Analyze grammar]

āyuruvāca |
adyaiva vyādhayo naṣṭā duḥkhaśokāvubhau gatau |
bhavato darśanātputra sutuṣṭyā hṛṣyate jagat || 11 ||
[Analyze grammar]

kṛtakṛtyosmi saṃjātastvayi jāte mahaujasi |
svavaṃśoddharaṇaṃ kṛtvā ahameva samuddhṛtaḥ || 12 ||
[Analyze grammar]

iṃdumatyuvāca |
parvaṇi prāpya iṃdostu tejo dṛṣṭvā mahodadhiḥ |
vṛddhiṃ yāti mahābhāga tathāhaṃ tava darśanāt || 13 ||
[Analyze grammar]

varddhitāsmi suhṛṣṭāsmi ānaṃdena samākulā |
darśanātte mahāprājña dhanyā jātāsmi mānada || 14 ||
[Analyze grammar]

evaṃ saṃbhāṣya taṃ putramāliṃgya tanayottamam |
śiraścāghrāya tasyāpi vatsaṃ dhenuryathā svakam || 15 ||
[Analyze grammar]

abhinaṃdya sutaṃ prāptaṃ nahuṣaṃ devarūpiṇam |
āśīrbhiścārcayaddevī puṇyā iṃdumatī tadā || 16 ||
[Analyze grammar]

sūta uvāca |
athāsau mātaraṃ puṇyāṃ devīmiṃdumatīṃ sutaḥ |
kathayāmāsa vṛttāṃtaṃ yathāharaṇamātmanaḥ || 17 ||
[Analyze grammar]

svabhāryāyāstathotpattiṃ prāptiṃ caiva mahāyaśāḥ |
huṃḍenāpi yathā yuddhaṃ huṃḍasyāpi nipātanam || 18 ||
[Analyze grammar]

samāsena samastaṃ tadākhyātaṃ svayameva hi |
mātāpitroryathā vṛttaṃ tayorānaṃdadāyakam || 19 ||
[Analyze grammar]

mātāpitarāvākarṇya putrasya vikramodyamam |
harṣeṇa mahatāviṣṭau saṃjātau pūrṇamānasau || 20 ||
[Analyze grammar]

nahuṣo dhanurādāya iṃdrasya syaṃdanena vai |
jigāya pṛthivīṃ sarvāṃ saptadvīpāṃ sapattanām || 21 ||
[Analyze grammar]

pitre samarpayāmāsa vasupūrṇāṃ vasuṃdharām |
pitaraṃ harṣayannityaṃ dānadharmaiḥ sukarmabhiḥ || 22 ||
[Analyze grammar]

pitaraṃ yājayāmāsa rājasūyādibhistadā |
mahāyajñaiśca dānaiśca vratairniyamasaṃyamaiḥ || 23 ||
[Analyze grammar]

sudānairyaśasā puṇyairyajñaiḥ puṇyamahodayaiḥ |
susaṃpūrṇau kṛtau tau tu pitarau cāyusūnunā || 24 ||
[Analyze grammar]

atha devāḥ samāgatya nāgāhvayaṃ purottamam |
abhyaṣiṃcanmahātmānaṃ nahuṣaṃ vīramardanam || 25 ||
[Analyze grammar]

munibhiśca susiddhaiśca āyunā tena bhūbhujā |
abhiṣiṃcya svarājye taṃ sametaṃ śivakanyayā || 26 ||
[Analyze grammar]

bhāryāyuktaḥ svakāyena āyu rājā mahāyaśāḥ |
divaṃ jagāma dharmātmā devaiḥ siddhaiḥ supūjitaḥ || 27 ||
[Analyze grammar]

aiṃdraṃ padaṃ parityajya brahmalokaṃ gataḥ punaḥ |
haralokaṃ jagāmātha munibhirdevapūjitaḥ || 28 ||
[Analyze grammar]

svakarmabhirmahārājaḥ putrasyāpi sutejasā |
harerlokaṃ gataḥ puṇyairnivasatyeṣa bhūpatiḥ || 29 ||
[Analyze grammar]

puruṣaiḥ puṇyakarmākhyairīdṛśaṃ puṇyamuttamam |
janitavyaṃ mahābhāga kimanyaiḥ śokakārakaiḥ || 30 ||
[Analyze grammar]

yathā jātaḥ sa dharmātmā nahuṣaḥ pitṛtārakaḥ |
kulasya dharttā sarvasya nahuṣo jñānapaṃḍitaḥ || 31 ||
[Analyze grammar]

etatte sarvamākhyātaṃ caritraṃ tasya bhūpateḥ |
anyatkiṃ te pravakṣyāmi vada putra kapiṃjala || 32 ||
[Analyze grammar]

evaṃvidhaṃ puṇyamayaṃ pavitraṃ caritrametadyaśasā sametam |
āyoḥ sutasyāpi śṛṇoti martyo bhogānsa bhuktvaiti padaṃ murāreḥ || 33 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne gurutīrthamāhātmye cyavanacaritre nahuṣākhyāne saptadaśādhikaśatatamo'dhyāyaḥ || 117 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 117

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: