Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 109 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

kuṃjala uvāca |
praṇipatya prasādyaiva vaśiṣṭhaṃ tapatāṃ varam |
āmaṃtrya nirjagāmātha bāṇapāṇirdhanurdharaḥ || 1 ||
[Analyze grammar]

eṇasya māṃsaṃ suvipācyabhojitaṃ bālastayā rakṣita eva buddhyā |
āyoḥ suputraḥ saguṇaḥ surūpo devopamo devaguṇaiśca yuktaḥ || 2 ||
[Analyze grammar]

tenaiva māṃsena susaṃskṛtena mṛṣṭena pakvena rasānugena |
tameva daityaṃ paribhāṣya sūdo duṣṭaṃ suharṣeṇa vyabhojayattadā || 3 ||
[Analyze grammar]

bubhuje dānavo māṃsaṃ rasasvādusamanvitam |
harṣeṇāpi samāviṣṭo jagāmāśokasuṃdarīm || 4 ||
[Analyze grammar]

tāmuvāca tatastūrṇaṃ kāmopahatacetanaḥ |
āyuputro mayā bhadre bhakṣitaḥ patireva te || 5 ||
[Analyze grammar]

māmeva bhaja cārvaṃgi bhuṃkṣva bhogānmanonugān |
kiṃ kariṣyasi tena tvaṃ mānuṣeṇa gatāyuṣā || 6 ||
[Analyze grammar]

pratyuvāca samākarṇya śivakanyā tapasvinī |
bhartā me daivatairdatto ajaro doṣavarjitaḥ || 7 ||
[Analyze grammar]

tasya mṛtyurna vai dṛṣṭo devairapi mahātmabhiḥ |
evamākarṇya tadvākyaṃ dānavo duṣṭaceṣṭitaḥ || 8 ||
[Analyze grammar]

tāmuvāca viśālākṣīṃ prahasyaiva punaḥ punaḥ |
adyaiva bhakṣitaṃ māṃsamāyuputrasya suṃdari || 9 ||
[Analyze grammar]

jātamātrasya bālasya nahuṣasya durātmanaḥ |
evamākarṇya sā vākyaṃ kopaṃ cakre sudāruṇam || 10 ||
[Analyze grammar]

provāca satyasaṃsthā sā tapasā bhāvitā punaḥ |
tapa eva mayā taptaṃ manasā niyamena vai |
āyusutaścirāyuśca satyenaiva bhaviṣyati || 11 ||
[Analyze grammar]

ito gaccha durācāra yadi jīvitumicchasi |
anyathā tvāmahaṃ śapsye punareva na saṃśayaḥ || 12 ||
[Analyze grammar]

evamākarṇitaṃ tasyāḥ sūdena nṛpatiṃ prati |
parityajya mahārāja etāmanyāṃ samāśraya || 13 ||
[Analyze grammar]

sūdena preṣito daityaḥ sa huṃḍaḥ pāpacetanaḥ |
nirjagāma tvarāyuktaḥ sa svāṃ bhāryāṃ priyāṃ prati || 14 ||
[Analyze grammar]

ceṣṭitaṃ naiva jānāti dāsyā sūdena yatkṛtam |
tasyai niveditaṃ sarvaṃ priyāyai vṛttameva ca || 15 ||
[Analyze grammar]

sūta uvāca |
aśokasuṃdarī sā ca mahatā tapasā kila |
duḥkhaśokena saṃtaptā kṛśībhūtā tapasvinī || 16 ||
[Analyze grammar]

ciṃtayaṃtī priyaṃ kāṃtaṃ taṃ dhyāyati punaḥ punaḥ |
kiṃ na kurvaṃti vai daityā upāyairvividhairapi || 17 ||
[Analyze grammar]

upāyajñāḥ sadā buddhyā udyamenāpi sarvadā |
vartaṃte danujaśreṣṭhā nānābhāvaiśca sarvadā || 18 ||
[Analyze grammar]

māyopāyena yogena hṛtāhaṃ pāpinā purā |
tathā sa ghātitaḥ putra āyoścaiva bhaviṣyati || 19 ||
[Analyze grammar]

yaṃ dṛṣṭvā daivayogena bhavitāramanāmayam |
udyamenāpi paśyeta kiṃ vā naśyati vā na vā || 20 ||
[Analyze grammar]

kiṃ vā sa udyamaḥ śreṣṭhaḥ kiṃ vā tatkarmajaṃ phalam |
bhāvibhāvaḥ kathaṃ naśyettato vedaḥ pratiṣṭhati || 21 ||
[Analyze grammar]

viśeṣo bhāvito devaiḥ sa kathaṃ cānyathā bhavet |
evamevaṃ mahābhāgā ciṃtayaṃtī punaḥ punaḥ || 22 ||
[Analyze grammar]

kinnaro vidvaro nāma bṛhadvaṃśomahātanuḥ |
sanābhyordhanaraḥ kāyaḥ pakṣābhyāṃ hi vivarjitaḥ || 23 ||
[Analyze grammar]

dvibhujo vaṃśahastastu hārakaṃkaṇaśobhitaḥ |
divyagaṃdhānuliptāṃgo bhāryayā saha cāgataḥ || 24 ||
[Analyze grammar]

tāmuvāca nirānaṃdāṃ sa sutāṃ śaṃkarasyahi |
kimarthaṃ ciṃtase devi vidvaraṃ viddhi cāgatam || 25 ||
[Analyze grammar]

kinnaraṃ viṣṇubhaktaṃ māṃ preṣitaṃ devasattamaiḥ |
duḥkhamevaṃ na kartavyaṃ bhavatyā nahuṣaṃ prati || 26 ||
[Analyze grammar]

huṃḍena pāpacāreṇa vadhārthaṃ tasya dhīmataḥ |
kṛtamevākhilaṃ karma hṛtaścāyusutaḥ śubhe || 27 ||
[Analyze grammar]

sa tu vai rakṣito devairupāyairvividhairapi |
huṃḍa evaṃ vijānāti āyuputro hṛto mayā || 28 ||
[Analyze grammar]

bhakṣitastu viśālākṣi iti jānāti vai śubhe |
bhavatāṃ śrāvayitvā hi gatosau dānavo'dhamaḥ || 29 ||
[Analyze grammar]

svenakarmavipākena puṇyasyāpi mahāyaśāḥ |
pūrvajanmārjitenaiva tava bharttā sa jīvati || 30 ||
[Analyze grammar]

puṇyasyāpi balenaiva yeṣāmāyurvinirmitam |
svarjitasya mahābhāge nāśamicchaṃti ghātakāḥ || 31 ||
[Analyze grammar]

duṣṭātmāno mahāpāpāḥ paratejovidūṣakāḥ |
teṣāṃ yaśovināśārthaṃ prapaṃcaṃti dine dine || 32 ||
[Analyze grammar]

nānāvidhairupāyaiste viṣaśastrādibhistataḥ |
haṃtumicchaṃti taṃ puṇyaṃ puṇyakarmābhirakṣitam || 33 ||
[Analyze grammar]

pāpinaścaiva huṃḍādyā mohanastaṃbhanādibhiḥ |
pīḍayaṃti mahāpāpā nānābhedairbalāvilaiḥ || 34 ||
[Analyze grammar]

sukṛtasya prayogeṇa pūrvajanmārjitena hi |
puṇyasyāpi mahābhāge puṇyavaṃtaṃ surakṣitam || 35 ||
[Analyze grammar]

vaiphalyaṃ yāṃti teṣāṃ vai upāyāḥ pāpināṃ śubhe |
yaṃtrataṃtrāṇi maṃtrāśca śastrāgniviṣabaṃdhanāḥ || 36 ||
[Analyze grammar]

rakṣayaṃti mahātmānaṃ devapuṇyaiḥ surakṣitam |
kartāro bhasmatāṃ yāṃti sa vai tiṣṭhati puṇyabhāk || 37 ||
[Analyze grammar]

āyuputrasya vīrasya rakṣakā devatāḥ śubhe |
puṇyasya saṃcayaṃ sarve tapasāṃ nidhimeva tu || 38 ||
[Analyze grammar]

tasmācca rakṣito vīro nahuṣo balināṃ varaḥ |
satyena tapasā tena puṇyaiśca saṃyamairdamaiḥ || 39 ||
[Analyze grammar]

mā kṛthā dāruṇaṃ duḥkhaṃ muṃca śokamakāraṇam |
sa hi jīvati dharmātmā mātrā pitrā vinā vane || 40 ||
[Analyze grammar]

tapovaneva satyekastapasvi paripālitaḥ |
vedavedāṃgatattvajño dhanurvedasya pāragaḥ || 41 ||
[Analyze grammar]

yathā śaśī virājeta svakalābhiḥ svatejasā |
tathā virājate so'pi svakalābhiḥ sumadhyame || 42 ||
[Analyze grammar]

vidyābhistu mahāpuṇyaistapobhiryaśasā tathā |
rājate paravīraghno ripuhā suravallabhaḥ || 43 ||
[Analyze grammar]

huṃḍaṃ nihatya daityeṃdraṃ tvāmevaṃ hi pralapsyate |
tvayā sārddhaṃ striyā caiva pṛthivyāmekabhūpatiḥ || 44 ||
[Analyze grammar]

bhaviṣyati mahāyogī yathā svarge tu vāsavaḥ |
tvaṃ tasmātprāpsyase bhadre suputraṃ vāsavopamam || 45 ||
[Analyze grammar]

yayātiṃ nāmadharmajñaṃ prajāpālanatatparam |
tathā kanyāśataṃ cāpi rūpaudāryaguṇānvitam || 46 ||
[Analyze grammar]

yāsāṃ puṇyairmahārāja iṃdralokaṃ prayāsyati |
iṃdratvaṃ bhokṣyate devi nahuṣaḥ puṇyavikramaḥ || 47 ||
[Analyze grammar]

yayātirnāma dharmātmā ātmajaste bhaviṣyati |
prajāpālo mahārājaḥ sarvajīvadayāparaḥ || 48 ||
[Analyze grammar]

tasya putrāstu catvāro bhaviṣyaṃti mahaujasaḥ |
balavīryasamopetā dhanurvedasya pāragāḥ || 49 ||
[Analyze grammar]

prathamaśca tururnāma pururnāma dvitīyakaḥ |
ururnāma tṛtīyaśca caturtho vīryavānyaduḥ || 50 ||
[Analyze grammar]

evaṃ putrā mahāvīryāstejasvino mahābalāḥ |
bhaviṣyaṃti mahātmānaḥ sarvatejaḥ samanvitāḥ || 51 ||
[Analyze grammar]

yadoścaiva sutā vīrāḥ siṃhatulyaparākramāḥ |
teṣāṃ nāmāni bhadraṃ te gadataḥ śṛṇu sāṃpratam || 52 ||
[Analyze grammar]

bhojaśca bhīmakaścāpi aṃdhakaḥ kuñjarastathā |
vṛṣṇirnāma sudharmātmā satyādhāro bhaviṣyati || 53 ||
[Analyze grammar]

ṣaṣṭhastu śrutasenaśca śrutādhārastu saptamaḥ |
kāladaṃṣṭro mahāvīryaḥ samare kālajidbalī || 54 ||
[Analyze grammar]

yadoḥ putrā mahāvīryā yādavākhyā varānane |
teṣāṃ tu putrāḥ pautrāste bhaviṣyaṃti sahasraśaḥ || 55 ||
[Analyze grammar]

evaṃ nahuṣavaṃśo vai tava devi bhaviṣyati |
duḥkhamevaṃ parityajya sukhenānupravartaya || 56 ||
[Analyze grammar]

sameṣyati mahāprājñastava bhartā śubhānane |
nihatya dānavaṃ huṃḍaṃ tvāmevaṃ pariṇeṣyati || 57 ||
[Analyze grammar]

duḥkhajātāni soṣṇāni netrābhyāṃ hi pataṃti ca |
aśrūṇi ceṃdumatyāśca saṃmārjayati mānadaḥ || 58 ||
[Analyze grammar]

āyośca duḥkhamuddhṛtya svakulaṃ tārayiṣyati |
sukhinaṃ pitaraṃ kṛtvā prajāpālo bhaviṣyati || 59 ||
[Analyze grammar]

etatte sarvamākhyātaṃ devānāṃ kathanaṃ śubhe |
duḥkhaṃ śokaṃ parityajya sukhena parivarttaya || 60 ||
[Analyze grammar]

aśokasuṃdaryuvāca |
kadā hyeṣyati me bharttā vihito daivatairyadi |
satyaṃ vada svadharmajña mama saukhyaṃ vivarddhaya || 61 ||
[Analyze grammar]

vidvara uvāca |
acirāddrakṣyasi bhartāraṃ tvamevaṃ śṛṇu suṃdari |
evamuktvā jagāmātha gaṃdharvo vibudhālayam || 62 ||
[Analyze grammar]

aśokasuṃdarī sā ca tapastepe hi tatra vai |
kāmaṃ krodhaṃ parityajya lobhaṃ cāpi śivātmajā || 63 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne gurutīrthamāhātmye cyavanacaritre nāhuṣākhyāne navādhikaśatatamo'dhyāyaḥ || 109 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 109

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: