Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 108 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

kuṃjala uvāca |
brahmaputro mahātejā vaśiṣṭhastapatāṃ varaḥ |
nahuṣaṃ taṃ samāhūya idaṃ vacanamabravīt || 1 ||
[Analyze grammar]

vanaṃ gaccha svaśīghreṇa vanyamānaya puṣkalam |
samākarṇya munervākyaṃ nahuṣo vanamāyayau || 2 ||
[Analyze grammar]

tatra kiṃcitsuvṛttāṃtaṃ śuśrāva nahuṣo balaḥ |
ayameṣa sa dharmātmā nahuṣo nāma vīryavān || 3 ||
[Analyze grammar]

āyoḥ putro mahāprājño bālyānmātrā viyojitaḥ |
asyaivātiviyogena āyubhāryā praroditi || 4 ||
[Analyze grammar]

aśokasuṃdarī tepe tapaḥ paramaduṣkaram |
kadā paśyati sā devī putramiṃdumatī śubhā || 5 ||
[Analyze grammar]

nāhuṣaṃ nāma dharmajñaṃ hṛtaṃ pūrvaṃ tu dānavaiḥ |
tapastepe nirālaṃbā śivasya tanayā varā || 6 ||
[Analyze grammar]

aśokasuṃdarī bālā āyuputrasya kāraṇāt |
anenāpi kadā sā hi saṃgatā tu bhaviṣyati || 7 ||
[Analyze grammar]

evaṃ sāṃsārikaṃ vākyaṃ divi cāraṇabhāṣitam |
śuśrāva sa hi dharmātmā nahuṣo vibhramānvitaḥ || 8 ||
[Analyze grammar]

sa gatvā vanyamādāya vaśiṣṭhasyāśramaṃ prati |
vanyaṃ nivedya dharmātmā vaśiṣṭhāya mahātmane || 9 ||
[Analyze grammar]

baddhāṃjalipuṭobhūtvā bhaktyā namitakaṃdharaḥ |
tamuvāca mahāprājñaṃ vaśiṣṭhaṃ tapatāṃ varam || 10 ||
[Analyze grammar]

bhagavañchrūyatāṃ vākyamapūrvaṃ cāraṇeritam |
eṣa vai nahuṣo nāmnā āyuputro viyojitaḥ || 11 ||
[Analyze grammar]

mātrā saha suduḥkhaistu iṃdumatyā hi dānavaiḥ |
śivasya tanayā bālā tapastepe suduścaram || 12 ||
[Analyze grammar]

nimittamasya dhīrasya nahuṣasyeti vai guro |
evamābhāṣitaṃ taistu tatsarvaṃ hi mayā śrutam || 13 ||
[Analyze grammar]

kosāvāyuḥ sa dharmātmā kāsā tviṃdumatī śubhā |
aśokasuṃdarī kāsā nahuṣeti ka ucyate || 14 ||
[Analyze grammar]

etanme saṃśayaṃ jātaṃ tadbhavāṃśchettumarhati |
anyaḥ kopi mahāprājñaḥ kutrāsau nahuṣeti ca || 15 ||
[Analyze grammar]

tatsarvaṃ tāta me brūhi kāraṇāṃtarameva hi |
vaśiṣṭha uvāca |
āyu rājā sa dharmātmā saptadvīpādhipo balī || 16 ||
[Analyze grammar]

bhāryā iṃdumatī tasya satyarūpā yaśasvinī |
tasyāmutpāditaḥ putro bhavānvai guṇamaṃdiram || 17 ||
[Analyze grammar]

āyunā rājarājena somavaṃśasya bhūṣaṇam |
harasya kanyā suśroṇī guṇarūpairalaṃkṛtā || 18 ||
[Analyze grammar]

aśokasuṃdarī nāmnā subhagā cāruhāsinī |
tasya hetostapastepe nirālaṃbā tapovane || 19 ||
[Analyze grammar]

tasyā bhartā bhavānsṛṣṭo dhātrā yogena niścitaḥ |
gaṃgāyāstīramāśritya dhyānayoga samāśritā || 20 ||
[Analyze grammar]

huṃḍaśca dānaveṃdro yo dṛṣṭvā caikākinīṃ satīm |
tapasā prajvalaṃtīṃ ca subhagāṃ kamalekṣaṇām || 21 ||
[Analyze grammar]

rūpaudāryaguṇopetāṃ kāmabāṇaiḥ prapīḍitaḥ |
tāṃ babhāṣe'ntikaṃ gatvā mama bhāryā bhaveti ca || 22 ||
[Analyze grammar]

evaṃ sā tadvacaḥ śrutvā tamuvāca tapasvinī |
mā huṃḍa sāhasaṃ kārṣīrmā jalpasva punaḥ punaḥ || 23 ||
[Analyze grammar]

aprāpyāhaṃ tvayā vīra parabhāryā viśeṣataḥ |
daivena me purā sṛṣṭa āyuputro mahābalaḥ || 24 ||
[Analyze grammar]

nahuṣo nāma medhāvī bhaviṣyati na saṃśayaḥ |
devadatto mahātejā anyathā tvaṃ kariṣyasi || 25 ||
[Analyze grammar]

tataḥ śāpraṃ padāsyāmi yena bhasmī bhaviṣyasi |
evamākarṇya tadvākyaṃ kāmabāṇaiḥ prapīḍitaḥ || 26 ||
[Analyze grammar]

vyājenāpi hṛtā tena praṇītā nijamaṃdire |
jñātvā tayā mahābhāga śapto'sau dānavādhamaḥ || 27 ||
[Analyze grammar]

nahuṣasyaiva hastena tava mṛtyurbhaviṣyati |
ajāte tvayi saṃjātā vadase tvaṃ yathaiva tat || 28 ||
[Analyze grammar]

sa tvamāyusuto vīra hṛto huṃḍena pāpinā |
sūdena rakṣito dāsyā preṣito mama cāśramam || 29 ||
[Analyze grammar]

bhavaṃtaṃ vanamadhye ca dṛṣṭvā cāraṇakinnaraiḥ |
yattu vai śrāvitaṃ vatsa mayā te kathitaṃ punaḥ || 30 ||
[Analyze grammar]

jahi taṃ pāpakartāraṃ huṃḍākhyaṃ dānavādhamam |
netrābhyāṃ hi pramuṃcaṃtīmaśrūṇi parimārjaya || 31 ||
[Analyze grammar]

ito gatvā prapaśya tvaṃ gaṃgātīraṃ mahābalam |
nipātya dānaveṃdraṃ taṃ kārāgṛhātsamānaya || 32 ||
[Analyze grammar]

aśokasuṃdarī yāhi tasyā bhartā bhavasva hi |
etatte sarvamākhyātaṃ praśnasyāsya hi kāraṇam || 33 ||
[Analyze grammar]

ābhāṣya nahuṣaṃ vipro virarāma mahāmatiḥ || 34 ||
[Analyze grammar]

ākarṇya sarvaṃ muninā prayuktamāścaryabhūtaṃ sa hi ciṃtyamānaḥ |
tasyāṃtamekaḥ parikartukāma āyoḥ sutaḥ kopamatho cakāra || 35 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne gurutīrthamāhātmye cyavanacaritre nāhuṣākhyāne'ṣṭottaraśatatamo'dhyāyaḥ || 108 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 108

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: