Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 110 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

kuṃjala uvāca |
āmaṃtrya sa munīnsarvānvaśiṣṭhaṃ tapatāṃvaram |
samutsuko gaṃtukāmo nahuṣo dānavaṃ prati || 1 ||
[Analyze grammar]

tataste munayaḥ sarve vaśiṣṭhādyāstapodhanāḥ |
āśīrbhirabhinaṃdyainamāyuputraṃ mahābalam || 2 ||
[Analyze grammar]

ākāśe devatāḥ sarvā jaghnurvai duṃdubhīnmudā |
puṣpavṛṣṭiṃ pracakruste nahuṣasya ca mūrdhani || 3 ||
[Analyze grammar]

atha devaḥ sahasrākṣaḥ suraiḥ sārddhaṃ samāgataḥ |
dadau śastrāṇi cāstrāṇi sūryatejopamāni ca || 4 ||
[Analyze grammar]

devebhyo nṛpaśārdūlo jagṛhe dvijasattama |
tāni divyāni cāstrāṇi divyarūpopamo'bhavat || 5 ||
[Analyze grammar]

atha tā devatāḥ sarvāḥ sahasrākṣamathābruvan |
syaṃdano dīyatāmasmai nahuṣāya sureśvara || 6 ||
[Analyze grammar]

devānāṃ matamājñāya vajrapāṇiḥ svasārathim |
āhūya mātali taṃ tu ādideśa tato dvija || 7 ||
[Analyze grammar]

enaṃ gaccha mahātmānamuhyatāṃ syaṃdanena vai |
sadhvajena mahāprājñamāyujaṃ samarodyatam || 8 ||
[Analyze grammar]

sa covāca sahasrākṣaṃ kariṣye tavaśāsanam |
evamuktvā jagāmāśu hyāyuputraṃ raṇodyatam || 9 ||
[Analyze grammar]

rājānaṃ pratyuvācaiva devarājasya bhāṣitam |
vijayī bhava dharmajña rathenānena saṃgare || 10 ||
[Analyze grammar]

ityuvāca sahasrākṣastvāmeva nṛpatīśvara |
jahi tvaṃ dānavaṃ saṃkhye taṃ huṃḍaṃ pāpacetanam || 11 ||
[Analyze grammar]

samākarṇya sa rājeṃdra sānaṃdapulakodgamaḥ |
prasādāddevadevasya vaśiṣṭhasya mahātmanaḥ || 12 ||
[Analyze grammar]

dānavaṃ sūdayiṣyāmi samare pāpacetanam |
devānāṃ ca viśeṣeṇa mama māyāpacāritam || 13 ||
[Analyze grammar]

evamukte mahāvākye nahuṣeṇa mahātmanā |
athāyātaḥ svayaṃ devaḥ śaṃkhacakragadādharaḥ || 14 ||
[Analyze grammar]

cakrāccakraṃ samutpāṭya sūryabiṃbopamaṃ mahat |
jvalatā tejasā dīptaṃ suvṛttāraṃ śubhāvaham || 15 ||
[Analyze grammar]

nahuṣāya dadau devo harṣeṇa mahatā kila |
tasmai śūlaṃ dadau śaṃbhuḥ sutīkṣṇaṃ tejasānvitam || 16 ||
[Analyze grammar]

tena śūlavareṇāsau śobhate samarodyataḥ |
dvitīyaḥ śaṃkaraścāsau tripuraghno yathā prabhuḥ || 17 ||
[Analyze grammar]

brahmāstraṃ dattavānbrahmā varuṇaḥ pāśamuttamam |
caṃdra tejaḥpratīkāśaṃ śaṃkhaṃ ca nādamaṃgalam || 18 ||
[Analyze grammar]

vajramiṃdrastathā śaktiṃ vāyuścāpaṃ samārgaṇam |
āgneyāstraṃ tathā vahnirdadau tasmai mahātmane || 19 ||
[Analyze grammar]

śastrāṇyastrāṇi divyāni bahūni vividhāni ca |
dadurdevā mahātmānastasmai rājñe mahaujase || 20 ||
[Analyze grammar]

kuṃjala uvāca |
atha āyusuto vīro daivataiḥ parimānitaḥ |
āśīrbhirnaṃditaścāpi munibhistattvavedibhiḥ || 21 ||
[Analyze grammar]

āruroha rathaṃ divyaṃ bhāsvaraṃ ratnamālinam |
ghaṃṭāravaiḥ praṇadaṃtaṃ kṣudraghaṃṭāsamākulam || 22 ||
[Analyze grammar]

rathena tena divyena śuśubhe nṛpanadaṃnaḥ |
divimārge yathā sūryastejasā svena vai kila || 23 ||
[Analyze grammar]

pratapaṃstejasā tadvaddaityānāṃ mastakeṣu saḥ |
jagāma śīghraṃ vegena yathā vāyuḥ sadāgatiḥ || 24 ||
[Analyze grammar]

yatrāsau dānavaḥ pāpastiṣṭhate svabalairyutaḥ |
tena mātalinā sārddhaṃ vāhakena mahātmanā || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 110

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: