Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 107 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

kuṃjala uvāca |
athāsau nāradaḥ svargādāyurājānamāgataḥ |
āgatya kathayāmāsa kasmādrājanpraśocase || 1 ||
[Analyze grammar]

putrāpaharaṇaṃ te'dya kṣemaṃ jātaṃ mahāmate |
devādīnāṃ mahārāja evaṃ jñātvā tu mā śucaḥ || 2 ||
[Analyze grammar]

sarvajñaḥ saguṇo bhūtvā sarvavijñānasaṃyutaḥ |
sarvakalābhisaṃpūrṇa āgamiṣyati te sutaḥ || 3 ||
[Analyze grammar]

yenāpyapahṛtaste'dya bālo devaguṇopamaḥ |
ātmagehe mahārāja kālo nīto na saṃśayaḥ || 4 ||
[Analyze grammar]

tasyāpyaṃtaṃ sa vai karttā mahāvīryo mahābalaḥ |
sa tvāmabhyeṣyate bhūpa śivasya sutayā saha || 5 ||
[Analyze grammar]

iṃdropeṃdrasamaḥ putro bhaviṣyati svatejasā |
iṃdratvaṃ bhokṣyate so'pi nijaiśca puṇyakarmabhiḥ || 6 ||
[Analyze grammar]

evamābhāṣya rājānamāyuṃ devarṣisattamaḥ |
jagāma sahasā tasya paśyataḥ sānugasya ha || 7 ||
[Analyze grammar]

gate tasminmahābhāge nārade devasaṃmite |
āyurāgatya tāṃ rājñīṃ tatsarvaṃ vinyavedayat || 8 ||
[Analyze grammar]

dattātreyeṇa yo dattaḥ putro devavarottamaḥ |
sa vai rājñi kuśalyāste viṣṇoścaiva prasādataḥ || 9 ||
[Analyze grammar]

yenāpyasau hṛtaḥ putraḥ saguṇo me varānane |
śirastasya gṛhītvā tu punarevāgamiṣyati || 10 ||
[Analyze grammar]

ityāha nārado bhadre mā kṛthāḥ śokameva ca |
tyaja cainaṃ mahāmohaṃ kāryadharmavināśanam || 11 ||
[Analyze grammar]

bharturvākyaṃ niśamyaivaṃ rājñī iṃdumatī tataḥ |
harṣeṇāpi samāviṣṭā putrasyāgamanaṃ prati || 12 ||
[Analyze grammar]

yathoktaṃ devaṛṣiṇā tattathaiva bhaviṣyati |
dattātreyeṇa me dattastanapo hyajarāmaraḥ || 13 ||
[Analyze grammar]

bhaviṣyati na saṃdehaḥ pratibhātyenameva hi |
ityevaṃ ciṃtayitvā tu nanāma dvijapuṃgavam || 14 ||
[Analyze grammar]

namostu tasmai parisiddhidāya atreḥ suputrāya mahātmane ca |
yasya prasādena mayā suputraḥ prāptaḥ sudhīraḥ suguṇaḥ supuṇyaḥ || 15 ||
[Analyze grammar]

evamuktvā tu sā devī virarāma suduḥkhitā |
āgamiṣyaṃtamājñāya nahuṣaṃ tanayaṃ punaḥ || 16 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne gurutīrthamāhātmye cyavanacaritre nāhuṣākhyāne saptottaraśatatamo'dhyāyaḥ || 107 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 107

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: