Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 106 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

kuṃjala uvāca |
āyubhāryā mahābhāgā svarbhānostanayā sutam |
apaśyaṃtī subālaṃ taṃ devopamamanaupamam || 1 ||
[Analyze grammar]

hāhākāraṃ mahatkṛtvā ruroda varavarṇinī |
kena me lakṣaṇopeto hṛto bālaḥ sulakṣaṇaḥ || 2 ||
[Analyze grammar]

tapasā dānayajñaiśca niyamairduṣkaraiḥ sutaḥ |
saṃprāpto hi mayā vatsa kaṣṭaiśca dāruṇaiḥ punaḥ || 3 ||
[Analyze grammar]

dattātreyeṇa puṇyena saṃtuṣṭena mahātmanā |
dattaḥ putro hṛtaḥ kena ruroda karuṇānvitā || 4 ||
[Analyze grammar]

hā putra vatsa me tāta hā bālaguṇamaṃdira |
kvāsi kenāpanītosi mama śabdaḥ pradīyatām || 5 ||
[Analyze grammar]

somavaṃśasya sarvasya bhūṣaṇosi na saṃśayaḥ |
kena tvamapanītosi mama prāṇaiḥ samanvitaḥ || 6 ||
[Analyze grammar]

rājasulakṣaṇairdivyaiḥ saṃpūrṇaḥ kamalekṣaṇaḥ |
kenādyāpahṛto vatsaḥ kiṃ karomi kva yāmyaham || 7 ||
[Analyze grammar]

sphuṭaṃ jānāmyahaṃ karma hyanyajanmani yatkṛtam |
nyāsanāśaḥ kṛtaḥ kasya tasmātputro hṛto mama || 8 ||
[Analyze grammar]

kiṃ vā chalaṃ kṛtaṃ kasya pūrvajanmani pāpayā |
karmaṇastasya vai duḥkhamanubhuṃjāmi nānyathā || 9 ||
[Analyze grammar]

ratnāpahāriṇī jātā putraratnaṃ hṛtaṃ mama |
tasmāddaivena me divya anaupamya guṇākaraḥ || 10 ||
[Analyze grammar]

kiṃ vā vitarkito vipraḥ karmaṇastasya vai phalam |
prāptaṃ mayā na saṃdehaḥ putraśokānvitaṃ bhṛśam || 11 ||
[Analyze grammar]

kiṃ vā śiśuvirodhaśca kṛto janmāṃtare mayā |
tasya pāpasya bhuṃjāmi karmaṇaḥ phalamīdṛśam || 12 ||
[Analyze grammar]

yācamānasya caivāgre vaiśvadevasya karmaṇaḥ |
kiṃ vāpi nārpitaṃ cānnaṃ vyāhṛtībhirhutaṃ dvijaiḥ || 13 ||
[Analyze grammar]

evaṃ sudevamānācca svarbhānostanayā tadā |
iṃdumatī mahābhāga śokena karuṇākulā || 14 ||
[Analyze grammar]

patitā mūrcchitā śokādvihvalatvaṃ gatā satī |
niḥśvāsānmuṃcamānā sā vatsahīnā yathā hi gauḥ || 15 ||
[Analyze grammar]

āyū rājā sa śokena duḥkhena mahatānvitaḥ |
bālaṃ śrutvā hṛtaṃ taṃ tu dhairyaṃ tatyāja pārthivaḥ || 16 ||
[Analyze grammar]

tapasaśca phalaṃ nāsti nāsti dānasya vai phalam |
yasmādevaṃ hṛtaḥ putrastasmānnāsti na saṃśayaḥ || 17 ||
[Analyze grammar]

dattātreyaḥ prasādena varaṃ me dattavānpurā |
ajeyaṃ ca jayopetaṃ putraṃ sarvaguṇānvitam || 18 ||
[Analyze grammar]

tasya varapradānasya kathaṃ vighno hyajāyata |
iti ciṃtāparo rājā duḥkhitaḥ prārudadbhṛśam || 19 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne gurutīrthamāhātmye cyavanacaritre nāhuṣākhyāne ṣaḍadhikaśatatamo'dhyāyaḥ || 106 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 106

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: