Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 91 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

kuṃjalauvāca |
brahmahatyābhibhūtastu sahasrākṣo yadā purā |
gautamasya priyāsaṃgādagamyāgamanaṃ mahat || 1 ||
[Analyze grammar]

saṃjātaṃ pātakaṃ tasya tyakto devaiśca brāhmaṇaiḥ |
sahasrākṣastapastepe nirālaṃbo nirāśrayaḥ || 2 ||
[Analyze grammar]

tapoṃte devatāḥ sarvā ṛṣayo yakṣakinnarāḥ |
devarājasya pūjārthamabhiṣekaṃ pracakrire || 3 ||
[Analyze grammar]

deśaṃ mālavakaṃ nītvā devarājaṃ sutottama |
cakre snānaṃ mahābhāga kuṃbhairudakapūritaiḥ || 4 ||
[Analyze grammar]

snāpituṃ prathamaṃ nīto vārāṇasyāṃ svayaṃ tataḥ |
prayāge tu sahasrākṣa arghatīrthe tataḥ punaḥ || 5 ||
[Analyze grammar]

puṣkareṇa mahātmāsau snāpitaḥ svayameva hi |
brahmādibhiḥ suraiḥ sarvairmunivṛṃdairdvijottama || 6 ||
[Analyze grammar]

nāgairvṛkṣairnāgasarpairgaṃdharvaistu sakinnaraiḥ |
snāpito devarājastu vedamaṃtraiḥ susaṃskṛtaḥ || 7 ||
[Analyze grammar]

munibhiḥ sarvapāpaghnaistasminkāle dvijottama |
śuddhe tasminmahābhāge sahasrākṣe mahātmani || 8 ||
[Analyze grammar]

brahmahatyā gatā tasya agamyāgamanaṃ tathā |
brahmahatyā tato naṣṭā agamyāgamanena ca || 9 ||
[Analyze grammar]

pāpena tena ghoreṇa sārddhamiṃdrasya bhūtale |
suprasannaḥ sahasrākṣastīrthebhyo hi varaṃ dadau || 10 ||
[Analyze grammar]

bhavaṃtastīrtharājāno bhaviṣyatha na saṃśayaḥ |
matprasādātpavitrāśca yasmādahaṃ vimokṣitaḥ || 11 ||
[Analyze grammar]

sughorātkilbiṣādatra yuṣmābhirvimalairaham |
evaṃ tebhyo varaṃ datvā mālavāya varaṃ dadau || 12 ||
[Analyze grammar]

yasmāttvayā malaṃ me'dya vidhṛtaṃ śramadāyakam |
tasmāttvamannapānaiśca dhanadhānyairalaṃkṛtaḥ || 13 ||
[Analyze grammar]

bhaviṣyasi na saṃdeho matprasādānna saṃśayaḥ |
suduḥkālairvinā tvaṃ tu bhaviṣyasi supuṇyavān || 14 ||
[Analyze grammar]

evaṃ tasmai varaṃ datvā devarājaḥ puraṃdaraḥ |
kṣetrāṇi sarvatīrthāni deśo mālavakastathā || 15 ||
[Analyze grammar]

ākhaṃḍalena sārddhaṃ te svasthānaṃ pratijagmire |
sūta uvāca |
tadāprabhṛti catvāraḥ prayāgaḥ puṣkarastathā || 16 ||
[Analyze grammar]

vārāṇasī cārghatīrthaṃ prāptā rājatvamuttamam || 17 ||
[Analyze grammar]

kuṃjala uvāca |
asti paṃcāladeśeṣu viduro nāma kṣatriyaḥ |
tena mohaprasaṃgena brāhmaṇo nihataḥ purāḥ || 18 ||
[Analyze grammar]

śikhāsūtravihīnastu tilakena vivarjitaḥ |
bhikṣārthamaṭateso'pi brahmaghnohaṃ samāgataḥ || 19 ||
[Analyze grammar]

brahmaghnāya surāpāya bhikṣā cānnaṃ pradīyatām |
gṛheṣvevaṃ samasteṣu bhramate yācate purā || 20 ||
[Analyze grammar]

evaṃ sarveṣu tīrtheṣu aṭitvaiva samāgataḥ |
brahmahatyā na tasyāpi prayāti dvijasattama || 21 ||
[Analyze grammar]

vṛkṣacchāyāṃ samāśrityadahyamānena cetasā |
saṃsthito viduraḥ pāpo duḥkhaśokasamanvitaḥ || 22 ||
[Analyze grammar]

caṃdraśarmā tato vipro mahāmohena pīḍitaḥ |
nyavasanmāgadhe deśe gurughātakaraśca saḥ || 23 ||
[Analyze grammar]

svajanairbaṃdhuvargaiśca parityakto durātmavān |
sa hi tatra samāyāto yatrāsau viduraḥ sthitaḥ || 24 ||
[Analyze grammar]

śikhāsūtravihīnastu vipraliṃgairvivarjitaḥ |
tadāsau pṛcchitastena vidureṇa durātmanā || 25 ||
[Analyze grammar]

bhavānko hi samāyātoḥ durbhago dagdhamānasaḥ |
vipraliṃgavihīnastu kasmāttvaṃ bhramase mahīm || 26 ||
[Analyze grammar]

vidureṇoktamātrastu caṃdraśarmā dvijādhamaḥ |
ācaṣṭe sarvamevāpi yathāpūrvakṛtaṃ svakam || 27 ||
[Analyze grammar]

pātakaṃ ca mahāghoraṃ vasatā ca gurorgṛhe |
mahāmohagatenāpi krodhenākulitena ca || 28 ||
[Analyze grammar]

gurorghātaḥ kṛtaḥ pūrvaṃ tena dagdhosmi sāṃpratam |
caṃdraśarmā ca vṛttāṃtamuktvā sarvamapṛcchata || 29 ||
[Analyze grammar]

bhavānko hi suduḥkhātmā vṛkṣacchāyāṃ samāśritaḥ |
vidureṇa samāsena ātmapāpaṃ niveditam || 30 ||
[Analyze grammar]

atha kaściddvijaḥ prāptastṛtīyaḥ śramakarṣitaḥ |
vedaśarmeti vai nāma bahupātakasaṃcayaḥ || 31 ||
[Analyze grammar]

dvābhyāmapi susaṃpṛṣṭaḥ ko bhavānduḥkhitākṛtiḥ |
kasmādbhramasi vai pṛthvīṃ vada bhāvaṃ tvamātmanaḥ || 32 ||
[Analyze grammar]

vedaśarmā tataḥ sarvamātmaceṣṭitameva ca |
kathayāmāsa tābhyāṃ vai hyagamyāgamanaṃ kṛtam || 33 ||
[Analyze grammar]

dhikkṛtaḥ sarvalokaiśca anyaiḥ svajanabāṃdhavaiḥ |
tena pāpena saṃlipto bhramāmyevaṃ mahīmimām || 34 ||
[Analyze grammar]

vaṃjulo nāma vaiśyotha surāpāyī samāgataḥ |
sa goghnaśca viśeṣeṇa taiśca pṛṣṭo yathā purā || 35 ||
[Analyze grammar]

tena āveditaṃ sarvaṃ pātakaṃ yatpurākṛtam |
tairākarṇitamanyaiśca sarvaṃ tasyaprabhāṣitam || 36 ||
[Analyze grammar]

evaṃ catvāraḥpāpiṣṭhā ekasthānaṃ samāgatāḥ |
kaḥ kasyāpi na saṃparkaṃ bhojanācchādanena ca || 37 ||
[Analyze grammar]

karoti ca mahābhāga vārtāṃ cakruḥ parasparam |
na viśaṃtyāsane caike na svapaṃtyekasaṃstare || 38 ||
[Analyze grammar]

evaṃ duḥkhasamāviṣṭā nānātīrtheṣu vai gatāḥ |
teṣāṃ tu pāpakā ghorā na naśyaṃti ca naṃdana || 39 ||
[Analyze grammar]

sāmarthyaṃ nāsti tīrthānāṃ mahāpātakanāśane |
vidurādyāstataste tu gatāḥ kālaṃjaraṃ girim || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 91

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: