Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 79 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

viśālovāca |
śarmiṣṭhā yasya vai bhāryā devayānī varānanā |
saubhāgyaṃ tatra vai dṛṣṭamanyathā nāsti bhūpate || 1 ||
[Analyze grammar]

tatkathaṃ tvaṃ mahābhāga asyāḥ kāryavaśo bhaveḥ |
sapatnajena bhāvena bhavānbhartā pratiṣṭhitaḥ || 2 ||
[Analyze grammar]

sasarposi mahārāja bhūtale caṃdanaṃ yathā |
sarpaiśca veṣṭito rājanmahācaṃdana eva hi || 3 ||
[Analyze grammar]

tathā tvaṃ veṣṭitaḥ sarpaiḥ sapatnīnāmasaṃjñakaiḥ |
varamagnipraveśaśca śikhāgrātpatanaṃ varam || 4 ||
[Analyze grammar]

rūpatejaḥ samāyuktaṃ sapatnīsahitaṃ priyam |
na varaṃ tādṛśaṃ kāṃtaṃ sapatnīviṣasaṃyutam || 5 ||
[Analyze grammar]

tasmānna manyate kāṃtaṃ bhavaṃtaṃ guṇasāgaram |
rājovāca |
devayānyā na me kāryaṃ śarmiṣṭhayā varānane || 6 ||
[Analyze grammar]

ityarthaṃ paśya me kośaṃ satvadharmasamanvitam |
aśrubiṃdumatyuvāca |
ahaṃ rājyasya bhoktrī ca tava kāyasya bhūpate || 7 ||
[Analyze grammar]

yadyadvadāmyahaṃ bhūpa tattatkāryaṃ tvayā dhruvam |
ityarthe mama dehi svaṃ karaṃ tvaṃ dharmavatsala || 8 ||
[Analyze grammar]

bahudharmasamopetaṃ cārulakṣaṇasaṃyutam |
rājovāca |
anya bhāryāṃ na viṃdāmi tvāṃ vinā varavarṇini || 9 ||
[Analyze grammar]

rājyaṃ ca sakalāmurvīṃ mama kāyaṃ varānane |
sakośaṃ bhuṃkṣva cārvaṃgi eṣa dattaḥ karastava || 10 ||
[Analyze grammar]

yadeva bhāṣase bhadre tadevaṃ tu karomyaham |
aśrubiṃdumatyuvāca |
anenāpi mahābhāga tava bhāryā bhavāmyaham || 11 ||
[Analyze grammar]

evamākarṇya rājeṃdro harṣavyākulalocanaḥ |
gāṃdharveṇa vivāhena yayātiḥ pṛthivīpatiḥ || 12 ||
[Analyze grammar]

upayeme sutāṃ puṇyāṃ manmathasya narottama |
tayā sārddhaṃ mahātmā vai ramate nṛpanaṃdanaḥ || 13 ||
[Analyze grammar]

sāgarasya ca tīreṣu vaneṣūpavaneṣu ca |
parvateṣu ca ramyeṣu saritsu ca tayā saha || 14 ||
[Analyze grammar]

ramate rājarājeṃdrastāruṇyena mahīpatiḥ |
evaṃ viṃśatsahasrāṇi gatāni niratasya ca || 15 ||
[Analyze grammar]

bhūpasya tasya rājeṃdra yayātestu mahātmanaḥ |
viṣṇuruvāca |
evaṃ tayā mahārājo yayātirmohitastadā || 16 ||
[Analyze grammar]

kaṃdarpasya prapaṃcena iṃdrasyārthe mahāmate |
sukarmovāca |
evaṃ pippala rājāsau yayātiḥ pṛthivīpatiḥ || 17 ||
[Analyze grammar]

tasyā mohanakāmena ratena lalitena ca |
na jānāti dinaṃ rātriṃ mugdhaḥ kāmasya kanyayā || 18 ||
[Analyze grammar]

ekadā mohitaṃ bhūpaṃ yayātiṃ kāmanaṃdinī |
uvāca praṇataṃ namraṃ vaśagaṃ cārulocanā || 19 ||
[Analyze grammar]

aśrubiṃdumatyuvāca |
saṃjātaṃ dohadaṃ kāṃta tanme kuru manoratham |
aśvamedhamakhaśreṣṭhaṃ yajasva pṛthivīpate || 20 ||
[Analyze grammar]

rājovāca |
evamastu mahābhāge karomi tava supriyam |
samāhūya sutaśreṣṭhaṃ rājyabhoge viniḥspṛham || 21 ||
[Analyze grammar]

samāhūtaḥ samāyāto bhaktyānamitakaṃdharaḥ |
baddhāṃjalipuṭo bhūtvā praṇāmamakarottadā || 22 ||
[Analyze grammar]

tasyāḥ pādau nanāmātha bhaktyā namitakaṃdharaḥ |
ādeśo dīyatāṃ rājanyenāhūtaḥ samāgataḥ || 23 ||
[Analyze grammar]

kiṃ karomi mahābhāga dāsaste praṇatosmi ca |
rājovāca |
aśvamedhasya yajñasya saṃbhāraṃ kuru putraka || 24 ||
[Analyze grammar]

samāhūya dvijānpuṇyānṛtvijo bhūmipālakān |
evamukto mahātejāḥ pūruḥ paramadhārmikaḥ || 25 ||
[Analyze grammar]

sarvaṃ cakāra saṃpūrṇaṃ yathoktaṃ tu mahātmanā |
tayā sārdhaṃ sa jagrāha sudīkṣāṃ kāmakanyayā || 26 ||
[Analyze grammar]

aśvamedhayajñavāṭe datvā dānānyanekadhā |
brāhmaṇebhyo mahārāja bhūridānamanaṃtakam || 27 ||
[Analyze grammar]

dīneṣu ca viśeṣeṇa yayātiḥ pṛthivīpatiḥ |
yajñāṃte ca mahārājastāmuvāca varānanām || 28 ||
[Analyze grammar]

anyatte supriyaṃ bāle kiṃ karomi vadasva me |
tatsarvaṃ devi kartāsmi sādhyāsādhyaṃ varānane || 29 ||
[Analyze grammar]

sukarmovāca |
ityuktā tena sā rājñā bhūpālaṃ pratyuvāca ha |
jāto me dohado rājaṃstatkuruṣva mamānagha || 30 ||
[Analyze grammar]

iṃdralokaṃ brahmalokaṃ śivalokaṃ tathaiva ca |
viṣṇulokaṃ mahārāja draṣṭumicchāmi supriyam || 31 ||
[Analyze grammar]

darśayasva mahābhāga yadahaṃ supriyā tava |
evamuktastayārājātāmuvācasasupriyām || 32 ||
[Analyze grammar]

sādhusādhuvarārohepuṇyamevaprabhāṣase |
strīsvabhāvāccacāpalyātkautukāccavarānane || 33 ||
[Analyze grammar]

yattavoktaṃ mahābhāge tadasādhyaṃ vibhāti me |
tatsādhyaṃ puṇyadānena yajñena tapasāpi ca || 34 ||
[Analyze grammar]

anyathā na bhavetsādhyaṃ yattvayoktaṃ varānane |
asādhyaṃ tu bhavatyā vai bhāṣitaṃ puṇyamiśritam || 35 ||
[Analyze grammar]

martyalokāccharīreṇa anenāpi ca mānavaḥ |
śruto dṛṣṭo na medyāpi gataḥ svargaṃ supuṇyakṛt || 36 ||
[Analyze grammar]

tato'sādhyaṃ varārohe yattvayā bhāṣitaṃ mama |
anyadeva kariṣyāmi priyaṃ te tadvada priye || 37 ||
[Analyze grammar]

devyuvāca |
anyaiśca mānuṣai rājanna sādhyaṃ syānna saṃśayaḥ |
tvayi sādhyaṃ mahārāja satyaṃsatyaṃ vadāmyaham || 38 ||
[Analyze grammar]

tapasā yaśasā kṣātrai rdānairyajñaiśca bhūpate |
nāsti bhavādṛśaścānyo martyaloke ca mānavaḥ || 39 ||
[Analyze grammar]

kṣātraṃ balaṃ sutejaśca tvayi sarvaṃ pratiṣṭhitam |
tasmādevaṃ prakartavyaṃ matpriyaṃ nahuṣātmaja || 40 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne mātāpitṛtīrthavarṇane yayāticaritre ekonāśītitamo'dhyāyaḥ || 79 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 79

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: