Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 80 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

pippala uvāca |
kāmakanyāṃ yadā rājā upayeme dvijottama |
kiṃ cakrāte tadā te dve pūrvabhārye supuṇyake || 1 ||
[Analyze grammar]

devayānī mahābhāgā śarmiṣṭhā vārṣaparvaṇī |
tayoścaritraṃ tatsarvaṃ kathayasva mamāgrataḥ || 2 ||
[Analyze grammar]

sukarmovāca |
yadānītā kāmakanyā svagṛhaṃ tena bhūbhujā |
atyarthaṃ spardhate sā tu devayānī manasvinī || 3 ||
[Analyze grammar]

tasyārthe tu sutau śaptau krodhenākulitātmanā |
śarmiṣṭhāṃ ca samāhūya śabdaṃ cakre yaśasvinī || 4 ||
[Analyze grammar]

rūpeṇa tejasā dānaiḥ satyapuṇyavrataistathā |
śarmiṣṭhā devayānī ca spardhete sma tayā saha || 5 ||
[Analyze grammar]

duṣṭabhāvaṃ tayoścāpi sā'jñāsītkāmajā tadā |
rājñe sarvaṃ tayā vipra kathitaṃ tatkṣaṇādiha || 6 ||
[Analyze grammar]

atha kruddho mahārājaḥ samāhūyābravīdyadum |
śarmiṣṭhā vadhyatāṃ gatvā śukraputrī tathā punaḥ || 7 ||
[Analyze grammar]

supriyaṃ kuru me vatsa yadi śreyo hi manyase |
evamākarṇya tattasya piturvākyaṃ yadustadā || 8 ||
[Analyze grammar]

pratyuvāca nṛpeṃdraṃ taṃ pitaraṃ prati mānada |
nāhaṃ tu ghātaye tāta mātarau doṣavarjite || 9 ||
[Analyze grammar]

mātṛghāte mahādoṣaḥ kathito vedapaṃḍitaiḥ |
tasmādghātaṃ mahārāja etayorna karomyaham || 10 ||
[Analyze grammar]

doṣāṇāṃ tu sahasreṇa mātā liptā yadā bhavet |
bhaginī ca mahārāja duhitā ca tathā punaḥ || 11 ||
[Analyze grammar]

putrairvā bhrātṛbhiścaiva naiva vadhyā bhavetkadā |
evaṃ jñātvā mahārāja mātarau naiva ghātaye || 12 ||
[Analyze grammar]

yadorvākyaṃ tadā śrutvā rājā kruddho babhūva ha |
śaśāpa taṃ sutaṃ paścādyayātiḥ pṛthivīpatiḥ || 13 ||
[Analyze grammar]

yasmādājñāhatā tvadya tvayā pāpi samopi hi |
māturaṃśaṃ bhajasva tvaṃ macchāpakaluṣīkṛtaḥ || 14 ||
[Analyze grammar]

evamuktvā yaduṃ putraṃ yayātiḥ pṛthivīpatiḥ |
putraṃ śaptvā mahārājastayā sārddhaṃ mahāyaśāḥ || 15 ||
[Analyze grammar]

ramate sukhabhogena viṣṇordhyānena tatparaḥ |
aśrubiṃdumatīsā ca tena sārddhaṃ sulocanā || 16 ||
[Analyze grammar]

bubhuje cārusarvāṃgī puṇyānbhogānmanonugān |
evaṃ kālo gatastasya yayātestu mahātmanaḥ || 17 ||
[Analyze grammar]

akṣayā nirjarāḥ sarvā aparāstu prajāstathā |
sarve lokā mahābhāga viṣṇudhyānaparāyaṇāḥ || 18 ||
[Analyze grammar]

tapasā satyabhāvena viṣṇordhyānena pippala |
sarve lokā mahābhāga sukhinaḥ sādhusevakāḥ || 19 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne mātāpitṛtīrthavarṇane yayāticaritre'śītitamo'dhyāyaḥ || 80 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 80

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: