Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 62 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

viṣṇuruvāca |
kuṃḍalasyāśramaṃ gatvā satyadharma samākulam |
sukarmāṇaṃ tato dṛṣṭvā pitṛmātṛparāyaṇam || 1 ||
[Analyze grammar]

śuśrūṣaṃtaṃ mahātmānaṃ gurūsatyaparākramam |
mahārūpaṃ mahātejaṃ mahājñānasamākulam || 2 ||
[Analyze grammar]

mātāpitroḥ padāṃte tamupaviṣṭaṃ dadarśa saḥ |
mahābhaktyānvitaṃ śāṃtaṃ sarvajñānamahānidhim || 3 ||
[Analyze grammar]

kuṃḍalasyāpi putreṇa sukarmaṇā mahātmanā |
āgataṃ pippalaṃ dṛṣṭvā dvāradeśe mahāmatim || 4 ||
[Analyze grammar]

āsanāttūrṇamutthāya abhyutthānaṃ kṛtaṃ punaḥ |
āgaccha tvaṃ mahābhāga vidyādhara mahāmate || 5 ||
[Analyze grammar]

āsanaṃ pādyamarghaṃ ca dadau tasmai mahāmatiḥ |
nirvighno'si mahāprājña kuśalena pravarttase || 6 ||
[Analyze grammar]

nirāmayaṃ ca papraccha pippalaṃ taṃ samāgatam |
yasmādāgamanaṃ tedya tatsarvaṃ pravadāmyaham || 7 ||
[Analyze grammar]

varṣāṇāṃ ca sahasrāṇi trīṇi yāvattvayā tapaḥ |
taptameva mahābhāga surebhyaḥ prāptavānvaram || 8 ||
[Analyze grammar]

vaśyatvaṃ ca tvayā prāptaṃ kāmacārastathaiva ca |
tena matto na jānāsi garvamudvahase vṛthā || 9 ||
[Analyze grammar]

dṛṣṭvā te ceṣṭitaṃ sarvaṃ sārasena mahātmanā |
mamābhidhānaṃ kathitaṃ mama jñānamanuttamam || 10 ||
[Analyze grammar]

pippala uvāca |
yosau māṃ sāraso vipra sarittīre prayuktavān |
sarvaṃ jñānaṃ vadenmāṃ hi sa tu kaḥ prabhurīśvaraḥ || 11 ||
[Analyze grammar]

sukarmovāca |
bhavaṃtamuktavānyo vai sarittīre tu sārasaḥ |
brahmāṇaṃ tvaṃ mahājñānaṃ taṃ viddhi parameśvaram || 12 ||
[Analyze grammar]

anyatkiṃ pṛcchase brūhi tamevaṃ pravadāmyaham |
viṣṇuruvāca |
evamuktaḥ sa dharmātmā sukarmā nṛpanaṃdana || 13 ||
[Analyze grammar]

pippala uvāca |
tvayi vaśyaṃ jagatsarvamiti śuśruma bhūtale |
tanme tvaṃ kautukaṃ vipra darśayasva prayatnataḥ || 14 ||
[Analyze grammar]

paśya kautukamevādya tvaṃ vaśyāvaśyakāraṇam |
tamuvāca sa dharmātmā sukarmā pippalaṃ prati || 15 ||
[Analyze grammar]

atha sasmāra vai devānsukarmā pratyayāya vai |
iṃdrādyā lokapālāśca devāścāgnipurogamāḥ || 16 ||
[Analyze grammar]

samāgatāḥ samāhūtā nānā vidyādharāstathā |
sukarmāṇaṃ tataḥ procurdevāścāgnipurogamāḥ || 17 ||
[Analyze grammar]

kasmātsmṛtāstvayā vipra tatorthakāraṇaṃ vada |
sukarmovāca |
ayameṣa susaṃprāpto vidyādharo hi pippalaḥ || 18 ||
[Analyze grammar]

māmevaṃ bhāṣate vipra vaśyāvaśyatvakāraṇam |
pratyayārthaṃ samāhūtā asyaiva ca mahātmanaḥ || 19 ||
[Analyze grammar]

svaṃsvaṃ sthānaṃ pragacchadhvamityuvāca surānprati |
tamūcuste tato devāḥ sukarmāṇaṃ mahāmatim || 20 ||
[Analyze grammar]

asmākaṃ darśanaṃ vripra na moghaṃ jāyate varam |
varaṃ varaya bhadraṃ te manasā yaddhirocate || 21 ||
[Analyze grammar]

tatte dadmo na saṃdehastvevamūcuḥ surottamāḥ |
bhaktyā praṇamya tāndevānyayāce sa dvijottamaḥ || 22 ||
[Analyze grammar]

acalāṃ datta deveṃdrā suḥbhaktiṃ bhāvasaṃyutām |
mātāpitrośca me nityaṃ tadvai varamanuttamam || 23 ||
[Analyze grammar]

pitā me vaiṣṇavaṃ lokaṃ prayātvetadvarottamam |
tadvanmātā ca deveśā varamanyaṃ na yācaye || 24 ||
[Analyze grammar]

devā ūcuḥ |
pitṛbhaktosi vipreṃdra bhaktyā tava vayaṃ dvija |
sukarmañchrūyatāṃ vākyaṃ prītyā yuktā sadaiva te || 25 ||
[Analyze grammar]

evamuktvā gatā devāḥ svarlokaṃ nṛpanaṃdana |
sarvamaiśvaryametena tasyāgre paridarśitam || 26 ||
[Analyze grammar]

dṛṣṭaṃ tu pippalenāpi kautukaṃ ca mahādbhutam |
tamuvāca sa dharmātmā pippalaṃ kuṃḍalātmajam || 27 ||
[Analyze grammar]

arvācīnaṃ tvidaṃ rūpaṃ parācīnaṃ ca kīdṛśam |
prabhāvamubhayoścaiva vadasva vadatāṃ vara || 28 ||
[Analyze grammar]

sukarmovāca |
parācīnasya rūpasya liṃgameva vadāmi te |
yenalokāḥ pramodaṃte iṃdrādyāḥ sacarācarāḥ || 29 ||
[Analyze grammar]

ayameva jagannāthaḥ sarvago vyāpakaḥ prabhuḥ |
asya rūpaṃ na dṛṣṭaṃ hi kenāpyeva hi yoginā || 30 ||
[Analyze grammar]

śrutireva vadatyevaṃ taṃ vaktuṃ śaṃkiteva sā |
apāṇipādanāsaśca akarṇo mukhavarjitaḥ || 31 ||
[Analyze grammar]

sarvaṃ paśyati vai karma kṛtaṃ trailokyavāsinām |
teṣāmuktamakarṇaśca sa śṛṇoti susākṣyadaḥ || 32 ||
[Analyze grammar]

gatihīno vrajetsopi sa hi sarvatra dṛśyate |
pāṇihīnopi gṛhṇāti pādahīnaḥ pradhāvati || 33 ||
[Analyze grammar]

sarvatra dṛśyate vipra vyāpakaḥ pādavarjitaḥ |
yaṃ na paśyaṃti deveṃdrā munayastattvadarśinaḥ || 34 ||
[Analyze grammar]

sa ca paśyati tānsarvānsatyāsatyapade sthitān |
vyāpakaṃ vimalaṃ siddhaṃ siddhidaṃ sarvanāyakam || 35 ||
[Analyze grammar]

yaṃ jānāti mahāyogī vyāso dharmārthakovidaḥ |
tejomūrtiḥ sa cākāśamekavarṇamanaṃtakam || 36 ||
[Analyze grammar]

tadetannirmalaṃ rūpaṃ śrutirākhyāti niścitam |
vyāsaścaiva hi jānāti mārkaṃḍeyaśca tatpadam || 37 ||
[Analyze grammar]

arvācīnaṃ pravakṣyāmi śṛṇuṣvaikāgramānasaḥ |
yadā saṃhṛtya bhūtātmā svayamekaḥ pragacchati || 38 ||
[Analyze grammar]

apsu śayyāṃ samāsthāya śeṣabhogāsanasthitaḥ |
tamāśritya svapityeko bahukālaṃ janārdanaḥ || 39 ||
[Analyze grammar]

jalāṃdhakārasaṃtapto mārkaṃḍeyo mahāmuniḥ |
sthānamicchansa yogātmā nirviṇṇo bhramaṇena saḥ || 40 ||
[Analyze grammar]

bhramamāṇaḥ sa dadṛśe śeṣaparyaṃkaśāyinam |
sūryakoṭipratīkāśaṃ divyābharaṇabhūṣitam || 41 ||
[Analyze grammar]

divyamālyāṃbaradharaṃ sarvavyāpinamīśvaram |
yoganidrā gataṃ kāṃtaṃ śaṃkhacakragadādharam || 42 ||
[Analyze grammar]

ekā nārī mahābhāgā kṛṣṇāṃjanacayopamā |
daṃṣṭrākarālavadanā bhīmarūpā dvijottama || 43 ||
[Analyze grammar]

tayoktosau muniśreṣṭho mā bhairiti mahāmuniḥ |
padmapatraṃ suvistīrṇaṃ paṃcayojanamāyatam || 44 ||
[Analyze grammar]

tasminpatre mahādevyā mārkaṇḍeyo niveśitaḥ |
keśave sati suptepi nāstyatra ca bhayaṃ tava || 45 ||
[Analyze grammar]

tāmuvāca sa yogīṃdra kā tvaṃ bhavasi bhāmini |
asminvinirjite caikā bhavatī paribṛṃhitā || 46 ||
[Analyze grammar]

pṛṣṭaivaṃ muninā devī sādaraṃ prāha bhūsura |
nāgabhogāṃkaparyaṃke sa yaḥ svapiti keśavaḥ || 47 ||
[Analyze grammar]

asyāhaṃ vaiṣṇavī śaktiḥ kālarātririhocyate |
māmevaṃ viddhi vipreṃdra sarvamāyāsamanvitām || 48 ||
[Analyze grammar]

mahāmāyā purāṇeṣu jaganmohāya kathyate |
ityuktvā sā gatā devī aṃtardhānaṃ hi pippalaḥ || 49 ||
[Analyze grammar]

devyāmanugatāyāṃ tu mārkaṃḍeyasya paśyataḥ |
tasya nābhyāṃ samutpannaṃ paṃkajaṃ hāṭakaprabham || 50 ||
[Analyze grammar]

tasmājjajñe mahātejā brahmā lokapitāmahaḥ |
tasmādvijajñire lokāḥ sarve sthāvarajaṃgamāḥ || 51 ||
[Analyze grammar]

iṃdrādyā lokapālāśca devāścāgnipurogamāḥ |
arvācīnaṃ svarūpaṃ tu darśitaṃ hi mayā nṛpa || 52 ||
[Analyze grammar]

arvācīnasvarūpoyaṃ parācīno nirāśrayaḥ |
yadā sa darśayetkāyaṃ kāyarūpā bhavaṃti te || 53 ||
[Analyze grammar]

brahmādyāḥ sarvalokāśca arvācīnā hi pippala |
arvācīnā amī lokā ye bhavaṃti jagattraye || 54 ||
[Analyze grammar]

parācīnaḥ sa bhūtātmā yaṃ supaśyaṃti yoginaḥ |
mokṣarūpaṃ paraṃ sthānaṃ parabrahmasvarūpakam || 55 ||
[Analyze grammar]

avyaktamakṣaraṃ haṃsaṃ śuddhaṃ siddhisamanvitam |
parācīnasya yadrūpaṃ vidyādhara tavāgrataḥ || 56 ||
[Analyze grammar]

sarvameva mayā khyātamanyatkiṃ te vadāmyaham |
pippala uvāca |
kasmādetanmahājñānamudbhūtaṃ tava suvrata || 57 ||
[Analyze grammar]

arvācīnagatiṃ vidvānparācīnagatiṃ tathā |
trailokyasya paraṃ jñānaṃ tvayyevaṃ parivartate || 58 ||
[Analyze grammar]

tapaso naiva paśyāmi parāṃ niṣṭhāṃ hi suvrata |
yajanaṃyājanaṃtīrthaṃtapovākṛtavānasi || 59 ||
[Analyze grammar]

tatprabhāvaṃ vadasvaivaṃ kena jñānaṃ tavākhilam |
sukarmovāca |
tapa eva na jānāmi na kṛtaṃ kāyaśoṣaṇam || 60 ||
[Analyze grammar]

yajanaṃ yājanaṃ vāpi na jāne tīrthasādhanam |
na mayā sādhitaṃ dhyānaṃ puṇyakālaṃ sukarmajam || 61 ||
[Analyze grammar]

sphuṭamekaṃ prajānāmi pitṛmātṛprapūjanam |
ubhayorapi hastena mātāpitrostu nityaśaḥ || 62 ||
[Analyze grammar]

pādaprakṣālanaṃ puṇyaṃ svayameva karomyaham |
aṃgasaṃvāhanaṃ snānaṃ bhojanādikameva ca || 63 ||
[Analyze grammar]

trikāledhyānasaṃlīnaḥ sādhayāmi dinedine |
pādodakaṃ tayoścaiva mātāpitrordinedine || 64 ||
[Analyze grammar]

bhaktibhāvena viṃdāmi pūjayāmi subhāvataḥ |
gurū me jīvamānau tu yāvatkālaṃ hi pippala || 65 ||
[Analyze grammar]

tāvatkālaṃ hi me lābho hyatulaśca prajāyate |
trikālaṃ pūjayāmyetau śuddhabhāvena cetasā || 66 ||
[Analyze grammar]

svacchaṃdalīlāsaṃcārī vartāmyeva hi pippala |
kiṃ me cānyena tapasā kiṃ me kāyasya śoṣaṇaiḥ || 67 ||
[Analyze grammar]

kiṃ me sutīrthayātrābhiranyaiḥ puṇyaiśca sāṃpratam |
makhānāmeva sarveṣāṃ yatphalaṃ prāpyate dvija || 68 ||
[Analyze grammar]

tatphalaṃ tu mayā dṛṣṭaṃ pituḥ śuśrūṣaṇādapi |
mātuḥ śuśrūṣaṇaṃ tadvatputrāṇāṃ gatidāyakam || 69 ||
[Analyze grammar]

sarvakarmasusarvasvaṃ sārabhūtaṃ jagatraye |
putrasya jāyate loko mātuḥ śuśrūṣaṇādapi || 70 ||
[Analyze grammar]

pituḥ śuśrūṣaṇe tadvanmahatpuṇyaṃ prajāyate |
tatra gaṃgā gayātīrthaṃ tatra puṣkarameva ca || 71 ||
[Analyze grammar]

yatra mātāpitā tiṣṭhetputrasyāpi na saṃśayaḥ |
anyāni tatra tīrthāni puṇyāni vividhāni ca || 72 ||
[Analyze grammar]

bhavaṃtyetāni putrasya pituḥ śuśrūṣaṇādapi |
pituḥ śuśrūṣaṇāttasya dānasya tapasaḥ phalam || 73 ||
[Analyze grammar]

satputrasya bhavedvipra anya dharmaḥ śramāyate |
pituḥ śuśrūṣaṇātpuṇyaṃ putraḥ prāpnotyanuttamam || 74 ||
[Analyze grammar]

svakarmaṇastu sarvasvamihaiva ca paratra ca |
jīvamānau gurūtvetau svamātāpitarau tathā || 75 ||
[Analyze grammar]

śuśrūṣate suto bhūtvā tasya puṇyaphalaṃ śṛṇu |
devāstasyāpi tuṣyaṃti ṛṣayaḥ puṇyavatsalāḥ || 76 ||
[Analyze grammar]

trayolokāstu tuṣyaṃti pituḥ śuśrūṣaṇādiha |
mātāpitrostu yaḥ pādau nityameva hi kṣālayet || 77 ||
[Analyze grammar]

tasya bhāgīrathīsnānamahanyahani jāyate |
puṇyairmiṣṭānnapānairyaḥ pitaraṃ mātaraṃ tathā || 78 ||
[Analyze grammar]

bhaktyā bhojayate nityaṃ tasya puṇyaṃ vadāmyaham |
aśvamedhasya yajñasya phalaṃ putrasya jāyate || 79 ||
[Analyze grammar]

tāṃbūlaiśchādanaiścaiva pānaiścāśanakaistathā |
bhaktyā cānnena puṇyena gurū yenābhipūjitau || 80 ||
[Analyze grammar]

sarvajñānī bhavetsopi yaśaḥkīrtimavāpnuyāt |
mātaraṃ pitaraṃ dṛṣṭvā harṣātsaṃbhāṣayetsutaḥ || 81 ||
[Analyze grammar]

nidhayastasya saṃtuṣṭāstasya gehe vasaṃti te |
gāvaḥ sauhṛdyamāyāṃti putrasya sukhadāḥ sadā || 82 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne mātṛpitṛtīrtha |
māhātmye dviṣaṣṭitamo'dhyāyaḥ || 62 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 62

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: