Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 61 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

vena uvāca |
bhāryātīrthaṃ samākhyātaṃ sarvatīrthottamottamam |
pitṛtīrthaṃ samākhyāhi putrāṇāṃ tāraṇaṃ param || 1 ||
[Analyze grammar]

viṣṇuruvāca |
kurukṣetre mahākṣetre kuṃḍalo nāma brāhmaṇaḥ |
sukarmā nāma satputraḥ kuṃḍalasya mahātmanaḥ || 2 ||
[Analyze grammar]

gurū tasya mahāvṛddhau dharmajñau śāstrakovidau |
dvāvetau tu mahātmānau jarayā paripīḍitau || 3 ||
[Analyze grammar]

tayoḥ śuśrūṣaṇaṃ cakre bhaktyā ca parayā tataḥ |
dharmajño bhāvasaṃyukto aharniśamanāratam || 4 ||
[Analyze grammar]

tasmādvedānadhīte sa pituḥ śāstrāṇyanekaśaḥ |
sarvācāraparo dakṣo dharmajño jñānavatsalaḥ || 5 ||
[Analyze grammar]

aṃgasaṃvāhanaṃ cakre gurvośca svayameva saḥ |
pādaprakṣālanaṃ caiva snānabhojanakīṃ kriyām || 6 ||
[Analyze grammar]

bhaktyā caiva svabhāvena taddhyāne tanmayo bhavet |
mātāpitrośca rājeṃdra upacaryāṃ prakārayet || 7 ||
[Analyze grammar]

sūta uvāca |
tadvartamānakāle tu babhūva nṛpasattama |
pippalo nāma vai vipraḥ kaśyapasya mahātmanaḥ || 8 ||
[Analyze grammar]

tapastepe nirāhāro jitātmā jitamatsaraḥ |
dayādānadamopetaḥ kāmaṃ krodhaṃ vijitya saḥ || 9 ||
[Analyze grammar]

daśāraṇyagato dhīmāñjñānaśāṃtiparāyaṇaḥ |
sarveṃdriyāṇi saṃyamya tapastepe mahāmanāḥ || 10 ||
[Analyze grammar]

tapaḥprabhāvatastasya jaṃtavo gatavigrahāḥ |
vasaṃti suyuge tatra ekodaragatā iva || 11 ||
[Analyze grammar]

tattapastasya munayo dṛṣṭvā vismayamāyayuḥ |
nedṛśaṃ kenacittaptaṃ yathāsau tapyate muniḥ || 12 ||
[Analyze grammar]

devāśca iṃdrapramukhāḥ paraṃ vismayamāyayuḥ |
aho asya tapastīvraṃ śamaśceṃdriyasaṃyamaḥ || 13 ||
[Analyze grammar]

nirvikāro nirudvegaḥ kāmakrodhavivarjitaḥ |
śītavātātapasaho dharādhara ivasthitaḥ || 14 ||
[Analyze grammar]

viṣaye vimukho dhīro manasotītasaṃgraham |
na śṛṇoti yathā śabdaṃ kasyaciddvijasattamaḥ || 15 ||
[Analyze grammar]

saṃsthānaṃ tādṛśaṃ gatvā sthitvā ekāgramānasaḥ |
brahmadhyānamayo bhūtvā sānaṃdamukhapaṃkajaḥ || 16 ||
[Analyze grammar]

aśmakāṣṭhamayo bhūtvā niśceṣṭo girivatsthitaḥ |
sthāṇuvaddṛśyate cāsau susthiro dharmavatsalaḥ || 17 ||
[Analyze grammar]

tapaḥkliṣṭaśarīroti śraddhāvānanasūyakaḥ |
evaṃ varṣasahasraikaṃ saṃjātaṃ tasya dhīmataḥ || 18 ||
[Analyze grammar]

pipīlikābhirbahvībhiḥ kṛtaṃ mṛdbhārasaṃcayam |
tasyopari mahākāyaṃ valmīkaṃ nijamaṃdiram || 19 ||
[Analyze grammar]

valmīkodaramadhyastho jaḍībhūta ivasthitaḥ |
sa evaṃ pippalo viprastapate sumahattapaḥ || 20 ||
[Analyze grammar]

kṛṣṇasarpaistu sarvatra veṣṭito dvijasattamaḥ |
tamugratejasaṃ vipraṃ pradaśaṃti viṣolbaṇāḥ || 21 ||
[Analyze grammar]

saṃprāpya gātramarmāṇi viṣaṃ tasya na bhedayet |
tejasā tasya viprasya nāgāḥ śāṃtimathāgaman || 22 ||
[Analyze grammar]

tasya kāyātsamudbhūtā arciṣo dīptatejasaḥ |
nānārūpāḥ subahuśo dṛśyaṃte ca pṛthakpṛthak || 23 ||
[Analyze grammar]

yathā vahneḥ kharatarāstathāvidhā narottama |
yathāmeghodare sūryaḥ praviṣṭo bhāti raśmibhiḥ || 24 ||
[Analyze grammar]

valmīkasthastathāvipraḥ pippalo bhāti tejasā |
sarpā daśaṃti vipraṃ taṃ sakrodhā daśanairapi || 25 ||
[Analyze grammar]

na bhiṃdaṃti ca daṃṣṭrāgrāccarma bhittvā nṛpottama |
evaṃ varṣasahasraikaṃ tapa ācaratastataḥ || 26 ||
[Analyze grammar]

gataṃ tu rājarājeṃdra munestasya mahātmanaḥ |
trikālaṃ sādhyamānasya śītavarṣātapānvitaḥ || 27 ||
[Analyze grammar]

gataḥ kālo mahārāja pippalasya mahātmanaḥ |
tadvacca vāyubhakṣaṃ tu kṛtaṃ tena mahātmanā || 28 ||
[Analyze grammar]

trīṇi varṣasahasrāṇi gatāni tasya tapyataḥ |
tasya mūrdhni tato devaiḥ puṣpavṛṣṭiḥ kṛtā purā || 29 ||
[Analyze grammar]

brahmajñosi mahābhāga dharmajñosi na saṃśayaḥ |
sarvajñānamayo'si tvaṃ saṃjātaḥ svenakarmaṇā || 30 ||
[Analyze grammar]

yaṃ yaṃ tvaṃ vāṃchase kāmaṃ taṃ taṃ prāpsyasi nānyathā |
sarvakāmaprasiddhastvaṃ svata eva bhaviṣyasi || 31 ||
[Analyze grammar]

samākarṇya mahadvākyaṃ pippalopi mahāmanāḥ |
praṇamya devatāḥ sarvā bhaktyā namitakaṃdharaḥ || 32 ||
[Analyze grammar]

harṣeṇa mahatāviṣṭo vacanaṃ pratyuvāca saḥ |
idaṃ viśvaṃ jagatsarvaṃ mamavaśyaṃ yathā bhavet || 33 ||
[Analyze grammar]

tathā kurudhvaṃ deveṃdrā vidyādharo bhavāmyaham |
evamuktvā sa medhāvī virarāma nṛpottama || 34 ||
[Analyze grammar]

evamastviti te procurdvijaśreṣṭhaṃ surāstadā |
datvā varaṃ mahābhāga jagmustasmai mahātmane || 35 ||
[Analyze grammar]

gateṣu teṣu deveṣu pippalo dvijasattamaḥ |
brahmaṇyaṃ sādhayennityaṃ viśvavaśyaṃ praciṃtayet || 36 ||
[Analyze grammar]

tadāprabhṛti rājeṃdra pippalo dvijasattamaḥ |
vidyādharapadaṃ labdhvā kāmagāmī mahīyate || 37 ||
[Analyze grammar]

evaṃ sa pippalo vipro vidyādharapadaṃ gataḥ |
saṃjāto devalokeśaḥ sarvaśāstraviśāradaḥ || 38 ||
[Analyze grammar]

ekadā tu mahātejāḥ pippalaḥ paryaciṃtayat |
viśvavaśyaṃ bhavetsarvaṃ mama datto varottamaḥ || 39 ||
[Analyze grammar]

tadarthaṃ pratyayaṃ kartumudyato dvijapuṃgavaḥ |
yaṃ yaṃ ciṃtayate kartuṃ taṃ taṃ hi vaśamānayet || 40 ||
[Analyze grammar]

evaṃ sa pratyaye jāte manasā paryakalpayat |
dvitīyo nāsti vai loke matsamaḥ puruṣottamaḥ || 41 ||
[Analyze grammar]

sūta uvāca |
evaṃ hi kalpamānasya pippalasya mahātmanaḥ |
jñātvā mānasikaṃ bhāvaṃ sārasastamuvāca ha || 42 ||
[Analyze grammar]

sarastīragato rājansusvaraṃ vyaṃjanānvitam |
svanaṃ sauṣṭhavasaṃyuktamuktavānpippalaṃ prati || 43 ||
[Analyze grammar]

kasmādudvahase garvamevaṃ tvaṃ paramātmakam |
sarvavaśyātmikīṃ siddhiṃ nāhaṃ manye tavaiva hi || 44 ||
[Analyze grammar]

vaśyāvaśyamidaṃ karma arvācīnaṃ praśasyate |
parācīnaṃ na jānāsi pippala tvaṃ hi mūḍhadhīḥ || 45 ||
[Analyze grammar]

varṣāṇāṃ tu sahasrāṇi yāvattrīṇi tvayā tapaḥ |
samācīrṇaṃ tato garvaṃ kuruṣe kiṃ mudhā dvija || 46 ||
[Analyze grammar]

kuṃḍalasya suto dhīraḥ sukarmānāma yaḥ sudhīḥ |
vaśyāvaśyaṃ jagatsarvaṃ tasyāsīcchṛṇu sāṃpratam || 47 ||
[Analyze grammar]

arvācīnaṃ parācīnaṃ sa vai jānāti buddhimān |
loke nāsti mahājñānī tatsamaḥ śṛṇu pippala || 48 ||
[Analyze grammar]

na kuṃḍalasya putreṇa sadṛśastvaṃ sukarmaṇā |
na dattaṃ tena vai dānaṃ na jñānaṃ pariciṃtitam || 49 ||
[Analyze grammar]

hutayajñādikaṃ karma na kṛtaṃ tena vai kadā |
na gatastīrthayātrāyāṃ na ca vahnerupāsanam || 50 ||
[Analyze grammar]

sa kadā kṛtavānvipra dharmasevārthamuttamam |
svacchaṃdacārī jñānātmā pitṛmātṛsuhṛtsadā || 51 ||
[Analyze grammar]

vedādhyayanasaṃpannaḥ sarvaśāstrārthakovidaḥ |
yādṛśaṃ tasya vai jñānaṃ bālasyāpi sukarmaṇaḥ || 52 ||
[Analyze grammar]

tādṛśaṃ nāsti te jñānaṃ vṛthā tvaṃ garvamudvaheḥ |
pippala uvāca |
ko bhavānpakṣirūpeṇa māmevaṃ parikutsayet || 53 ||
[Analyze grammar]

kasmānniṃdasi me jñānaṃ parācīnaṃ tu kīdṛśam |
tanme vistarato brūhi tvayi jñānaṃ kathaṃ bhavet || 54 ||
[Analyze grammar]

arvācīnagatiṃ sarvāṃ parācīnasya sāṃpratam |
vada tvamaṃḍajaśreṣṭha jñānapūrvaṃ suvistaram || 55 ||
[Analyze grammar]

kiṃ vā brahmā ca viṣṇuśca kiṃ vā rudro bhaviṣyasi |
sārasa uvāca |
nāsti te tapaso bhāvaḥ phalaṃ nāsti ca tasya tu || 56 ||
[Analyze grammar]

tvayā na paritaptasya tapasaḥ sāṃprataṃ śṛṇu |
kuṃḍalasyāpi putrasya bālasyāpi yathā guṇaḥ || 57 ||
[Analyze grammar]

tathā te nāsti vai jñānaṃ parijñātaṃ na tatpadam |
ito gatvāpi pṛccha tvaṃ mama rūpaṃ dvijottama || 58 ||
[Analyze grammar]

sa vadiṣyati dharmātmā sarvaṃ jñānaṃ tavaiva hi |
viṣṇuruvāca |
evamākarṇya tatsarvaṃ sārasena prabhāṣitam || 59 ||
[Analyze grammar]

nirjagāma sa vegena daśāraṇyaṃ mahāśramam || 60 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne ekaṣaṣṭitamo'dhyāyaḥ || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 61

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: