Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 1 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
śṛṇu sūta mahābhāga sarvatattvārthakovida |
saṃdehamāgataṃ vidvandāruṇaṃ buddhināśanam || 1 ||
[Analyze grammar]

kecitpaṭhaṃti prahlādaṃ purāṇeṣu dvijottamāḥ |
paṃcavarṣānvitenāpi keśavaḥ paritoṣitaḥ || 2 ||
[Analyze grammar]

devāsure kathaṃ prāpte hariṇā saha yudhyati |
nihato vāsudevena praviṣṭo vaiṣṇavīṃ tanum || 3 ||
[Analyze grammar]

sūta uvāca |
kaśyapena purā jñātaṃ kṛtaṃ vyāsena dhīmatā |
brahmaṇā kathitaṃ pūrvaṃ vyāsasyāgre svayaṃ prabhoḥ || 4 ||
[Analyze grammar]

tamevaṃ hi pravakṣyāmi bhavatāmagrato dvijāḥ |
saṃdehakāraṇaṃ jātaṃ chinnaṃ devena vedhasā || 5 ||
[Analyze grammar]

vyāsa uvācaḥ |
śṛṇu sūta mahābhāga brahmaṇā paribhāṣitam |
prahlādasya yathā janma purāṇepyanyathā śrutam || 6 ||
[Analyze grammar]

jātamātraḥ sarvasukhaṃ vaiṣṇavaṃ mārgamāśritaḥ |
mahābhāgavataśreṣṭhaḥ prahlādo devapūjitaḥ || 7 ||
[Analyze grammar]

viṣṇunā saha yuddhāya saputraḥ saṃgaraṃgataḥ |
nihato vāsudevena praviṣṭo vaiṣṇavīṃ tanum || 8 ||
[Analyze grammar]

sṛṣṭibhāvaṃ śṛṇuṣva tvamasyaiva ca mahātmanaḥ |
saṃgaraṃ prāpya putrādyairviṣṇunā saha vīryavān || 9 ||
[Analyze grammar]

praviṣṭo vaiṣṇavaṃ tejaḥ saṃprāpya svena tejasā |
purākalpe mahābhāga yathā jātaḥ sa vīryavān || 10 ||
[Analyze grammar]

vṛttāṃtaṃ tasya vīrasya pravakṣyāmi samāsataḥ |
paścime sāgarasyāṃte dvārakā nāma vai purī || 11 ||
[Analyze grammar]

sarvaṛddhisamāyuktā sarvasiddhisamanvitā |
tasyāmāste sadā devo yogajño yogavittamaḥ || 12 ||
[Analyze grammar]

śivaśarmeti vikhyāto vedaśāstrārthakovidaḥ |
tasyāpi paṃcaputrāstu babhūvuḥ śāstrakovidāḥ || 13 ||
[Analyze grammar]

yajñaśarmā vedaśarmā dharmaśarmā tathaiva ca |
viṣṇuśarmā mahābhāgo nūnaṃ tatkarmakovidaḥ || 14 ||
[Analyze grammar]

paṃcamaḥ somaśarmeti pitṛbhaktiparāyaṇaḥ |
pitṛbhaktiṃ vinā caiva dharmamanyaṃ dvijottamāḥ || 15 ||
[Analyze grammar]

na vidaṃti mahātmānastadbhāvena tu bhāvitāḥ |
teṣāṃ tu bhaktiṃ saṃpaśyañchivaśarmā dvijottamaḥ || 16 ||
[Analyze grammar]

ciṃtayāmāsa medhāvī niṣkarṣiṣye surottamān |
pitṛbhakteṣu yo bhāvo naiteṣāṃ manasi sthitaḥ || 17 ||
[Analyze grammar]

yathā jānāmyahaṃ cātha kariṣye buddhipūrvakam |
viṣṇoścaiva prasādātsa sarvasiddhirbabhūva ha || 18 ||
[Analyze grammar]

sadbhāvaṃ ciṃtayāmāsa aṃjanārthaṃ dvijottamāḥ |
upāyaṃ brāhmaṇaśreṣṭhastapasastejasaḥ kila || 19 ||
[Analyze grammar]

cakāra sopyupāyajño māyayā brahmavittamaḥ |
teṣāmagre tato vyājaṃ śivaśarmā vyadarśayat || 20 ||
[Analyze grammar]

mahatā jvararogeṇa mṛtā mātā vidarśitā |
taistu dṛṣṭā mṛtā mātā pitaraṃ vākyamabruvan || 21 ||
[Analyze grammar]

yayāvayaṃ mahābhāga garbhodare pravarddhitāḥ |
kalevaraṃ parityajya svayameva gatā kṣayam || 22 ||
[Analyze grammar]

apahāya gatā seyaṃ svarge tāta kimucyate |
śivaśarmoparibhavaṃ putraṃ bhaktiparāyaṇam || 23 ||
[Analyze grammar]

yajñaśarmāṇamāhūya ityuvāca dvijottamaḥ |
śivaśarmovāca |
anenāpi sutīkṣṇena śastreṇa niśitena vai || 24 ||
[Analyze grammar]

vicchidyāṃgāni sarvāṇi yatra tatra kṣipasva ha |
tatkṛtaṃ tena putreṇa yathādeśaḥ śrutaḥ pituḥ || 25 ||
[Analyze grammar]

samāyātaḥ punaḥ paścātpitaraṃ vākyamabravīt |
yathādiṣṭaṃ tvayā tāta tatsarvaṃ kṛtavānaham || 26 ||
[Analyze grammar]

samādiśa mamānyacca kāryakāraṇamadya ca |
tacca sarvaṃ kariṣyāmi durjayaṃ durlabhaṃ pitaḥ || 27 ||
[Analyze grammar]

tamājñāya mahābhāgaṃ pitṛbhaktaṃ sa ca dvijaḥ |
niścayaṃ paramaṃ jñātvā dvitīyasya viciṃtayan || 28 ||
[Analyze grammar]

vedaśarmāṇamāhūya gaccha tvaṃ mama śāsanāt |
striyā vinā na śaknomi sthātuṃ kaṃdarpamohitaḥ || 29 ||
[Analyze grammar]

māyayā darśitā nārī sarvasaubhāgyasaṃpadā |
enāmānaya vatsa tvaṃ mamārthe kṛtaniścayaḥ || 30 ||
[Analyze grammar]

evamuktastathā prāha kariṣye tava supriyam |
pitaraṃ taṃ namaskṛtya tāmuvāca gatastataḥ || 31 ||
[Analyze grammar]

tvāṃ devi yācate tātaḥ kāmabāṇaprapīḍitaḥ |
atastvaṃ jarayā yukte prasādasumukhī bhava || 32 ||
[Analyze grammar]

bhaja tvaṃ cārusarvāṃgi pitaraṃ mama suṃdari |
evamākarṇitaṃ tasya māyayā vedaśarmaṇaḥ || 33 ||
[Analyze grammar]

stryuvāca |
jarayā pīḍitasyāpi naivecchāmi kadācana |
saśleṣmamukharogasya vyādhigrastasya sāṃpratam || 34 ||
[Analyze grammar]

śithilasyāpi cārtasya tasya vṛddhasya saṃgamam |
bhavaṃtaṃ raṃtumicchāmi kariṣye tava supriyam || 35 ||
[Analyze grammar]

bhavaṃtaṃ rūpasaubhāgyairguṇaratnairalaṃkṛtam |
divyalakṣaṇasaṃpannaṃ divyarūpaṃ mahaujasam || 36 ||
[Analyze grammar]

kiṃ kariṣyasi tātena vṛddhena śṛṇu mānada |
mamāṃgabhogabhāvena sarvaṃ prāpsyasi durlabham || 37 ||
[Analyze grammar]

yadyattvamicchase vipra taddadāmi na saṃśayaḥ |
etadvākyaṃ mahacchrutvā apriyaṃ pāpasaṃkulam || 38 ||
[Analyze grammar]

vedaśarmovāca |
adharmayuktaṃ te vākyamayuktaṃ pāpamiśritam |
nedṛśaṃ māṃ vaderdevi pitṛbhaktimanāgasam || 39 ||
[Analyze grammar]

piturarthaṃ samāyātastvāmahaṃ prārthaye śubhe |
anyadevaṃ na vaktavyaṃ bhaja tvaṃ pitaraṃ mama || 40 ||
[Analyze grammar]

yadyattvamicchase devi trailokye sacarācaram |
tattaddadmi na saṃdeho devarājyādhikaṃ śubhe || 41 ||
[Analyze grammar]

stryuvāca |
evaṃ samartho dātuṃ me piturarthe yadā bhavān |
tadā me darśayādyaiva seṃdrāstvaṃ samaheśvarān || 42 ||
[Analyze grammar]

dātumevaṃ samarthosi durlabhaṃ sāṃprataṃ kila |
kiṃ te balaṃ mahābhāga darśayasva tvamātmanaḥ || 43 ||
[Analyze grammar]

vedaśarmovāca |
paśya paśya balaṃ devi prabhāvaṃ tapaso mama |
mayāhūtāḥ samāyātā iṃdrādyāḥ surasattamāḥ || 44 ||
[Analyze grammar]

vedaśarmāṇamūcuste kiṃ kurmo hi dvijottama |
yamevamicchase vipra taṃ dadāmo na saṃśayaḥ || 45 ||
[Analyze grammar]

vedaśarmovāca |
yadi devāḥ prasānnā me prasādasumukhā yadi |
dadaṃtu vimalāṃ bhaktiṃ pādayoḥ pitureva me || 46 ||
[Analyze grammar]

evamastu surāḥ sarve yathāyātāstathā gatāḥ |
tamuvāca tathā dṛṣṭvā dṛṣṭaṃ te tapaso balam || 47 ||
[Analyze grammar]

devaistu nāsti me kāryaṃ yadi dātumihecchasi |
yanmāṃ nayasi gurvarthaṃ tatkuruṣva mama priyam || 48 ||
[Analyze grammar]

dehi tvaṃ svaṃ śiro vipra svahastena nikṛtya vai |
vedaśarmovāca |
dhanyohamadya saṃjāto muktaścaiva ṛṇatrayāt || 49 ||
[Analyze grammar]

svaśiro devi dāsyāmi gṛhyatāṃ gṛhyatāṃ śubhe |
śitena tīkṣṇadhāreṇa śastreṇa dvijasattamaḥ || 50 ||
[Analyze grammar]

nikṛtya svaṃ śiraścātha dattaṃ tasyai prahasya ca |
rudhireṇa plutaṃ sā ca parigṛhya gatā munim || 51 ||
[Analyze grammar]

stryuvāca |
tavārthe preṣitaṃ vipra putreṇa vedaśarmaṇā |
etacchiraḥ saṃgṛhāṇa nikṛttaṃ cātmanātmanaḥ || 52 ||
[Analyze grammar]

uttamāṃgaṃ pradattaṃ me pitṛbhaktena tena te |
tavārthe dvijaśārdūla māmevaṃ paribhuṃkṣva vai || 53 ||
[Analyze grammar]

tasya tairbhrātṛbhirdṛṣṭaṃ sāhasaṃ vedaśarmaṇaḥ |
vepitāṃgatvamāpannāste babhūvuḥ parasparam || 54 ||
[Analyze grammar]

mṛtā no dharmasādhvī sā mātā satyasamādhinā |
ayameva mahābhāgaḥ piturarthe mṛtaḥ śubhaḥ || 55 ||
[Analyze grammar]

dhanyoyaṃ dhanyatāṃ prāptaḥ piturarthe kṛtaṃ śubham |
evaṃ saṃbhāṣitaṃ taistu bhrātṛbhiḥ puṇyacāribhiḥ || 56 ||
[Analyze grammar]

samākarṇya dvijo vākyaṃ jñātvā bhaktiparāyaṇam |
nikṛttaṃ ca śirastena putreṇa vedaśarmaṇā || 57 ||
[Analyze grammar]

dharmaśarmāṇamāhātha śira etatpragṛhyatām || 58 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe śivaśarmacarite prathamo'dhyāyaḥ || 1 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 1

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: