Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 2 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sūta uvāca |
tadādāya mahātmā'sau nirjagāma tvarānvitaḥ |
pitṛbhaktyā tapobhiśca satyārjavabalena saḥ || 1 ||
[Analyze grammar]

dharmamākṛṣṭavāṃścaiva dharmaśarmā tatastadā |
samākṛṣṭastu vai dharmastapasā tasya dhīmataḥ || 2 ||
[Analyze grammar]

dharmaśarmāṇamāyātaṃ idaṃ vacanamabravīt |
kasmāttvayā samāhūto dharmaśarmansamāgataḥ || 3 ||
[Analyze grammar]

tanme kathaya kāryaṃ tvaṃ tatkaromi na saṃśayaḥ |
dharmaśarmovāca |
yadyasti guruśuśrūṣā yadi niṣṭhā'calaṃ tapaḥ || 4 ||
[Analyze grammar]

tena satyena me dharma vedaśarmā sa jīvatu |
dharma uvāca |
damaśaucena satyena tapasā tava suvrata || 5 ||
[Analyze grammar]

pitṛbhaktyā tava bhrātā vedaśarmā mahābhujaḥ |
punareva mahātmāsau jīvanaṃ ca labhiṣyati || 6 ||
[Analyze grammar]

tapasānena tuṣṭosmi pitṛbhaktyā mahāmate |
varaṃ varaya bhadraṃ te durlabhaṃ dharmavittamaiḥ || 7 ||
[Analyze grammar]

evamākarṇitaṃ tena suvākyaṃ dharmaśarmaṇā |
vaivasvataṃ mahātmānaṃ samuvāca mahāyaśāḥ || 8 ||
[Analyze grammar]

dehi me tvacalāṃ bhaktiṃ pituḥ pādārhaṇe punaḥ |
dharme ratiṃ tathā mokṣaṃ suprasanno yadā mama || 9 ||
[Analyze grammar]

tamuvāca tato dharmo matprasādādbhaviṣyati |
evamukte mahāvākye vedaśarmā tadotthitaḥ || 10 ||
[Analyze grammar]

prasuptavanmahāprājño dharmaśarmāṇamabravīt |
kva sā devī gatā bhrātaḥ kva sa tāto bhavediti || 11 ||
[Analyze grammar]

samāsena samākhyātaṃ yathā pitrā niyojitaḥ |
samājñāya tato hṛṣṭo dharmaśarmā tamabravīt || 12 ||
[Analyze grammar]

mamādyaiva mahābhāga śirasā jīvitena ca |
saṃmukhī bhava vai bhrātaḥ konyo me tvādṛśo bhuvi || 13 ||
[Analyze grammar]

bhrātaraṃ caivamābhāṣya utsukaḥ pitaraṃ prati |
gamanāya matiṃ cakre bhrātrā ca dharmaśarmaṇā || 14 ||
[Analyze grammar]

dvāvetau tu gatau tatra pitaraṃ hṛṣṭamānasau |
dvābhyāṃ tatra samāsthāya śivaśarmāṇamuttamam || 15 ||
[Analyze grammar]

dharmaśarmā tadovāca pitaraṃ dīptisaṃyutam |
mamādyaiva mahābhāga tapasā jīvitena ca || 16 ||
[Analyze grammar]

vedaśarmā samānītastaṃ putraṃ pragṛhāṇa bhoḥ |
śivaśarmā tato hṛṣṭo bhaktiṃ vijñāya tasya ca || 17 ||
[Analyze grammar]

na kiṃcidabravīttaṃ tu punaściṃtāmupeyivān |
purato vinayenāpi vartamānaṃ mahāmatim || 18 ||
[Analyze grammar]

viṣṇuśarmāṇamābhāṣīdvatsa me vacanaṃ kuru |
iṃdralokaṃ vrajasvādya tasmādānaya cāmṛtam || 19 ||
[Analyze grammar]

anayā kāntayā sārddhaṃ sthātumicchāmi sāṃpratam |
sāgarādyatsamutpannamamṛtaṃ vyādhināśanam || 20 ||
[Analyze grammar]

sādhunecchati māmeṣā yathaināṃ tu labhāmyaham |
tathā kuruṣva śīghraṃ tvamanyathānyaṃ prayāsyati || 21 ||
[Analyze grammar]

vṛddhaṃ jñātvāvamanyeta iyaṃ bālā surūpiṇī |
adya devyānayā sārddhaṃ priyayā bhuvanatraye || 22 ||
[Analyze grammar]

nirdoṣo vyādhinirmukto yathā tāta bhavāmyaham |
tathā kuruṣva me vatsa madbhaktosi yadā bhuvi || 23 ||
[Analyze grammar]

evamākarṇya tadvākyaṃ pitustasya mahātmanaḥ |
viṣṇuśarmā tadovāca pitaraṃ dīptatejasam || 24 ||
[Analyze grammar]

sarvametatkariṣyāmi bhavataḥ sukhamuttamam |
evamābhāṣya dharmātmā viṣṇuśarmā mahāmatiḥ || 25 ||
[Analyze grammar]

pitaraṃ taṃ namaskṛtya punaḥ kṛtvā pradakṣiṇam |
balena mahatā sopi tapasā niyamena ca || 26 ||
[Analyze grammar]

aṃtarikṣagataścāsīdgacchamānasya dhīmataḥ |
sa mahāvāyuvegena aiṃdraṃ saṃpratigacchati || 27 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe śivaśarmacarite dvitīyo'dhyāyaḥ || 2 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 2

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: