Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 74 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

vyāsa uvāca |
caturbhisturagairjuṣṭaṃ rathaṃ sūryasamaprabhaṃ |
traipuriḥ saṃrurohāthābravīdvākyaṃ gaṇādhipaṃ || 1 ||
[Analyze grammar]

pitā me nihataḥ pitrā tava yasmādgaṇādhipa |
tasmāttvāmadya viśikhairnayāmi yamasādanaṃ || 2 ||
[Analyze grammar]

tatastamabravīddevo gaṇeśastripurātmajaṃ |
tava tātena duṣṭena surāṇāmahitaṃ purā || 3 ||
[Analyze grammar]

kṛtaṃ karmamahatpāpaṃ śrutaṃ no janakena hi |
pāpakarmarataṃ duṣṭaṃ jñātvā jñānabalena ca || 4 ||
[Analyze grammar]

avadhīttaṃ śaraikena pitaraṃ te balena ca |
paṃkātpratārito mohātpreṣito yamamaṃdiraṃ || 5 ||
[Analyze grammar]

tvāṃ cāhaṃ tatpathaṃ daitya preṣayāmi kṣaṇādiha |
uktavaṃtaṃ mahāprājñaṃ surāṇāṃ ca gaṇādhipaṃ || 6 ||
[Analyze grammar]

vivyādha daśabhistīkṣṇaiḥ kālānalasamaprabhaiḥ |
tataḥ śarasahasraistu daityaṃ vivyādha sāhasāt || 7 ||
[Analyze grammar]

yamadaṃḍasamairbāṇaiḥ kṣurapraiśca śilīmukhaiḥ |
kaṃkapatrairmahātīkṣṇairvajrānalasamaprabhaiḥ || 8 ||
[Analyze grammar]

vicakarta śarāṃścāsya laṃbodaraḥ surārcitaḥ |
punarvivyādha viśikhaiḥ sahasābhi duropamaiḥ || 9 ||
[Analyze grammar]

śarairarditasarvāṃgo mūrcchitastvapatadbhuvi |
tato bhadraśca saubhadro bhīṣaṇo nirjarāṃtakaḥ || 10 ||
[Analyze grammar]

svāṃ svāṃ gadāṃ samādāya dudruvustaṃ vināyakam |
yugapatte gadāpātairnijaghnurgaṇanāyakam || 11 ||
[Analyze grammar]

lāghavāttu vṛthā kṛtvā gadāsteṣāṃ mahābalaḥ |
bhadrakasya tu śīrṣe cāhanatparaśunā tadā || 12 ||
[Analyze grammar]

saubhadrasyottamāṃgaṃ ca asināgre nipātitam |
bhīṣaṇasya kuṭhāreṇa khaḍgena nirjarāṃtakam || 13 ||
[Analyze grammar]

pātayitvā ca herambo mahāgirisamāṃstadā |
caturo gaṇamukhyāṃśca anyāṃścāpātayaddviṣaḥ || 14 ||
[Analyze grammar]

tataḥ saṃjñāṃ samālabhya traipuriścāsurottamaḥ |
samāruhya rathaṃ svaṃ ca jaghāna surasattamam || 15 ||
[Analyze grammar]

viśikhairardhacaṃdraiśca kṣuraprairbhallakaistathā |
tāṃstu ciccheda dharmātmā punarvivyādha taṃ śaraiḥ || 16 ||
[Analyze grammar]

caturbhiḥ saiṃdhavāṃścaiva śaraikena ca sārathim |
śaraiḥ saṃpātayāmāsa dharaṇyāṃ gaṇanāyakān || 17 ||
[Analyze grammar]

lāghavāttu rathaṃ cānyaṃ gatvā tripuranaṃdanaḥ |
viśikhairvajrasaṃkāśaiḥ saṃbibheda gaṇādhipam || 18 ||
[Analyze grammar]

rudhireṇāvasiktāṃgo ruṣā ghora yamaprabhaḥ |
lalāṭe ca tribhirbāṇaissaptabhiśca stanāṃtare || 19 ||
[Analyze grammar]

caturbhirnābhideśe ca paṃcabhirmuṣṭimastake |
saṃbibheda mahākrodho balinaṃ śaṃbhunaṃdanaḥ || 20 ||
[Analyze grammar]

śarairarditasarvāṃgaḥ sa daityo raṇamūrdhani |
kaśmalaṃ paramaṃ gatvā saṃpapāta rathopari || 21 ||
[Analyze grammar]

tataḥ sūtena dhīreṇa apanīto raṇājirāt |
vimukhaṃ nāhanacchūro vināyakaḥ surārcitaḥ || 22 ||
[Analyze grammar]

cirātsaṃjñāṃ samālabhya yaṃtāraṃ cābravīdvacaḥ |
gaccha sūta raṇe bhīruṃ vināyakaṃ harātmajam || 23 ||
[Analyze grammar]

tato yaṃtābravīdvākyaṃ satyaṃ pathyaṃ ca komalam |
harātmajaśarānsoḍhuṃ kassamartho raṇājire || 24 ||
[Analyze grammar]

tasmānmohagatastvaṃ ca mayānītaḥ prabhāsuta |
etajjñātvā tvidānīṃ bho yadyuktaṃ tadvidhīyatām || 25 ||
[Analyze grammar]

etasminnaṃtare rājñā preritaḥ kavisattamaḥ |
auṣadhādiprayogeṇa gajaḥ saṃjñāmabodhayat || 26 ||
[Analyze grammar]

akārayacchataguṇa prāṇaṃ ca jayamādiśat |
prāgjalaṃ maṃtritaṃ datvā rurodhāsyāṅgakavraṇān || 27 ||
[Analyze grammar]

sa gajo daśanaireva sphoṭayāmāsa vai girim |
evaṃ śatasahasrāṇi sainyāni sainyapālakān || 28 ||
[Analyze grammar]

pātayāmāsa samitau gajaḥ paramadurjayaḥ |
sa daityastasya pṛṣṭhasthaḥ śaraiḥ kālānalaprabhaiḥ || 29 ||
[Analyze grammar]

hatvā tvapātayaccorvyāṃ mukhyamukhyānsurādhipān |
śaraistasya tadā devā yamadaṃḍasamaprabhaiḥ || 30 ||
[Analyze grammar]

nipataṃti mahāvīryā rudhiraughapariplutāḥ |
yasminyasmiṃśca mārge tu sa daityaḥ sagajo gataḥ || 31 ||
[Analyze grammar]

tatra tatra cakārāśu bhīṣaṇaṃ saṃcitaṃ śaraiḥ |
gajena pātitāḥ kecidgajāroheṇa cāpare || 32 ||
[Analyze grammar]

vegena bhramaṇenaiva surāḥ kecitpratāpitāḥ |
evaṃ suragaṇādhyakṣāḥ śastrāstrairvividhaiśca tam || 33 ||
[Analyze grammar]

sagajaṃ yuddhanirbhītā nijaghnurbahubhiḥ śaraiḥ |
tathāpi tadgajaṃ yoddhuṃ na śaktāste mahābalāḥ || 34 ||
[Analyze grammar]

kṣipraṃ tāṃstu gajo daṃtaistraipuro'pātayaccharaiḥ |
na gatā ye dharaṇyāṃ ca devā jarjaravigrahāḥ || 35 ||
[Analyze grammar]

śaraṇyaṃ gaṇapaṃ jagmurbhītāste vedanāturāḥ |
devānāṃ kadanaṃ dṛṣṭvā gaṇādhīśaḥ pratāpavān || 36 ||
[Analyze grammar]

sa gajaṃ tāḍayāmāsa vajrānalasamaiḥ śaraiḥ |
sa gajo vegasaṃruddhaḥ śareṇa ca samutthitaḥ || 37 ||
[Analyze grammar]

athotau dvau śaraireva bibhidāte parasparam |
ubhau tau nardamānau ca anyonyaṃ jayamaicchatām || 38 ||
[Analyze grammar]

śoṇitairliptasarvāṃgau vīramukhyau surāsurau |
athākhuṃ sa gajo matto bibheda daśanaiḥ svakaiḥ || 39 ||
[Analyze grammar]

ākhunābhidruto nāgo ghorayuddhaṃ tayoḥ param |
adhordhvaṃ saṃvibhāge ca caturbhiryuddhamadbhutam || 40 ||
[Analyze grammar]

saśabdaṃ tumulaṃ yuddhaṃ sarvalokabhayaṃkaram |
daśanairdaśanaireva śaraireva śarottamaiḥ || 41 ||
[Analyze grammar]

tadghoramabhavadyuddhaṃ devadānavasaṃgare |
ākhuko bhedayāṃcakre mahānāṃgaṃ mahābalam || 42 ||
[Analyze grammar]

parśunā pṛṣṭhavaṃśāgre sthitvā tenāhanatpunaḥ |
daityasya daśanadvāre hṛdiskaṃdhetha lāghavāt || 43 ||
[Analyze grammar]

sagajaḥ sa papātorvyāṃ gatāsurlohitaṃ vaman |
śaśaṃsurmunayo devāssādhusādhviti cābruvat || 44 ||
[Analyze grammar]

atrānyestrairamoghaiśca daityānājaghnurāhave |
yāvattu senayornaiva jayayuddhaṃ samāpayet || 45 ||
[Analyze grammar]

iti śrīpādmapurāṇe prathame sṛṣṭikhaṃḍe traipurivimardonāma catussaptatitamo'dhyāyaḥ || 74 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 74

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: