Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 75 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

vyāsa uvāca |
śrutvā maheśvarādvākyaṃ devāḥ śakrapurogamāḥ |
dudruvurdaityasaṃghāṃstānsarve sarvānsamaṃtataḥ || 1 ||
[Analyze grammar]

ājagāma mahābāhuḥ kuṃbho nāma mahāsuraḥ |
nairṛto yakṣarājānaṃ gadayā cāhanadbhṛśam || 2 ||
[Analyze grammar]

guhyakeśo gadāpātairjaghāna bhṛśamuttamam |
tatonyonyaṃ gadāyuddhamabhavadbhīṣaṇaṃ tayoḥ || 3 ||
[Analyze grammar]

cakrabaṃdhaṃ mahābaṃdhaṃ purovadhyanibaṃdhanam |
prācuraṃ bhīṣaṇaṃ yānaṃ sphoṭatailābhivāstikam || 4 ||
[Analyze grammar]

tena kṛtvā mahāyuddhamavasāne dhaneśvaraḥ |
pātayāmāsa taṃ sphoṭaṃ tasya kuṃbhasya corasi || 5 ||
[Analyze grammar]

bhagnadaṃṣṭrastataḥ kuṃbho nipapāta mahītale |
syaṃdanastho mahāvīryo jaṃbho harihayaṃ tadā || 6 ||
[Analyze grammar]

jaghānaśarasaṃghaiśca tathaivairāvaṇaṃ bhṛśam |
vāsavo bhidureṇaiva saṃbibhedāsurottamam || 7 ||
[Analyze grammar]

sa papāta dharāpṛṣṭhe gatāsurlohitokṣitaḥ |
tathāraṇyaṃ sughoraṃ ca aghoraṃ ghorameva ca || 8 ||
[Analyze grammar]

caturo gaṇamukhyāṃśca śaktyā bibheda saṃyuge |
senānyaścaiva pratyekaṃ pātayāmāsa lāghavāt || 9 ||
[Analyze grammar]

saurabhaṃ śarasaṃghaiśca jayaṃto vaśamānayat |
śaktihastaṃ ca saṃhrādaṃ yamadaṃḍaṃ narāṃtakam || 10 ||
[Analyze grammar]

hatvā ca pātayāmāsa sa bhasmīkṛtavigrahaḥ |
kālaśca khaḍgapātena pātayāmāsa bābhravam || 11 ||
[Analyze grammar]

śaktyā mṛtyurbibhedāśvaṃ tathā nirghṛṇakaṃ raṇe |
agninā dahyamānāśca saptaite ca mahābalāḥ || 12 ||
[Analyze grammar]

bhadrabāhurmahābāhuḥ sugaṃdho gaṃdha eva ca |
bhauriko valliko bhīma ete senāgragāminaḥ || 13 ||
[Analyze grammar]

raṇe saṃdagdhadehāśca petururvyāṃ gatāsavaḥ |
pāśabaddhā mahāvīryā varuṇasya mahātmanaḥ || 14 ||
[Analyze grammar]

petururvyāṃ mahāsatvāḥ śūrāḥ śūrabhayānakāḥ |
śūrasya raśmijālena nihatāḥ pañcadānavāḥ || 15 ||
[Analyze grammar]

turutuṃburudurmedhassādhakā sādhakābhidhāḥ |
krūra krauṃca raṇeśāna modasaṃmoda ṣaṇmukhāḥ || 16 ||
[Analyze grammar]

śarairnipātitā daityāḥ saṃyuge mātariśvanā |
nairṛto gadayā bhīmaṃ pātayāmāsa bhūtale || 17 ||
[Analyze grammar]

śūlapātaiśca rudrāṇāṃ śataśo daityadānavāḥ |
nipetuḥ saṃyuge bhītāḥ saṃmukhā raṇapaṃḍitāḥ || 18 ||
[Analyze grammar]

vasūnāṃ śarapātaiśca śūrāṇāṃ raśmimālinām |
meghānāṃ karakābhiśca vajrapātaissudāruṇaiḥ || 19 ||
[Analyze grammar]

nipātitā raṇe daityāḥ śataśo balaśālinaḥ |
kuberasya gadāpātairnipataṃti sahasraśaḥ || 20 ||
[Analyze grammar]

śakrasya bhidureṇaiva bheditā daityapuṃgavāḥ |
asaṃkhyātāḥ pataṃtyurvyāṃ skaṃdaśaktyā tathā hatāḥ || 21 ||
[Analyze grammar]

gaṇeśaparśupātena pataṃti mukhyamukhyakāḥ |
vaikuṃṭhakaramuktena cakreṇa tīvrakarmaṇā || 22 ||
[Analyze grammar]

daityānāṃ pravarāṇāṃ ca śirāṃsi nipataṃti kau |
śamano yamadaṃḍena koṭikoṭisahasraśaḥ || 23 ||
[Analyze grammar]

apātayattadā bhūmyāṃ kālaḥ khaḍgena dānavān |
mṛtyuśśaktyā tathā daityānpāśī pāśena cāparān || 24 ||
[Analyze grammar]

pātena takṣakādīnāṃ sudhāṃśoḥ śiśireṇa ca |
aśvārohī kharomanyohanipāśastathā gajān || 25 ||
[Analyze grammar]

parigheṇa gajaṃ kuṃbhe daityānāṃ nāśayattataḥ |
evamaśvāngajāṃścaiva lāghavātsa nyapātayat || 26 ||
[Analyze grammar]

evaṃ siddhaiśca gaṃdharvairapsarobhirmahābalaiḥ |
anyābhirdevatābhiśca samātṛgaṇanāyakaiḥ || 27 ||
[Analyze grammar]

nipātitā mahoghorā ye te pralayadānavāḥ |
śaraiśca khaḍgapātaiśca śūlaśaktiparaśvadhaiḥ || 28 ||
[Analyze grammar]

yaṣṭiparighakuṃtaiśca pātayaṃtyasurānsurāḥ |
evaṃ saṃkṣīyamāṇeṣu daityarāṭsamapadyata || 29 ||
[Analyze grammar]

ādityarathasaṃkāśaṃ ratharatnavibhūṣitam |
śātakuṃbhamayaṃ divyaṃ ghaṃṭācāmarabhūṣitam || 30 ||
[Analyze grammar]

patākādhvajasaṃpūrṇaṃ ramyaṃ śakrarathopamam |
samāruhya mahāvīro hiraṇyākṣo'surādhipaḥ || 31 ||
[Analyze grammar]

jaghāna śarajālaiśca durnivāryaḥ surāsuraiḥ |
sasainyāni gajānvīro rathāṃśca saha saiṃdhavān || 32 ||
[Analyze grammar]

pātayāmāsa bhūmau ca śataśotha sahasraśaḥ |
evaṃ caransa vṛṃdeṣu nikhileṣu divaukasām || 33 ||
[Analyze grammar]

pātayāmāsa daityeṃdraḥ śaraughānmṛtyusannibhān |
krameṇa samare cātha devasainyānyamaṃthata || 34 ||
[Analyze grammar]

yathā puṣkariṇīvṛṃde gajaḥ kaṃjavanaṃ śitaiḥ |
śarapātairatho vegātsiṃhanādaiḥ punaḥ punaḥ || 35 ||
[Analyze grammar]

dharaṇyāṃ patitā vegāttadā daityeśvarasya ca |
daśabhiśca sutīkṣṇāgrairjayaṃtaṃ sa jaghāna ha || 36 ||
[Analyze grammar]

remaṃtaṃ paṃcabhirbāṇaiḥ śakraṃ paṃcadaśena tu |
citrarathaṃ viṃśatibhiḥpaṃcaviṃśatibhirguham || 37 ||
[Analyze grammar]

heraṃbaṃ triśareṇaiva catvāriṃśaccharairyamam |
tathaiva kālaṃ mṛtyuṃ ca pāṇinā dviguṇena ca || 38 ||
[Analyze grammar]

guhyakeśaṃ jagatprāṇaṃ daśabhirdaśabhiḥ śaraiḥ |
ṣaḍibhaśca saptabhiścaiva rudrānsarvānpṛthakpṛthak || 39 ||
[Analyze grammar]

vasūnsarvāṃśca saśaraiḥ siddhagaṃdharvapannagān |
daśāṣṭadaśabhiḥ ṣaḍibharyuddhe devānbhinattyasau || 40 ||
[Analyze grammar]

ojaughādativīryāttu śīghralāghavardaśanān |
āpatprāptāḥ surā bhītyā pratikartuṃ na ceśvarāḥ || 41 ||
[Analyze grammar]

maheśaśūlasaṃkāśaiḥ śarairmarmavibhedibhiḥ |
tāḍitā nirjarā yuddhe mūrcchitā dharaṇīṃ yayuḥ || 42 ||
[Analyze grammar]

tasyaiva saṃmukhe sthātuṃ na śekuḥ pravarāssurāḥ |
tato devā vinirdhūtāstridiveśena saṃyutāḥ || 43 ||
[Analyze grammar]

śaraṇyaṃ te hariṃ tatra śaraṇaṃ tāḍitā yayuḥ |
etasminnaṃtare viṣṇuḥ prāha jiṣṇuṃ khageśvaram || 44 ||
[Analyze grammar]

adhunā gaccha daityasya saṃmukhaṃ raṇamūrdhani |
nāśāya satatastūrṇaṃ gatastasyāṃtikaṃ javāt || 45 ||
[Analyze grammar]

sarathaṃ mārgaṇairbhitvā viṣṇumārodhayajjavam |
rathasya saṃmukhe daitya uvāca viṣṇumavyayam || 46 ||
[Analyze grammar]

anya sṛṣṭiṃ karomyadya hatvā tvāṃ ca sanirjjaram |
tato viṣṇuruvācedaṃ garjaṃtaṃ daityapuṃgavam || 47 ||
[Analyze grammar]

śaktastvaṃ sparddhane pāpa yadi yuddhe sthiro bhava |
tataḥ śaraśataireva jaghāna viṣṇumavyayam || 48 ||
[Analyze grammar]

asaṃbhrāṃtaḥ sa ciccheda yamadaṃḍanibhānśarān |
punaḥ śarasahasrāṇi prerayāmāsa taṃ raṇe || 49 ||
[Analyze grammar]

tāṃśca chitvā śaraiḥ śauristaṃ ca vivyādha mārgaṇaiḥ |
pragauravādahāryābhaiḥ saṃsparśādbāḍavānalaiḥ || 50 ||
[Analyze grammar]

śaraiśca bhedakaistīkṣṇaiḥ khagamaiśca manojavaiḥ |
lāghavātkeśavāstrasya tūlaśuṣkatṛṇopamaiḥ || 51 ||
[Analyze grammar]

haimaiḥ śarasahasraistu tāḍito daityapuṃgavaḥ |
bādhayābhyarditaḥ kruddho dhṛtvā śikhariṇaṃ raṇe || 52 ||
[Analyze grammar]

jaghāna mādhavaṃ vegāddhiraṇyākṣo mahābalaḥ |
taṃ ca saṃcūrṇayāmāsa gadayā līlayā hariḥ || 53 ||
[Analyze grammar]

evaṃ parvatasāhasraṃ pātitaṃ tu krameṇa hi |
tathaiva lāghavāccūrṇaṃ hariṇā dānavāriṇā || 54 ||
[Analyze grammar]

punarbāhusahasrāṇi kṛtvāsau dānavottamaḥ |
śaraiḥ śaktibhiratyugraiḥ śūlaiḥ paraśukādibhiḥ || 55 ||
[Analyze grammar]

vavarṣa bahubhirviṣṇuṃ krodhāviṣṭena cetasā |
tāṃstu tenaiva prahitāṃściccheda surasattamaḥ || 56 ||
[Analyze grammar]

śarairdīptairmahāghorairasurāṇāṃ bhayaṃkaraiḥ |
vivyādha sarvagātreṣu śaṃbhuśūlopamaiśśaraiḥ || 57 ||
[Analyze grammar]

dānavādhipatiḥ saṃkhye hyavyayo harirīśvaraḥ |
sa ca kaśmalatāṃ gatvā sarvaśaktimanuttamām || 58 ||
[Analyze grammar]

kālajihvopamāṃ ghorāmaṣṭaghaṃṭāsamanvitām |
harerurasi pīne ca vidrutyā pātayaddrutam || 59 ||
[Analyze grammar]

śuśubhe sa suraśreṣṭhastaḍittvatsāndrameghavat |
tataśca cukruśurdaityā jayeti sādhuvādinaḥ || 60 ||
[Analyze grammar]

tataścakraṃ daityasainye dānavārirvyasarjayat |
teṣāṃ śirāṃsi saṃcchidya mādhavaṃ punarāgamat || 61 ||
[Analyze grammar]

sa daityaṃ śaktipātena pātayāmāsa vai raṇe |
cirātsaṃjñāṃ samālaṃbya vahnibāṇena keśavam || 62 ||
[Analyze grammar]

nijaghāna raṇe kruddho hariḥ kauberamākṣipat |
tato mumoca māyāstraṃ cāsuraṃ cātidāruṇam || 63 ||
[Analyze grammar]

siṃhavyāghralulāyāṃśca tadvaddvipa sarīsṛpān |
jaghāna samare viṣṇuṃ hiraṇyākṣaḥ pratāpavān || 64 ||
[Analyze grammar]

tato māyāstrasaṃbhūtānśastrāstraughānraṇe hariḥ |
praciccheda śaraireva śūlenaivamatāḍayat || 65 ||
[Analyze grammar]

sa vihvalita sarvāṃgastatkṣaṇaṃ lohitokṣitaḥ |
vicakarṣa haranviṣṇurasṛgviplutavigrahaḥ || 66 ||
[Analyze grammar]

tacchūlaṃ ca tribhirbāṇaiḥ pravivyādha surādhipaḥ |
varūthaṃ sadhvajaṃ ketuṃ rathaṃ caivātapatrakam || 67 ||
[Analyze grammar]

yaṃtāraṃ ca praciccheda daśabhiśca hariḥ śaraiḥ |
pātite ca rathe daityaḥ saṃplutyātha rathaṃ param || 68 ||
[Analyze grammar]

āruroha sa daityeṃdraḥ saṃmukhaṃ cākarodbalī |
tato yuddhaṃ mahāghoramabhavallomaharṣaṇam || 69 ||
[Analyze grammar]

hiraṇyākṣasya ca harerlokavismāpanaṃ mahat |
astrayuddhaṃ tathānyonyaṃ kṛtapratikṛtaṃ ca tat || 70 ||
[Analyze grammar]

tato niyuddhe satataṃ divyavarṣaśataṃ gatam |
tato daityo mahāsatvo vavṛdhe vāmano yathā || 71 ||
[Analyze grammar]

mukhena jagrāha ruṣā trailokyaṃ sacarācaram |
bhūmaṃḍalaṃ samuddhṛtya viveśa ca rasātalam || 72 ||
[Analyze grammar]

śeṣāśca viviśurdaityāstamanu prītisaṃyutāḥ |
tato viṣṇurmahātejā jñātvā daityabalaṃ mahat || 73 ||
[Analyze grammar]

dadhāra rūpaṃ vārāhaṃ daityarājajighāṃsayā |
dhṛtvā kroḍatanuṃ viṣṇurviveśa tamanudrutam || 74 ||
[Analyze grammar]

tatra gatvā rasāmūle rasātalagatāṃ mahīm |
dṛṣṭvā svadaṃṣṭrayordadhre lokādhārāṃ vasuṃdharām || 75 ||
[Analyze grammar]

tāṃ dhṛtvā gacchatastasya viṣṇoramitatejasaḥ |
samājagāma daityeṃdro dhṛṣṭaṃ vāgbhistudannanu || 76 ||
[Analyze grammar]

māyākroḍatanurviṣṇurdurvacāṃsi sahanruṣā |
jalopari dadhāremāṃ dharāṃ bhūdhara eva ca || 77 ||
[Analyze grammar]

tasyāṃ nyasya svasatvaṃ ca sa cakāra tadācalām |
tataḥ paścātsa saṃlagno daityarāṭsamupasthitaḥ || 78 ||
[Analyze grammar]

krodhena mahatāviṣṭo jaghāna gadayā harim |
māyayā sūkaro viṣṇustāṃ gadāṃ samavaṃcayat || 79 ||
[Analyze grammar]

yogayukto yathā mṛtyuṃ kaumodakyāhanacca tam |
tataḥ punā ruṣāviṣṭo hiraṇyākṣo mahābalaḥ || 80 ||
[Analyze grammar]

muṣṭinā prāharaddevaṃ dakṣiṇe tu bhuje prabhoḥ |
evaṃ yuddhaṃ mahāghoraṃ savyāsavyaṃ gatāgatam || 81 ||
[Analyze grammar]

paribhramaṇavikṣepaṃ kṛtānukaraṇaṃ tathā |
tato brahmādayo devā yuddhaṃ paśyaṃti khe sthitāḥ || 82 ||
[Analyze grammar]

svasti prajābhyo devebhya ṛṣibhyaśceti cābruvan |
ūcuśca devadeveśaṃ viṣṇuṃ vārāharūpiṇam || 83 ||
[Analyze grammar]

mā krīḍa bālavaddeva jahyamuṃ devakaṃṭakam |
tato viṣṇurmahātejā māyāvārāharūpadhṛt || 84 ||
[Analyze grammar]

brahmādyanumatiṃ prāpya cakraṃ prākṣipadulbaṇam |
sahasrasūryasaṃkāśaṃ sahasrāraṃ mahāprabham || 85 ||
[Analyze grammar]

daityāṃtakaraṇaṃ raudraṃ pralayāgnisamaprabham |
taccakraṃ viṣṇunā muktaṃ hiraṇyākṣaṃ mahābalam || 86 ||
[Analyze grammar]

cakāra bhasmasātsadyo brahmādīnāṃ ca paśyatām |
daityāṃtakaraṇaṃ raudraṃ cakraṃ cāgamadacyutam || 87 ||
[Analyze grammar]

tato brahmādayo devāḥ śakramukhyāśca lokapāḥ |
dṛṣṭvā ca vijayaṃ viṣṇoḥ stuvaṃti sma samāgatāḥ || 88 ||
[Analyze grammar]

devā ūcuḥ |
natāḥ sma viṣṇuṃ jagadādibhūtaṃ surāsureṃdraṃ jagatāṃ prapālakam |
yannābhipadmātkila padmayonirbabhūva taṃ vai śaraṇaṃ gatāḥ smaḥ || 89 ||
[Analyze grammar]

namonamo matsyavapurddharāya namostu te kacchaparūpadhāriṇe |
namaḥ prakurmaśca nṛsiṃharūpiṇe tathā punarvāmanarūpiṇe namaḥ || 90 ||
[Analyze grammar]

namostu te kṣatravināśanāya rāmāya rāmāya daśāsyanāśine |
pralaṃbahaṃtre śitivāsase namo namostu buddhāya ca daityamohine || 91 ||
[Analyze grammar]

mlecchāṃtakāyāpi ca kalkināmne namaḥ punaḥ kroḍavapurdharāya |
jagaddhitārthaṃ ca yugeyuge bhavānbibharti rūpaṃ tvasurābhavāya || 92 ||
[Analyze grammar]

niṣūdito'yaṃ hyadhunā kila tvayā daityo hiraṇyākṣa iti pragalbhaḥ |
yaśceṃdramukhyānkilalokapālānsaṃhelayā caiva tiraścakāra || 93 ||
[Analyze grammar]

sa vai tvayā devahitārthameva nipātito devavara prasīda |
tvamasya viśvasya visargakartā brāhmeṇa rūpeṇa ca devadeva || 94 ||
[Analyze grammar]

pātā tvamevāsya yugeyuge ca rūpāṇi dhatse sumanoharāṇi |
tvameva kālāgniharaśca bhūtvā viśvaṃ kṣayaṃ neṣyasi cāṃtakāle || 95 ||
[Analyze grammar]

ato bhavāneva ca viśvakāraṇaṃ na te paraṃ jīvamajīvamīśa |
yatkiṃca bhūtaṃ ca bhaviṣyarūpaṃ pravarttamānaṃ ca tathaiva rūpam || 96 ||
[Analyze grammar]

sarvaṃ tvamevāsi carācarākhyaṃ na bhāti viśvaṃ tvadṛte ca kiṃcit |
astīti nāstīti ca bhedaniṣṭhaṃ tvayyeva bhātaṃ sadasatsvarūpam || 97 ||
[Analyze grammar]

tato bhavaṃtaṃ katamopi deva na jñātumarhatyavipakvabuddhiḥ |
ṛte bhavatpādaparāyaṇaṃ janaṃ tenāgatā smaśśaraṇaṃ śaraṇyam || 98 ||
[Analyze grammar]

vyāsa uvāca |
tato viṣṇuḥ prasannātmā uvāca tridivaukasaḥ |
tuṣṭosmi devā bhadraṃ vo yuṣmatstotreṇa sāṃpratam || 99 ||
[Analyze grammar]

ya idaṃ prapaṭhedbhaktyā vijayastotramādarāt |
na tasya durlabhaṃ devāstriṣulokeṣu kiṃcana || 100 ||
[Analyze grammar]

gavāṃ śatasahasrasya samyagdattasya yatphalam |
tatphalaṃ samavāpnoti kīrtanācchravaṇānnaraḥ || 101 ||
[Analyze grammar]

sarvakāmapradaṃ nityaṃ devadevasya kīrtanam |
ataḥ paraṃ mahājñānaṃ na bhūtaṃ na bhaviṣyati || 102 ||
[Analyze grammar]

iti śrīpādmapurāṇe prathame sṛṣṭikhaṃḍe devāsurasaṃgrāmasamāptau vijayastotraṃnāma paṃcasaptatitamo'dhyāyaḥ || 75 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 75

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: