Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 71 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

vyāsa uvāca |
athānyo namuciḥ kruddhaḥ syaṃdanastho divaukasaḥ |
viśikhairardayāmasa ghorairāśīviṣopamaiḥ || 1 ||
[Analyze grammar]

tatastu saṃyuge devāḥ siddhakinnarapannagāḥ |
na śaknuvaṃti bāṇānāṃ vegaṃ soḍhuṃ samaṃtataḥ || 2 ||
[Analyze grammar]

rathamuccaiśśravośvena yuktaṃ mātalineritam |
puruhūtaḥ samāsthāya prāgamattaṃ mahābalam || 3 ||
[Analyze grammar]

dṛṣṭvā śakraṃ mahāvīryaṃ namucirdaityapuṃgavaḥ |
abravīdvāsavaṃ saṃkhye vacanaṃ sānugaṃ tadā || 4 ||
[Analyze grammar]

prākṛtaṃ nirjaraṃ hatvā na yaśosti na ca priyam |
na lābhakṛtakaṃ vāpi na jayastu puraṣṭuta || 5 ||
[Analyze grammar]

tasmātvayi hatetraiva sarvaṃ bhavati śāśvatam |
devarājyaṃ pralapsyāmi sukhaṃ bhogyaṃ surālaye || 6 ||
[Analyze grammar]

tamabravīnmahātejāḥ śakraḥ parapuraṃjayaḥ |
śūratā vākyamātreṇa sarvatra sulabhā bhavet || 7 ||
[Analyze grammar]

mahāparākramaṃ yadvā asti te dānavādhama |
darśayasvāhave vīryaṃ puraṃ neṣyāmi bhāskareḥ || 8 ||
[Analyze grammar]

etacchrutvā mahātejāścukopa daityapuṃgavaḥ |
paṃcabhirniśitairbāṇairjaghāna surasattamam || 9 ||
[Analyze grammar]

tāṃstu ciccheda maghavā kṣurapraiḥ paṃcabhirdrutam |
jagmatustau mahāvīryau samare viṣayaiṣiṇau || 10 ||
[Analyze grammar]

anyonyaṃ sahasā vegāccharaiścicchidatuḥ śarān |
bibhidātetha gātrāṇi viśikhairbhiduropamaiḥ || 11 ||
[Analyze grammar]

atyapūrvaṃ kṛtaṃ karma tābhyāmeva raṇe bhṛśam |
lāghavaṃ śarasaṃdhāna grahamokṣaṃ sudurlabham || 12 ||
[Analyze grammar]

dṛṣṭvā tu vismayaṃ jagmurdevāsuragaṇāstadā |
etasminnaṃtare daityo māyāssaṃpramumoca ha || 13 ||
[Analyze grammar]

viśikhāḥ śataśastatra viniścerussamaṃtataḥ |
śakraḥ kopātpunaḥ śīghraṃ dhanurudyamya vīryavān || 14 ||
[Analyze grammar]

jaghāna viśikhairugraiḥ sarvagātreṣu saṃjvalan |
tato mārgaṇasāhasrairaṣṭabhistvadhikaṃ tathā || 15 ||
[Analyze grammar]

bibhidāte tatonyonyaṃ cicchidāte parasparam |
śarairniraṃtarākāśaṃ dadṛśustatra saṃyuge || 16 ||
[Analyze grammar]

nipataṃti dharāpṛṣṭhe khaḍgapātaiḥ sahasraśaḥ |
evaṃ sudīrghakāle tu gate tasminmahāhave || 17 ||
[Analyze grammar]

māyāstraṃ darśayāmāsa krūrakṛnnamucistadā |
tāmasaṃ triṣulokeṣu kṛtaṃ syāttu niraṃtaram || 18 ||
[Analyze grammar]

parasparaṃ na paśyaṃti devāsuragaṇā bhṛśam |
sūryacaṃdragrahāṇāṃ ca vahnīnāṃ ca divaukasām || 19 ||
[Analyze grammar]

tasmiṃstamasi duṣpāre gabhastirnaiva dṛśyate |
daityasya ca tatastūrṇaṃ śarairagniśikhopamaiḥ || 20 ||
[Analyze grammar]

vibhagnāḥ sarvadevāśca śakraścaraṇasaṃmukhe |
śarairvibhinnadehāstu nipeturdharaṇītale || 21 ||
[Analyze grammar]

prabhagnāścāpare śūrāssaṃyāṃti ca diśo daśa |
kūṭaṃ tasya parijñāya sarvadevārcito hariḥ || 22 ||
[Analyze grammar]

saumyamastraṃ mumocātha divi sūryaśataprabham |
vilaṃbitaṃ samālokya śaktyā ca bahughaṃṭayā || 23 ||
[Analyze grammar]

jaghānorasi daityasya sa papāta vyathānvitaḥ |
cirātsaṃlabhya saṃjñāṃ ca daiteyaḥ krodhamūrcchitaḥ || 24 ||
[Analyze grammar]

gatvā vegātsuraśreṣṭhamairāvataṃ dadhāra ha |
trāsayāmāsa sutarāmiṃdrasya dviradaṃ ruṣā || 25 ||
[Analyze grammar]

dhṛtvā sa tu gajaṃ seṃdraṃ mumoca dharaṇītale |
tato bhūmigataḥ śakraḥ kaśmalaṃ ca kṣaṇaṃ gataḥ || 26 ||
[Analyze grammar]

avaplutya sa daityeṃdro gajadaṃtāṃtarasthitaḥ |
śakraṃ grahītukāmasya vadhārthaṃ yūthapasya saḥ || 27 ||
[Analyze grammar]

asinā'suramukhyasya śiraśchitvā nyapātayat |
sarve prajahṛṣurdevā gaṃdharvā lalitaṃ jaguḥ |
muditāste ca munayaḥ stuvaṃti surasattamam || 28 ||
[Analyze grammar]

iti śrīpādmapurāṇe prathame sṛṣṭikhaṃḍe dvitīya namucivadhonāmaikasaptatitamo'dhyāyaḥ || 71 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 71

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: