Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 72 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

vyāsa uvāca |
divyaṃ rathaṃ samāsthāya dhanurhasto balairyutaḥ |
gatvā ca mādhavaṃ saṃkhye devāsuragaṇāgrataḥ || 1 ||
[Analyze grammar]

krodhena mahatāviṣṭo madhurnirjaramardanaḥ |
abravītparuṣaṃ vākyamavyayaṃ harimīśvaram || 2 ||
[Analyze grammar]

nārāyaṇa na jānāsi yuddhadharmamitaḥ katham |
anyāyāddurvadhopāyaṃ kṛtvā naṣṭo na śocasi || 3 ||
[Analyze grammar]

anena paṃkayogena vyavahārā kṛtasya ca |
suratvaṃ copanaṣṭaṃ syādanyasṛṣṭiṃ karomyaham || 4 ||
[Analyze grammar]

tvāmeva nihaniṣyāmi saha devagaṇairiha |
ityuktvā dhanurādāya jaghāna viśikhairvibhum || 5 ||
[Analyze grammar]

mādhavastānbibhedātha śarairvajrasamaprabhaiḥ |
bahubhissarvagātreṣu jaghāna ca madhuṃ tataḥ || 6 ||
[Analyze grammar]

māyayā chāditaḥ sobhūddaityastaṃ surasattamāḥ |
ye vai śūrāśca rudrādyāstridaśāssattvadhāriṇaḥ || 7 ||
[Analyze grammar]

devyo nānāvidhāścāpi sāyudhā vāhanānvitāḥ |
senānyo gaṇapā devā lokeśa haraviṣṇavaḥ || 8 ||
[Analyze grammar]

anye grahādayo devāḥ sarve yudhyanti saṃgatāḥ |
vinaṣṭāśca tadā devā madhorvai māyayā dhruvam || 9 ||
[Analyze grammar]

saṃmukhe vimukhe caiva śaraśaktyṛṣṭivṛṣṭibhiḥ |
pataṃti sahasā devā bhūmau śastrābhipīḍitāḥ || 10 ||
[Analyze grammar]

etasminnaṃtare viṣṇurgṛhītvā ca sudarśanam |
asurānmāyayā devānjaghāna raṇamūrdhani || 11 ||
[Analyze grammar]

atha teṣāṃ śirāṃsyeṣa chitvā caiva sahasraśaḥ |
pātayāmāsa deveśo daityānāṃ ca surātmanām || 12 ||
[Analyze grammar]

evamanyānvibhurdaityāndrāvayāmāsa saṃgarāt |
taṃ dṛṣṭvā munayo devāḥ sarve vismayamāyayuḥ || 13 ||
[Analyze grammar]

karṇe karṇe prajalpaṃte devā munigaṇāstathā |
sadā devaikagoptā ca hariravyaya īśvaraḥ || 14 ||
[Analyze grammar]

sarvasākṣī tvayaṃ devo daityajiṣṇuryuge yuge |
kathaṃ haṃti surānsarvānkalpāṃta iha jāyate || 15 ||
[Analyze grammar]

etasminnaṃtare dūre madhurmāyāṃ prayojitā |
hararūpadharo bhūtvā abravīddharimavyayam || 16 ||
[Analyze grammar]

daityānāmagrataḥ pāpa raṇe devānsamaṃtataḥ |
hatvā kiṃ te śivaṃ cādya dharmakīrti yaśo guṇāḥ || 17 ||
[Analyze grammar]

mahatonmattabhāvena na jānāsi parānsvakān |
atastvāṃ niśitairbāṇairnayāmi yamasādanam || 18 ||
[Analyze grammar]

evamuktvā śarairugrairjaghāna keśavaṃ raṇe |
nicakarta śarāṃstāṃstu mādhavo vākyamabravīt || 19 ||
[Analyze grammar]

jānāmi tvāṃ raṇe daityaṃ hararūpadharaṃ priyam |
śūraṃ śūravikarmāṇaṃ madhuṃ māyāniyojitam || 20 ||
[Analyze grammar]

mithyālokaṃ pradāsyāmi pātayitvā raṇājire |
etasminnaṃtare tīkṣṇaiḥ śarairvivyādha saṃyuge || 21 ||
[Analyze grammar]

jaṭilaṃ vṛṣaketuṃ ca vṛṣabhasthaṃ maheśvaram |
tayoryuddhamatīvāsīddevadānavayostadā || 22 ||
[Analyze grammar]

parasparaṃ bhiṃdatośca prāptānprāptānśarānśaraiḥ |
kṣurapreṇa dhanustasya ciccheda hariravyayaḥ || 23 ||
[Analyze grammar]

tataśca pātayāmāsa ghoṭakaṃ vṛṣarūpiṇam |
sa daityaśśūlahastotha pradudrāva jagatpatim || 24 ||
[Analyze grammar]

bhrāmayitvā tataḥ śūlaṃ jaghāna parameśvaram |
tribhiściccheda bāṇaiśca śūlaṃ kālānalaprabham || 25 ||
[Analyze grammar]

tataḥ krūro mahābāhurmadhurmāyātimāyikaḥ |
devīrūpaṃ samāsthāya siṃhasthaḥ prayayau hariḥ || 26 ||
[Analyze grammar]

śarairbahuvidhairviṣṇuṃ jaghānaivābravīdvacaḥ |
svāmī tu me suraśreṣṭha tvayaiva pātito yudhi || 27 ||
[Analyze grammar]

ahaṃ tvāṃ ca haniṣyāmi sutau skaṃdavināyakau |
uktavaṃtaṃ ca daiteyaṃ jaghāna bahumārgaṇaiḥ || 28 ||
[Analyze grammar]

sa papāta mahīpṛṣṭhe gatāsurlohitodgiraḥ |
pitarau nihatau dṛṣṭvā māyābaddho mahābalaḥ || 29 ||
[Analyze grammar]

skaṃdaḥ śaktiṃ samādāya prāyādyodhayituṃ harim |
tato dhātā'bravīdvākyaṃ skaṃdaṃ mohaprapīḍitam || 30 ||
[Analyze grammar]

paśya te pitarau dūre paśyaṃtau yuddhamīdṛśam |
aṃtarikṣe bhramaṃtau ca saṃsthitau lokasākṣiṇau || 31 ||
[Analyze grammar]

etacchrutvā tato dṛṣṭvā tatraivāṃtaradhīyata |
tato dhuṃdhuśca suṃdhuśca bhrātarāvatidarpitau || 32 ||
[Analyze grammar]

vadhaṃ prati hareryuddhe petaturgaruḍopari |
khaḍgahastaṃ ca dhuṃdhuṃ ca sagadaṃ suṃdhumeva ca || 33 ||
[Analyze grammar]

ciccheda naṃdakenaikaṃ gadayā sādayatparam |
petatustau dharāpṛṣṭhe pravīrau kṣatavikṣatau || 34 ||
[Analyze grammar]

madhustadāgatastūrṇamaṃtardhānaṃ tamovṛtaḥ |
pātayāmāsa viṣṇau ca māyayā śataparvatān || 35 ||
[Analyze grammar]

tatastānparvatāṃśchitvā tamaso'ntargato yudhi |
krodhātsudarśanenaiva śiraśchitvā nipātitaḥ || 36 ||
[Analyze grammar]

tato brahmādibhirdevaiśśaṃbhunā tridaśairapi |
madhusūdana itikhyātirviṣṇorlokeṣu kāritā || 37 ||
[Analyze grammar]

iti śrīpādmapurāṇe prathame sṛṣṭikhaṃḍe madhuvadhonāmadvisaptatitamo'dhyāyaḥ || 72 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 72

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: