Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 70 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

vyāsa uvāca |
tato devāṃtako daityo vyanadatsamaraṃ prati |
raṇaṃ cakāra dharmeṇa saṃdaṣṭauṣṭhapuṭo balī || 1 ||
[Analyze grammar]

sa gatvā cābravīdvākyaṃ sarvalokavigarhitaṃ |
na jānāsi mahaddharmaṃ duṣṭa mohādyathākramam || 2 ||
[Analyze grammar]

pāpapuṇyaprayogeṇa nigrahānugrahe prabhuḥ |
ahaṃ ca nirmito dhātrā karomi tava śāsanam || 3 ||
[Analyze grammar]

na jānāsi yato dharmaṃ kālamṛtyu puraḥsaraḥ |
na rogo na jarā kālo na mṛtyurna ca kiṃkaraḥ || 4 ||
[Analyze grammar]

dharmātpracalitaḥ karmī kaṣṭaṃ yāti divāniśam |
uktaṃ vasuṃ mahāvīryaṃ yamaṃ dharmaikasākṣikam || 5 ||
[Analyze grammar]

sa jaghāna tribhirbāṇaiḥ kālamṛtyusamaprabhaiḥ |
praciccheda sa dharmātmā te tvanyairviśikhaistribhiḥ || 6 ||
[Analyze grammar]

tatastūccaiḥ śaraiḥ prājyairyugāṃtānalasaprabhaiḥ |
nijaghāna yamaṃ saṃkhye sa ciccheda śaraiḥ śarān || 7 ||
[Analyze grammar]

etasminnaṃtare kruddhau parasparajayaiṣiṇau |
jaghnatuḥ samarenyonyaṃ mahābalaparākramau || 8 ||
[Analyze grammar]

ahorātraṃ tayoryuddhamavarttata sudāruṇam |
etasminnantare kruddhaḥ śaktyā praśamanaṃ ruṣā || 9 ||
[Analyze grammar]

bibheda daityaśārdūlo hyahaṃkārayuto balī |
tāmevātha ruṣā dharmo gṛhītvā śaktikāṃ drutaṃ || 10 ||
[Analyze grammar]

nijaghāna tayaivāmuṃstanayoraṃtare bhṛśam |
sa vihvalita sarvāṃgo mukhādāgataśoṇitaḥ || 11 ||
[Analyze grammar]

tataḥ kruddho mahātejā dhṛtvā daṃḍaṃ sudāruṇam |
amoghaṃ pātayāmāsa tasya daityasya vigrahe || 12 ||
[Analyze grammar]

sāśvaṃ rathaṃ tathā sūtaṃ yoddhāraṃ śastrasaṃcayam |
cakāra bhasmasāttaṃ ca śamanaḥ krodhamūrcchitaḥ || 13 ||
[Analyze grammar]

patite ca tathā daitye durdharṣo nāma dānavaḥ |
śamanaṃ śūlahastastu pradudrāva jighāṃsayā || 14 ||
[Analyze grammar]

śūlahastaṃ samāyāṃtaṃ baḍavānalasannibham |
āsasāda raṇe mṛtyuḥ śaktihastotinirbhayaḥ || 15 ||
[Analyze grammar]

sa ca dṛṣṭvā'suro mṛtyuṃ śūlenaiva jaghāna ha |
śaktiṃ caiva tato mṛtyuḥ pracikṣepa raṇājire || 16 ||
[Analyze grammar]

saṃdahya sahasā śūlaṃ vahnikūṭasamaprabham |
daityasya hṛdayaṃ bhitvā gatā sā ca dharātalam || 17 ||
[Analyze grammar]

sarathaḥ sa papātorvyāṃ śaktijarjaravigrahaḥ |
athānyo durmukho mṛtyuṃ kṛṣṭacāpo mahābalaḥ || 18 ||
[Analyze grammar]

khaḍgacarmadharaḥ kālo ratha eva gatobhavat |
dṛṣṭvā taṃ viśikhaiḥ prājyairjaghāna sa yamaṃ raṇe || 19 ||
[Analyze grammar]

sa cāplatya rathāddevo hyasinā ca sakuṃḍalam |
śiraściccheda sahasā pātayitvā ca bhūtale || 20 ||
[Analyze grammar]

hataśeṣaṃ balaṃ sarvaṃ pradudrāva diśo daśa || 21 ||
[Analyze grammar]

iti śrīpādmapurāṇe prathame sṛṣṭikhaṃḍe devāṃtakardurdharṣadurmukhavadhonāma saptatimo'dhyāyaḥ || 70 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 70

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: