Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 24 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

brahmovāca |
bhagavanpuruṣasyeha striyāśca varadāyakam |
śokavyādhibhayaṃ duḥkhaṃ na bhavedyena tadvada || 1 ||
[Analyze grammar]

śaṃkara uvāca |
śrāvaṇasya dvitīyāyāṃ kṛṣṇāyāṃ madhusūdanaḥ |
kṣīrārṇave sapatnīkaḥ sadā vasati keśavaḥ || 2 ||
[Analyze grammar]

tasyāṃ saṃpūjya goviṃdaṃ sarvānkāmānavāpnuyāt |
gobhūhiraṇyadānādi saptakalpaśatānugam || 3 ||
[Analyze grammar]

āvāhanādikāṃ pūjāṃ pūrvavatparikalpayet |
aśūnyaśayanā nāma dvitīyāsau prakīrtitā || 4 ||
[Analyze grammar]

tasyāṃ saṃpūjayedviṣṇumebhirmaṃtrairvidhānataḥ |
śrīvatsadhārinśrīkāṃta śrīpate śrīdharāvyaya || 5 ||
[Analyze grammar]

gārhasthyaṃ mā praṇāśaṃ me yātu dharmārthakāmadaṃ |
agnayo mā praṇaśyaṃtu devatāḥ puruṣottama || 6 ||
[Analyze grammar]

pitaro mā praṇaśyaṃtu mama dāṃpatyabhedataḥ |
lakṣmyā viyujyate devo na kadācidyathā hariḥ || 7 ||
[Analyze grammar]

tathā kalatrasaṃbaṃdho deva mā me viyujyatāṃ |
lakṣmyā na śūnyaṃ varada yathā te śayanaṃ sadā || 8 ||
[Analyze grammar]

śayyā mamāpyaśūnyāstu tathaiva madhusūdana |
gītavāditranirghoṣāndevadevasya kārayet || 9 ||
[Analyze grammar]

ghaṃṭā bhavedaśaktasya sarvavādyamayo yataḥ |
evaṃ saṃpūjya goviṃdamaśnīyāttailavarjitam || 10 ||
[Analyze grammar]

naktamakṣāralavaṇaṃ yāvattu syāccatuṣṭayaṃ |
tataḥ prabhāte saṃjāte lakṣmīpatisamanvitām || 11 ||
[Analyze grammar]

dīpānnabhājanairyuktāṃ śayyāṃ dadyādvilakṣaṇām |
pādukopānahacchatra cāmarāsana saṃyutām || 12 ||
[Analyze grammar]

abhīṣṭopaskarairyuktāṃ śuklapuṣpāṃbarāvṛtām |
avyaṃgāya ca viprāya vaiṣṇavāya kuṭuṃbine || 13 ||
[Analyze grammar]

dātavyā vedaviduṣe na vaṃdhyāpataye kvacit |
tatropaveśya dāṃpatyamalaṃkṛtya vidhānataḥ || 14 ||
[Analyze grammar]

patnyāstu bhājanaṃ dadyādbhakṣyabhojyasamanvitam |
brāhmaṇasyāpi sauvarṇīmupaskarasamanvitām || 15 ||
[Analyze grammar]

pratimāṃ devadevasya sodakuṃbhāṃ nivedayet |
evaṃ yastu pumānkuryādaśūnyaśayanaṃ hareḥ || 16 ||
[Analyze grammar]

vittaśāṭhyena rahito nārāyaṇaparāyaṇaḥ |
na tasya patnyā virahaḥ kadācidapi jāyate || 17 ||
[Analyze grammar]

nārī vā vidhavā brahmanyāvaccaṃdrārkatārakaṃ |
na virūpau na śokārtau daṃpatī bhavataḥ kvacit || 18 ||
[Analyze grammar]

na putrapaśuratnāni kṣayaṃ yāṃti pitāmaha |
saptakalpasahasrāṇi saptakalpaśatāni ca || 19 ||
[Analyze grammar]

kurvannaśūnyaśayanaṃ viṣṇuloke mahīyate |
brahmovāca |
kathamārogyamaiśvaryaṃ matirdharmasthitissadā || 20 ||
[Analyze grammar]

avyaṃgātha pare bhaktirviṣṇau cāpi bhavetkatham |
īśvara uvāca |
sādhu brahmaṃstvayā pṛṣṭamidānīṃ kathayāmi te || 21 ||
[Analyze grammar]

virocanasya saṃvādaṃ bhārgavasya ca dhīmataḥ |
prahlādasya sutaṃ dṛṣṭvā dviraṣṭaparivatsaram || 22 ||
[Analyze grammar]

tasya rūpamidaṃ brahmansohasadbhṛgunaṃdanaḥ |
sādhusādhu mahābāho virocana śivaṃ tava || 23 ||
[Analyze grammar]

tattathā hasitaṃ tasya papraccha surasūdanaḥ |
brahmankimarthametatte hāsyaṃ vai māmakaṃ kṛtam || 24 ||
[Analyze grammar]

sādhusādhviti māmevamuktavāṃstvaṃ vadasva me |
tamevaṃ vādinaṃ yuktamuvāca vadatāṃ varaḥ || 25 ||
[Analyze grammar]

vismayādvratamāhātmyāddhāsyametatkṛtaṃ mayā |
purā dakṣavināśāya kupitasya triśūlinaḥ || 26 ||
[Analyze grammar]

apatadbhīmavaktrasya svedabiṃdurlalāṭajaḥ |
bhitvā sa saptapātālānadahatsaptasāgarān || 27 ||
[Analyze grammar]

anekavaktranayanojvalajjvalana bhīṣaṇaḥ |
vīrabhadra iti khyātaḥ karapādāyutairyutaḥ || 28 ||
[Analyze grammar]

kṛtvā sa yajñamathanaṃ punarbhūtasya saṃplavaḥ |
trijagaddahanādbhūyaḥ śivena vinivāritaḥ || 29 ||
[Analyze grammar]

kṛtaṃ tvayā vīrabhadra dakṣayajñavināśanaṃ |
idānīmalametena lokadāhena karmaṇā || 30 ||
[Analyze grammar]

śāṃtipradānātsarveṣāṃ grahaṇāṃ prathamo bhava |
prahṛṣṭābhijanāḥ pūjāṃ kariṣyaṃti kṛtātmanaḥ || 31 ||
[Analyze grammar]

aṃgāraka iti khyātiṃ gamiṣyasi dharātmaja |
devaloke dvitīyaṃ ca tava rūpaṃ bhaviṣyati || 32 ||
[Analyze grammar]

ye ca tvāṃ pūjayiṣyaṃti caturthyāṃ tu dine narāḥ |
rūpamārogyamaiśvaryaṃ teṣvanaṃtaṃ bhaviṣyati || 33 ||
[Analyze grammar]

evamuktastataḥ śāṃtimagamatkāmarūpadhṛt |
sa jātastatkṣaṇādrājangrahatvamagamatpunaḥ || 34 ||
[Analyze grammar]

sa kadācidbhavāṃstasya pūjārghādikamuttamaṃ |
dṛṣṭavānkriyamāṇaṃ ca śūdreṇa tvaṃ vyavasthitaḥ || 35 ||
[Analyze grammar]

tena tvaṃ rūpavānjāto suraḥ śatrukulāśaniḥ |
vividhā ca rucirjātā yasmāttava vidūragā || 36 ||
[Analyze grammar]

virocana iti prāhustasmāt tvāṃ devadānavāḥ |
śūdreṇa kriyamāṇasya vratasya tava darśanāt || 37 ||
[Analyze grammar]

īdṛśī rūpasaṃpattiriti vismitavānaham |
sādhusādhviti tenoktamaho māhātmyamuttamaṃ || 38 ||
[Analyze grammar]

paśyatopi bhavedrūpamaiśvaryaṃ kimu kurvataḥ |
yasmācca bhaktyā dharaṇīsutasya viniṃdyamānena gavādidānam || 39 ||
[Analyze grammar]

ālokitaṃ tena surārigarbhe saṃbhūtireṣā tava daitya jātā |
atha tadvacanaṃ śrutvā bhārgavasya mahātmanaḥ || 40 ||
[Analyze grammar]

prahlādanaṃdano vīraḥ punaḥ papraccha bhārgavam |
virocana uvāca |
bhagavaṃstadvrataṃ samyakśrotumicchāmi tatvataḥ || 41 ||
[Analyze grammar]

dīyamānaṃ tu yaddānaṃ mayā dṛṣṭaṃ bhavāṃtare |
māhātmyaṃ ca vidhiṃ tasya yathāvadvaktumarhasi || 42 ||
[Analyze grammar]

iti tadvacanaṃ śrutvā vipraḥ provāca sādaraṃ |
caturthyaṃgārakadine yadā bhavati dānava || 43 ||
[Analyze grammar]

mṛdāsnānaṃ tadā kuryātpadmarāgavibhūṣitaḥ |
agnirmūrddhādivo maṃtraṃ japetsnāta udaṅmukhaḥ || 44 ||
[Analyze grammar]

śūdrastūṣṇīṃ smaranbhaumamāstāṃ bhogavivarjitaḥ |
athāstamita āditye gomayenānulepayet || 45 ||
[Analyze grammar]

prāṃgaṇaṃ puṣpamālābhirakṣatādbhiḥ samaṃtataḥ |
tadabhyarcyālikhetpadmaṃ kuṃkumenāṣṭapatrakam || 46 ||
[Analyze grammar]

kuṃkumasyāpyabhāvena raktacaṃdanamiṣyate |
catvāraḥ karakāḥ kāryāḥ bhakṣyabhojyasamanvitāḥ || 47 ||
[Analyze grammar]

taṃḍulai raktaśāleyaiḥ padmarāgaiśca saṃyutāḥ |
catuḥkoṇeṣu tānkṛtvā phalāni vividhāni ca || 48 ||
[Analyze grammar]

gaṃdhamālyādikaṃ sarvaṃ tathaiva viniveśayet |
suvarṇaśṛṃgāṃ kapilāmathārcya raupyaiḥ khuraiḥ kāṃsyadohāṃ savastrām || 49 ||
[Analyze grammar]

dhuraṃdharaṃ raktakhuraṃ ca saumyaṃ dhānyāni saptāṃbarasaṃyutāni |
aṃguṣṭhamātraṃ puruṣaṃ tathaiva sauvarṇamapyāyatabāhudaṃḍam || 50 ||
[Analyze grammar]

caturbhujaṃ hemamayaṃ ca tāmrapātre guḍasyopari sarpiyuktam |
sāmasvarajñāya jiteṃdriyāya vāgrūpaśīlānvayasaṃyutāya || 51 ||
[Analyze grammar]

dātavyametatsakalaṃ dvijāya kuṭumbine naiva tu daṃbhayukte |
bhūmiputra mahābhāga svedodbhava pinākinaḥ || 52 ||
[Analyze grammar]

rūpārthī tvāṃ prapannohaṃ gṛhāṇārghyaṃ namo'stu te |
maṃtreṇānena datvārghyaṃ raktacaṃdanavāriṇā || 53 ||
[Analyze grammar]

tatorcayedvipravaraṃ raktamālyāṃbarādibhiḥ |
dadyāttenaiva maṃtreṇa bhaumaṃ gomithunānvitam || 54 ||
[Analyze grammar]

śayyāṃ ca śaktimāndadyātsarvopaskarasaṃyutām |
yadyadiṣṭatamaṃ loke yaccāsya dayitaṃ gṛhe || 55 ||
[Analyze grammar]

tattadguṇavate deyaṃ dattasyākṣayamicchatā |
tataḥ pradakṣiṇaṃ kṛtvā visṛjya dvijasattamam || 56 ||
[Analyze grammar]

naktaṃ kṣīrāśanaṃ kuryādevaṃ cāṃgārakāṣṭakam |
caturo vātha vātasya yatpuṇyaṃ tadvadāmi te || 57 ||
[Analyze grammar]

rūpasaubhāgyasaṃpannaḥ pumānjanmani janmani |
viṣṇau vātha śive bhaktaḥ saptadvīpādhipo bhavet || 58 ||
[Analyze grammar]

saptakalpasahasrāṇi rudraloke mahīyate |
tasmātvamapi daityeṃdra vratametatsamācara || 59 ||
[Analyze grammar]

ityevamukto bhugunaṃdanena cakāra sarvaṃ vratameva daityaḥ |
tvaṃ cāpi rājankuru sarvametadyatokṣayaṃ vedavido vadaṃti || 60 ||
[Analyze grammar]

śṛṇoti yaścainamananyacetāstasyāpi sarvaṃ bhagavānvidhatte || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 24

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: