Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 25 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

bhīṣma uvāca |
upavāseṣvaśaktasya tadeva phalamicchataḥ |
anabhyāsena rogādvā kimiṣṭaṃ vratamucyatām || 1 ||
[Analyze grammar]

pulastya uvāca |
upavāseṣvaśaktānāṃ naktaṃ bhojanamiṣyate |
yasminvrate tadapyatra śrūyatāṃ vai vrataṃ mahat || 2 ||
[Analyze grammar]

ādityaśayanaṃ nāma yathāvacchaṃkarārcanam |
yeṣu nakṣatrayogeṣu purāṇajñāḥ pracakṣate || 3 ||
[Analyze grammar]

yadā hastena saptamyāmādityasya dinaṃ bhavet |
sūryasya cāpi saṃkrāṃtistithissā sārvakāmikī || 4 ||
[Analyze grammar]

umāmaheśvarasyārcāmarcayetsūryanāmabhiḥ |
sūryārcāṃ śivaligaṃ ca ubhayaṃ pūjayedyataḥ || 5 ||
[Analyze grammar]

umāpate raveścāpi na bhedaḥ kvacidiṣyate |
yasmāttasmānnṛpaśreṣṭha gṛhe bhānuṃ samarcayet || 6 ||
[Analyze grammar]

hastena sūryāya namostupādāvarkāya citrāsu ca gulphadeśaṃ |
svātīṣu jaṃghe puruṣottamāya dhātre viśākhāsu ca jānudeśam || 7 ||
[Analyze grammar]

tathānurādhāsu namobhi pūjyamuruddvayaṃ caiva sahasrabhānoḥ |
jyeṣṭhāsvanaṃgāya namostu guhyamindrā yabhīmāya kaṭiṃ ca mūle || 8 ||
[Analyze grammar]

pūrvottarāṣāḍhayuge ca nābhiṃ tvaṣṭre namaḥ saptaturaṃgamāya |
tīkṣṇāṃśave śravaṇe cātha kukṣiṃ pṛṣṭhaṃ dhaniṣṭhāsu vikartanāya || 9 ||
[Analyze grammar]

vakṣasthalaṃ dhvāṃtavināśanāya jalādhiparkṣe pratipūjanīyam |
pūrvottarā bhādrapadadvaye ca bāhūttamaścaṃḍakarāya pūjyau || 10 ||
[Analyze grammar]

sāmnāmadhīśāya karadvayaṃ ca saṃpūjanīyaṃ nṛpa revatīṣu |
nakhāni pūjyāni tathāśvinīṣu namostu saptāśvadhuraṃdharāya || 11 ||
[Analyze grammar]

kaṭhoradhāmne bharaṇīṣu kaṃṭhaṃ divākarāyetyabhipūjanīyam |
grīvāgniparkṣe dharasaṃpuṭe tu saṃpūjayedbhārata rohiṇīṣu || 12 ||
[Analyze grammar]

mṛgercanīyā rasanā purāre raudre tu daṃtā haraye namaste |
namaḥ savitre iti śaṃkarasya nāsābhi pūjyā ca punarvasau ca || 13 ||
[Analyze grammar]

lalāṭamaṃbhoruhavallabhāya puṣyelakānvedaśarīradhāriṇe |
sārpe ca maulivibudhapriyāya maghāsu karṇāviti pūjanīyau || 14 ||
[Analyze grammar]

pūrvāsu gobrāhmaṇanaṃdanāya netrāṇi saṃpūjyatamāni śaṃbhoḥ |
athottarāphālguni bhe bhruvau ca viśveśvarāyeti ca pūjanīye || 15 ||
[Analyze grammar]

namostu pāśāṃkuśapadmaśūla kapālasarpendudhanurdharāya |
gayāsurānaṅgapurāṃdhakādi vināśamūlāya namaḥ śivāya || 16 ||
[Analyze grammar]

ityādikāṃgāni ca pūjayitvā viśveśvarāyeti śirobhipūjyam |
atrāpi bhoktavyamatailamannamamāṃsamakṣāramabhuktaśeṣam || 17 ||
[Analyze grammar]

ityevaṃ nṛpa naktāni kṛtvā dadyātpunarvasau |
śāleyataṃḍulaprasthamauduṃbaramatho ghṛtam || 18 ||
[Analyze grammar]

saṃsthāpya pātre viprāya sahiraṇyaṃ nivedayet |
saptame vastrayugmaṃ tu pāraṇe tvadhikaṃ bhavet || 19 ||
[Analyze grammar]

caturdaśe tu saṃprāpte pāraṇe bhāratādike |
brāhmaṇaṃ bhojayedbhaktyā guḍakṣīraghṛtādibhiḥ || 20 ||
[Analyze grammar]

kṛtvā ca kāṃcanaṃ padmamaṣṭapatraṃ sakarṇikam |
śuddhamaṣṭāṃgulaṃ tacca padmarāgadalānvitam || 21 ||
[Analyze grammar]

śayyāṃ sulakṣaṇāṃ kṛtvā viruddhagraṃthivarjitām |
sopadhānavitānāṃ ca svāstarāvaraṇāśrayām || 22 ||
[Analyze grammar]

pādukopānahacchatra cāmarāsanadarpaṇaiḥ |
bhūpaṇairapisaṃyuktāṃ phalavastrānulepanaiḥ || 23 ||
[Analyze grammar]

tasyāṃ vidhāya tatpadmamalaṃkṛtya guṇānvitām |
kapilāṃ vastrasaṃyuktāmatiśīlāṃ payasvinīm || 24 ||
[Analyze grammar]

raupyakhurāṃ hemaśṛṃgīṃ savatsāṃ kāṃsyadohanām |
dadyānmaṃtreṇa tāṃ dhenuṃ pūrvāhṇaṃ nātilaṃghayet || 25 ||
[Analyze grammar]

yathaivāditya śayanamaśūnyaṃ tava sarvadā |
kāṃtyā dhṛtyā śriyā puṣṭyā tathā me saṃtu vṛddhayaḥ || 26 ||
[Analyze grammar]

yathā na devāḥ śreyāṃsaṃ tvadanyamanaghaṃ viduḥ |
tathā māmuddharāśeṣa duḥkhasaṃsārasāgarāt || 27 ||
[Analyze grammar]

tataḥ pradakṣiṇīkṛtya praṇamya ca visarjayet |
śayyāṃ gavādi tatsarvaṃ dvijasya bhavanaṃ nayet || 28 ||
[Analyze grammar]

naitadviśīlāya na dāṃbhikāya prakāśanīyaṃ vratamiṃdumauleḥ |
govipradevarṣivikarmayogināṃ yaścāpi niṃdāmadhikāṃ vidhatte || 29 ||
[Analyze grammar]

bhaktāya dāṃtāya ca guhyametadākhyeyamānaṃdakaraṃ śivañca |
idaṃ mahāpātakināṃ narāṇāṃ aghakṣayaṃ vedavido vadaṃti || 30 ||
[Analyze grammar]

na baṃdhuputrairna dhanairviyuktaḥ patnībhirānaṃdakaraḥ surāṇāṃ |
nābhyeti rogaṃ na ca duḥkhamohaṃ yā cāpi nārī kurutetha bhaktyā || 31 ||
[Analyze grammar]

idaṃ vasiṣṭhena purārjunena kṛtaṃ kubereṇa puraṃdareṇa |
yatkīrtanādapyakhilāni nāśamāyāṃti pāpāni na saṃśayotra || 32 ||
[Analyze grammar]

iti paṭhati śṛṇoti vā ya itthaṃ raviśayanaṃ puruhūtavallabhaḥ syāt |
api narakagatānpitṝnaśeṣānapi divamānayatīha yaḥ karoti || 33 ||
[Analyze grammar]

aśvatthaṃ ca vaṭaṃ caivoduṃbaraṃ vṛkṣameva ca |
naṃdīśaṃ jaṃbuvṛkṣaṃ ca bilvaṃ prāhurmaharṣayaḥ || 34 ||
[Analyze grammar]

mārgaśīrṣādimāsābhyāṃ dvābhyāṃ dvābhyāmatha kramāt |
ekaikaṃ daṃtadhavanaṃ vṛkṣeṣveteṣu kārayet || 35 ||
[Analyze grammar]

dadyātsamāpte dadhyannaṃ vitānadhvajacāmaram |
dvijānāmudakuṃbhāṃśca paṃcaratnasamanvitān || 36 ||
[Analyze grammar]

na vittaśāṭhyaṃ kurvīta kurvandoṣānavāpnuyāt || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 25

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: