Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 23 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

bhīṣma uvāca |
vaiṣṇavā ye tu vai dharmā yānrudraḥ proktavāniha |
tānme kathaya vipreṃdra kīdṛśāste phalaṃ tu kim || 1 ||
[Analyze grammar]

pulastya uvāca |
purā rathaṃtare kalpe paripṛṣṭo mahātmanā |
maṃdarastho mahādevaḥ pinākī brahmaṇā svayam || 2 ||
[Analyze grammar]

kathamārogyamaiśvaryamanaṃtamamareśvara |
alpena tapasā deva bhavenmokṣaḥ sadā nṛṇāṃ || 3 ||
[Analyze grammar]

kiṃ tajjñānaṃ mahādeva tvatprasādādadhokṣaja |
alpakenāpi tapasā mahāphalamihocyate || 4 ||
[Analyze grammar]

iti pṛṣṭassa viśvātmā brahmaṇā lokabhāvanaḥ |
umāpatiruvācedaṃ manasaḥ prītikārakam || 5 ||
[Analyze grammar]

īśvara uvāca |
asmādrathaṃtarātkalpādbhūyo viṃśatimo yadā |
vārāho bhavitā kalpastadā manvaṃtare śubhe || 6 ||
[Analyze grammar]

vaivasvatākhye saṃprāpte saptame saptalokadhṛk |
dvāparākhyaṃ yugaṃ tasminsaptaviṃśatimaṃ yadā || 7 ||
[Analyze grammar]

tasyāṃ te tu mahātejā vāsudevo janārdanaḥ |
bhārāvataraṇārthāya tridhā viṣṇurbhaviṣyati || 8 ||
[Analyze grammar]

dvaipāyana ṛṣistatra rauhiṇeyotha keśavaḥ |
kaṃsāriḥ keśimathanaḥ keśavaḥ kleśanāśanaḥ || 9 ||
[Analyze grammar]

purīṃ dvāravatīṃ nāma sāṃprataṃ yā kuśasthalī |
divyānubhāvasaṃyuktāmadhivāsāya śārṅgiṇaḥ || 10 ||
[Analyze grammar]

tvaṣṭā tadājñayā brahmankariṣyati jagatpateḥ |
tasyāṃ kadācidāsīnaḥ sabhāyāṃ so'mitadyutiḥ || 11 ||
[Analyze grammar]

bhāryābhirvṛṣṇividvadbhibhūribhirbhūridakṣiṇaiḥ |
kurubhirdevagaṃdharvairanvitaḥ kaiṭabhārdanaḥ || 12 ||
[Analyze grammar]

pravṛttāsu purāṇāsu dharmasaṃbadhadhinīṣu ca |
kathāsu bhīmasenena paripṛṣṭaḥ pratāpavān || 13 ||
[Analyze grammar]

tvayā pṛṣṭasya dharmasya vakṣyatyasya ca bhedadṛk |
bhavitā sa tadā brahmankartā caiva vṛkodaraḥ || 14 ||
[Analyze grammar]

pravartako'sya dharmasya pāṃḍusūnurmahābalaḥ |
yasya tīkṣṇo vṛko nāma jaṭhare havyavāhanaḥ || 15 ||
[Analyze grammar]

saṃbhāṣyate sa dharmātmā tena cāsau vṛkodaraḥ |
atīva svādaśīlaśca nāgāyuta balo mahān || 16 ||
[Analyze grammar]

dhārmikasyāpyaśaktasya tīvrāgnitvādupoṣaṇe |
idaṃ vratamaśeṣāṇāṃ vratānāmadhikaṃ yataḥ || 17 ||
[Analyze grammar]

kathayiṣyati viśvātmā vāsudevo jagadguruḥ |
aśeṣayajñaphaladamaśeṣāghavināśanam || 18 ||
[Analyze grammar]

aśeṣaduṣṭaśamanamaśeṣasurapūjitam |
pavitrāṇāṃ pavitraṃ yanmagalānāṃ ca maṃgalam |
bhaviṣyaṃ ca bhaviṣyāṇāṃ purāṇānāṃ purātanam || 19 ||
[Analyze grammar]

vāsudeva uvāca |
yadyaṣṭamī caturddaśyordvādaśīṣu ca bhārata |
anyeṣvapi dinarkṣeṣu naśaktastvamupoṣitum || 20 ||
[Analyze grammar]

tatastvagryāmimāṃ bhīma tithiṃ pāpapraṇāśinīm |
upoṣya vidhinānena gaccha viṣṇoḥ paraṃ padaṃ || 21 ||
[Analyze grammar]

māghamāsasya daśamī yadā śuklā bhavettadā |
ghṛtenābhyaṃjanaṃ kṛtvā tilaiḥ snānaṃ samācaret || 22 ||
[Analyze grammar]

tathaiva viṣṇumabhyarcennamo nārāyaṇāya ca |
kṛṣṇāya pādau saṃpūjya śiraḥ kṛṣṇātmaneti ca || 23 ||
[Analyze grammar]

vaikuṃṭhāyeti vaikaṃṭhamuraḥ śrīvatsadhāriṇe |
śaṃkhine gadine caiva cakriṇe varadāya vai || 24 ||
[Analyze grammar]

sarvaṃ nārāyaṇantvevaṃ saṃpūjyāvāhanakramāt |
dāmodarāyetyudaraṃ kaṭiṃ paṃcajanāya vai || 25 ||
[Analyze grammar]

ūrūsaubhāgyanāthāya jānunī bhūtadhāriṇe |
namo nīlāya vai jaṃghe pādau viśvabhuje punaḥ || 26 ||
[Analyze grammar]

namo devyai namaḥ śāṃtyai namo lakṣmyai namaḥ śriyai |
namastuṣṭyai namaḥ puṣṭyai dhṛtyai vyuṣṭyai namo namaḥ || 27 ||
[Analyze grammar]

namo vihaṃganāthāya vāyuvegāya pakṣiṇe |
viṣapramathanāyeti garuḍaṃ cābhipūjayet || 28 ||
[Analyze grammar]

evaṃ saṃpūjya goviṃdamumāpativināyakau |
gaṃdhairmālyaistathā dhūpairbhakṣyairnānāvidhairapi || 29 ||
[Analyze grammar]

gavyena payasā siktāṃ kṛsarāmatha pāyasam |
sarpiṣā saha bhuktvā tu gatvā sthānāṃtaraṃ punaḥ || 30 ||
[Analyze grammar]

naiyagrodhaṃ daṃtakāṣṭhamathavā khādiraṃ budhaḥ |
gṛhītvā dhāvayeddaṃtānācāṃtaḥ prāgudaṅmukhaḥ || 31 ||
[Analyze grammar]

brūyātsāyaṃtanīṃ kṛtvā saṃdhyāmastamite ravau |
namo nārāyaṇāyeti tvāmahaṃ śaraṇaṃ gataḥ || 32 ||
[Analyze grammar]

ekādaśyāṃ nirāhāraḥ samabhyarcya ca keśavam |
tāṃ rātriṃ sakalāṃ sthitvā śeṣaparyaṃkaśāyinam || 33 ||
[Analyze grammar]

sarpiṣā viśvadahanaṃ hutvā brāhmaṇapuṃgavaiḥ |
sahaiva puṃḍarīkākṣaṃ dvādaśyāṃ kṣīrabhojanam || 34 ||
[Analyze grammar]

kariṣyāmi yathātmānaṃ nirvighnenāstu tacca me |
evamuktvā svapedbhūmāvitihāsakathāṃ punaḥ || 35 ||
[Analyze grammar]

śrutvā prabhāte saṃjāte nadīṃ gatvā viśāṃpate |
snānaṃ kṛtvā mudā tadvatpāṣaṇḍānabhivarjayet || 36 ||
[Analyze grammar]

upāsya sandhyāṃ vidhivatkṛtvā ca pitṛtarpaṇam |
praṇamya ca hṛṣīkeśaṃ śeṣaparyaṅkaśāyinam || 37 ||
[Analyze grammar]

gṛhasya purato bhaktyā maṇḍapaṃ kārayedbudhaḥ |
caturhastāṃ śubhāṃ kuryādvedīmariniṣūdana || 38 ||
[Analyze grammar]

caturhastapramāṇaṃ tu vinyasettatra toraṇam |
madhye ca kalaśaṃ tatra māṣamātreṇa saṃyutam || 39 ||
[Analyze grammar]

chidreṇa jalasaṃpūrṇamadhaḥ kṛṣṇājine sthitaḥ |
tasya dhārāṃ ca śirasā dhārayetsakalāṃ niśām || 40 ||
[Analyze grammar]

dhārābhirbhūribhirbhūri phalaṃ vedavido viduḥ |
yasmāttasmātkuruśreṣṭha kārayetprayato dvijaḥ || 41 ||
[Analyze grammar]

dakṣiṇe cārdhacaṃdraṃ tu paścime vartulaṃ tathā |
aśvatthapatrākāraṃ ca uttareṇa tu kārayet || 42 ||
[Analyze grammar]

madhye tu padmākāraṃ ca kārayedvaiṣṇavo dvijaḥ |
pūrvato vedikāṃ stho na stho na yāmye ca kalpayet || 43 ||
[Analyze grammar]

pānīyadhārāṃ śirasi dhārayedviṣṇutatparaḥ |
dvitīyā vedī devasya tatra padmaṃ sakarṇikam || 44 ||
[Analyze grammar]

tasya madhye sthitaṃ devaṃ kuryādvai puruṣottamam |
hastamātraṃ ca tatkuṃḍaṃ kṛtvā tatra trimekhalam || 45 ||
[Analyze grammar]

yonivaktraṃ tatastasminbrāhmaṇairyavasarpiṣī |
tilāṃśca viṣṇudevatyairmaṃtrairevānale hunet || 46 ||
[Analyze grammar]

kṛtvā tu vaiṣṇavaṃ samyagyāgaṃ tatra prakalpayet |
ājyadhārā madhyame tu kuṃḍe dadyāttu yatnataḥ || 47 ||
[Analyze grammar]

kṣīradhārāṃ devadeve vāridhārātmanopari |
niṣpāvārdhapramāṇāṃ vai dhārāmājyasya pātayet || 48 ||
[Analyze grammar]

svecchayā kṣīrajalayoravicchinnāṃ ca śarvarīṃ |
jalakuṃbhānmahāvīrya sthāpayitvā trayodaśa || 49 ||
[Analyze grammar]

bhakṣyairnānāvidhairyuktānsitavastrairalaṃkṛtān |
pratānauduṃbaraiḥ pātraiḥ paṃcaratnasamanvitaiḥ || 50 ||
[Analyze grammar]

caturbhirbahvṛcairhomaḥ kāryastatra udaṅmukhaiḥ |
rudrajāpyaścaturbhiśca yajurvedaparāyaṇaiḥ || 51 ||
[Analyze grammar]

vaiṣṇavāni ca sāmāni caturbhiḥ sāmavedibhiḥ |
evaṃ dvādaśa vai viprānvastramālyānulepanaiḥ || 52 ||
[Analyze grammar]

pūjayedaṃgulīyaiśca kaṭakairhemasūtrakaiḥ |
vāsobhiḥ śayanīyaiśca vittaśāṭhyavivarjitaḥ || 53 ||
[Analyze grammar]

evaṃ kṣapātivāhyā vai gītamaṅgalaniḥsvanaiḥ |
upādhyāyasya ca punardviguṇaṃ sarvameva tu || 54 ||
[Analyze grammar]

tataḥ prabhāte vimale samutthāya trayodaśa |
gāvo deyāḥ kuruśreṣṭha sauvarṇaśṛṃgasaṃvṛtāḥ || 55 ||
[Analyze grammar]

payasvinyaḥ śīlavatyaḥ kāṃsyadohasamanvitāḥ |
raupyakhurāḥ savatsāśca caṃdanenābhibhūṣitāḥ || 56 ||
[Analyze grammar]

tāstu teṣāṃ tato datvā bhakṣyabhojyena tarpitān |
kṛtvā vai brāhmaṇānsarvānchatrairnānāvidhaistathā || 57 ||
[Analyze grammar]

bhuktvā cākṣāralavaṇamātmanā ca visarjayet |
anugamya padānyaṣṭau putrabhāryāsamanvitaḥ || 58 ||
[Analyze grammar]

prīyatāmatra deveśaḥ keśavaḥ kleśanāśanaḥ |
evaṃ gurvājñayā kuṃbhāngāścaiva śayanāni ca || 59 ||
[Analyze grammar]

vāsāṃsi caiva sarveṣāṃ gṛhāṇi prāpayedbudhaḥ |
abhāve bahuśayyānāmekāmapi susaṃskṛtām || 60 ||
[Analyze grammar]

śayyāṃ dadyādgṛhī bhīma sarvopaskarasaṃyutām |
itihāsapurāṇāni vācayitvā tu vāhayet || 61 ||
[Analyze grammar]

taddinaṃ kuruśārdūla ya icchedvipulāṃ śriyam |
tasmāttvaṃ sattvamālaṃbya bhīmasena vimatsaraḥ || 62 ||
[Analyze grammar]

kuru vratamidaṃ samyaksnehādguhyaṃ mayoditam |
tvayā kṛtamidaṃ vīra tvannāmnā ca bhaviṣyati || 63 ||
[Analyze grammar]

sā bhīmadvādaśī hyeṣā sarvapāpaharā śubhā |
yā tu kalyāṇinī nāma purā kalpeṣu paṭhyate || 64 ||
[Analyze grammar]

tvaṃ cādikartā bhava saukaresminkalpe mahāvīra varapradhāna |
yasyāḥ smṛteḥ kīrtanatopyaśeṣaṃ pāpaṃ praṇaṣṭaṃ tridaśādhipasya || 65 ||
[Analyze grammar]

dṛṣṭvā ca tāmapsarasāmabhīṣṭāṃ veśyākṛtāmanyabhavāṃtareṣu |
jātātha sā vaiśyakulodbhavāpi pulomakanyā puruhūtapatnī || 66 ||
[Analyze grammar]

tatrāpi tasyāḥ paricārikeyaṃ mama priyā saṃprati satyabhāmā |
kṛtaṃ purā maṃgalametadeva dvijātmajā vedavatī babhūva || 67 ||
[Analyze grammar]

asyāṃ ca kalyāṇatithau vivasvānsahasradhāreṇa sahasraraśmiḥ |
snātaḥ purā maṃḍalametya tadvattejomayaṃ kheṭapatirbabhūva || 68 ||
[Analyze grammar]

idamevakṛtaṃ maheṃdramukhyairbahubhirdevasurārikoṭibhiśca |
phalamasyeha na śakyate hi vaktuṃ yadi jihvāyutakoṭayo mukhe syuḥ || 69 ||
[Analyze grammar]

kalikaluṣavidāriṇīmanaṃtāmapi kathayiṣyati yādaveṃdrasūnuḥ |
atha narakagatānpitṝnathaiṣā hyalamuddhartumihaiva yaḥ karoti || 70 ||
[Analyze grammar]

idamanaghaśṛṇoti vakti bhaktyā paripaṭhatīha paropakārahetoḥ |
iha paṃkajanābhabhaktimānbhavedatha śakrasya sapūjyatāmupaiti || 71 ||
[Analyze grammar]

kalyāṇinī nāma purā visarge yā dvādaśī māghasitebhipūjyā |
sā pāṃḍuputreṇa kṛtā bhaviṣyatyaṃnatapuṇyānaghabhīmapūrvā || 72 ||
[Analyze grammar]

brahmovāca |
varṇāśramāṇāṃ prabhavaḥ purāṇeṣu mayā śrutaḥ |
sadācāraśca bhagavāndharmaśāstrāṃgavistaraiḥ || 73 ||
[Analyze grammar]

paṇyastrīṇāṃ samācāraṃ śrotumicchāmi tatvataḥ |
īśvara uvāca |
tasminneva pure brahmansahasrāṇi tu ṣoḍaśa || 74 ||
[Analyze grammar]

vāsudevasya nārīṇāṃ bhaviṣyaṃtyaṃbujodbhava |
tābhirvasaṃtasamaye kokilālikulākule || 75 ||
[Analyze grammar]

puṣpitopavane phullakalhārasarasastaṭe |
nirbharaṃ sahapatnībhiḥ praśastābhiralaṃkṛtaḥ || 76 ||
[Analyze grammar]

ramayiṣyati viśvātmā kṛṣṇo yadukulodvahaḥ |
kuraṃganayanaḥ śrīmānmālatīkṛtaśekharaḥ || 77 ||
[Analyze grammar]

gacchansamīpamārgeṇa sāṃbo jāṃbavatīsutaḥ |
sākṣātkaṃdarparūpeṇa sarvābharaṇabhūṣitaḥ || 78 ||
[Analyze grammar]

anaṃgaśarataptābhiḥ sābhilāṣamavekṣitaḥ |
prabuddho manmathastāsāṃ bhaviṣyati yadātmani || 79 ||
[Analyze grammar]

tadavekṣya jagannāthassarvajño dhyānacakṣuṣā |
svayaṃprabhurvakṣyati tā vo hariṣyaṃti dasyavaḥ || 80 ||
[Analyze grammar]

aparokṣaṃ yatastvevaṃ snigdhametadviciṃtitam |
tataḥ prasādito deva idaṃ vakṣyati śārṅgabhṛt || 81 ||
[Analyze grammar]

tābhiḥ śāpābhitaptābhirbhagavānbhūtabhāvanaḥ |
uttarāśritadāśānāmuddhartā brāhmaṇapriyaḥ || 82 ||
[Analyze grammar]

upadekṣyatyanaṃtātmā bhāvi kalyāṇakārakam |
bhavatīnāmṛṣirdālbhyo yadvrataṃ kathayiṣyati || 83 ||
[Analyze grammar]

ityuktvā tāḥ parityajya gatontardhānamīśvaraḥ |
tataḥ kālena mahatā bhārāvataraṇe kṛte || 84 ||
[Analyze grammar]

nivṛtte mausale tadvatkeśave divamāgate |
śūnye yadukule sarve corairapi jiterjune || 85 ||
[Analyze grammar]

hṛtāsu kṛṣṇapatnīṣu dāśabhogyāsu cārbude |
tiṣṭhaṃtīṣu ca daurgatyasaṃtaptāsu caturmukha || 86 ||
[Analyze grammar]

āgamiṣyati yogātmā dālbhyonāma mahātapāḥ |
tāstamarghyeṇa saṃpūjya praṇipatya punaḥpunaḥ || 87 ||
[Analyze grammar]

lālapyamānā bahuśo vāṣpaparyākulekṣaṇāḥ |
smaraṃtyo vividhānbhogāndivyamālyānulepanān || 88 ||
[Analyze grammar]

bharttāraṃ jagatāmīśamanaṃtamaparājitam |
divyānubhāvāṃ ca purīṃnānāratnagṛhāṇi ca || 89 ||
[Analyze grammar]

dvārakāvāsinaḥ sarvāndevarūpānkumārakān |
praśnametaṃ kariṣyaṃti munerabhimukhaṃsthitāḥ || 90 ||
[Analyze grammar]

dasyumirbhagavansarvāḥ paribhuktā vayaṃ balāt |
svadharmaścyāvitosmākamasminnaḥ śaraṇaṃ bhavān || 91 ||
[Analyze grammar]

ādiṣṭosi purā brahmankeśavena ca dhīmatā |
kasmādīśena saṃyogaṃ prāpya veśyātvamāgatāḥ || 92 ||
[Analyze grammar]

veśyānāmapi yo dharmastaṃ no brūhi tapodhana |
kathayiṣye vadattāsāṃ yaddālbhyaścaikitāyanaḥ || 93 ||
[Analyze grammar]

dālbhya uvāca |
jalakrīḍāvihāreṣu purā sarasi mānase |
bhavatīnāṃ sagarvāṇāṃ nāradobhyāśamāgataḥ || 94 ||
[Analyze grammar]

hutāśanasutāḥ sarvā bhavatyopsarasaḥ purā |
apraṇamyāvalepena paripṛṣṭaḥ sa yogavit || 95 ||
[Analyze grammar]

kathaṃ nārāyaṇosmākaṃ bharttā syādityupādiśa |
tasmādvarapradānaṃ ca śāpaścāyamabhūtpurā || 96 ||
[Analyze grammar]

śayyādvayapradānena madhumādhavamāsayoḥ |
suvarṇopaskarotsaṃgaṃ dvādaśyāṃ śuklapakṣataḥ || 97 ||
[Analyze grammar]

bhartā nārāyaṇo nūnaṃ bhaviṣyatyanyajanmani |
yadakṛtvā praṇāmaṃ me rūpasaubhāgyamatsarāt || 98 ||
[Analyze grammar]

paripṛṣṭosmi tenāśu viyogo vo bhaviṣyati |
corairapahṛtāḥ sarvā veśyātvaṃ samavāpsyatha || 99 ||
[Analyze grammar]

evaṃ nāradaśāpena keśavasya ca śāpataḥ |
veśyātvamāgatāḥ sarvā bhavatyaḥ kāmamohitāḥ || 100 ||
[Analyze grammar]

idānīmapi yadvakṣye tacchraṇudhvaṃ varāṃganāḥ |
purā daivāsure yuddhe hateṣu śataśaḥ suraiḥ || 101 ||
[Analyze grammar]

dānavāsuradaityeṣu rākṣaseṣu tatastataḥ |
teṣāṃ dārasahasrāṇi śataśotha sahasraśaḥ || 102 ||
[Analyze grammar]

pariṇītāni yāni syurbalādbhuktāni yāni vai |
tāni sarvāṇi deveśaḥ provāca vadatāṃ varaḥ || 103 ||
[Analyze grammar]

veśyādharmeṇa vartadhvamadhunā nṛpamaṃdire |
bhaktimatyo varārohāstathā devakuleṣu ca || 104 ||
[Analyze grammar]

rājataḥ svāminaścāpi jīvikāṃ ca pralapsyatha |
bhaviṣyati ca saubhāgyaṃ sarvāsāmapi śaktitaḥ || 105 ||
[Analyze grammar]

yaḥ kaścicchulkamādāya gṛhameṣyati vaḥ sadā |
niśchadmanaivopacaryaḥ prītibhāvairadāṃbhikaiḥ || 106 ||
[Analyze grammar]

devatānāṃ pitṝṇāṃ ca puṇyehni samupasthite |
gobhūhiraṇyadhānyāni pradeyāni ca śaktitaḥ || 107 ||
[Analyze grammar]

yadvrataṃ copadekṣyāmi tatkurudhvaṃ ca sarvaśaḥ |
saṃsārottāraṇāyālametadvedavido viduḥ || 108 ||
[Analyze grammar]

yadā sūryadine hastaḥ puṣyo vātha punarvasuḥ |
bhavetsarvauṣadhisnānaṃ samyaknārī samācaret || 109 ||
[Analyze grammar]

tadā paṃcaśarātmā tu harissannidhimeṣyati |
arcayetpuṃḍarīkākṣamanaṃgasyānukīrtanaiḥ || 110 ||
[Analyze grammar]

kāmāya pādau saṃpūjya jaṃghe vai mohakāriṇe |
meḍhraṃ kaṃdarpanidhaye kaṭiṃ prītimate namaḥ || 111 ||
[Analyze grammar]

nābhiṃ saukhyasamudrāya vāmanāya tathodaram |
hṛdayaṃ hṛdayeśāya stanāvāhlādakāriṇe || 112 ||
[Analyze grammar]

utkaṃṭhāyeti vai kaṃṭhamāsyamānaṃdakāriṇe |
vāmāṃsaṃ puṣpacāpāya puṣpabāṇāya dakṣiṇam || 113 ||
[Analyze grammar]

mānasāyeti vai māli vilolāyeti mūrddhajam |
sarvātmane śirastadvaddevadevasya pūjayet || 114 ||
[Analyze grammar]

namaḥ śivāya śāṃtāya pāśāṃkuśadharāya ca |
gadine pītavastrāya śaṃkhacakradharāya ca || 115 ||
[Analyze grammar]

namo nārāyaṇāyeti kāmadevātmane namaḥ |
namaḥ śāṃtyai namaḥ prītyai namāretyai namaḥ śriyai || 116 ||
[Analyze grammar]

namaḥ puṣṭyai namastuṣṭyai namaḥ sarvārthasaṃpade |
evaṃ saṃpūjya goviṃdamanaṃgātmakamīśvaram || 117 ||
[Analyze grammar]

gaṃdhamālyaistathā dhūpairnaivedyena ca bhāminī |
tata āhūya dharmajñaṃ brāhmaṇaṃ vedapāragam || 118 ||
[Analyze grammar]

avyaṃgamatha saṃpūjya gaṃdhapuṣpārcanādibhiḥ |
śāleyataṃḍulaprasthaṃ ghṛtapātreṇa saṃyutam || 119 ||
[Analyze grammar]

tasmai viprāya vai dadyānmādhavaḥ prīyatāmiti |
yatheṣṭāhārasaṃbhuktamenaṃ dvijamanuttamam || 120 ||
[Analyze grammar]

ratyarthaṃ kāmadevoyamiti citte ca dhārayet |
yadyadicchati vipreṃdrastattatkuryādvilāsinī || 121 ||
[Analyze grammar]

sarvabhāvena cātmānamarpayetsmitabhāṣiṇī |
evamādityavāreṇa sarvametatsamācaret || 122 ||
[Analyze grammar]

taṃḍulaprasthadānaṃ ca yāvanmāsāstrayodaśa |
tatastrayodaśe māsi saṃprāpte cāsya bhāminī || 123 ||
[Analyze grammar]

viprasyopaskarairyuktāṃ śayyāṃ dadyādvicakṣaṇā |
sopadhānāṃ savinyāsāṃ svāstarāvaraṇāṃ śubhām || 124 ||
[Analyze grammar]

dīpikopānahacchatra pādukāsanasaṃyutām |
sapatnīkamalaṃkṛtya hemasūtrāṃgulīyakaiḥ || 125 ||
[Analyze grammar]

sūkṣmavastraiḥ sakaṭakairdhūpamālyānulepanaiḥ |
kāmadevaṃ sapatnīkaṃ guḍakuṃbhoparisthitam || 126 ||
[Analyze grammar]

tāmrapātrāsanagataṃ hemanetrapaṭāvṛtam |
sukāṃsyabhājanopetamikṣudaṃḍasamanvitam || 127 ||
[Analyze grammar]

dadyādanena maṃtreṇa tathaikāṃ gāṃ payasvinīm |
yathāṃtaraṃ na paśyāmi kāmakeśavayoḥ sadā || 128 ||
[Analyze grammar]

tathaiva sarvakāmāptirastu vipra sadā mama |
tathā ca kāṃcanaṃ devaṃ pratigṛhya dvijottamaḥ || 129 ||
[Analyze grammar]

kodātkāmodāditi vaidikaṃ maṃtramudīrayet |
tataḥ pradakṣiṇīkṛtya visṛjya dvijapuṃgavam || 130 ||
[Analyze grammar]

śayyāsanādikaṃ sarvaṃ brāhmaṇasya gṛhaṃ nayet |
tataḥ prabhṛti yo'nyopi ratyarthaṃ gehamāgataḥ || 131 ||
[Analyze grammar]

sammānya sūryavāreṇa sa saṃpūjyo bhavetsadā |
evaṃ trayodaśaṃ yāvanmāsamekaṃ dvijottamam || 132 ||
[Analyze grammar]

tarpayitvā yathākāmaṃ preṣayeccaiva maṃdiram |
tadanujñayā rūpavaṃtaṃ yāvadasyāgamo bhavet || 133 ||
[Analyze grammar]

ātmanopi yadā vighnaṃ garbhasūtakarājakam |
daivaṃ vā mānuṣaṃ vā syāduparāgeṇa vā tataḥ || 134 ||
[Analyze grammar]

sāvārā naṣṭapaṃcāśadyathāśakti samarpayet |
etaddhi kathitaṃ samyagbhavatīnāṃ viśeṣataḥ || 135 ||
[Analyze grammar]

svadharmoyaṃ yato bhāvyo veśyānāmiha sarvadā |
śayyayā tyajyate deva na kadācidyathā bhavān || 136 ||
[Analyze grammar]

śayyā mamāpyaśūnyeyaṃ tathāstu madhusūdana |
gītavāditranirghoṣaṃ devadevasya kārayet || 137 ||
[Analyze grammar]

etadvaḥ kathitaṃ sarvaṃ veśyādharmamaśeṣataḥ |
puruhūtena yatproktaṃ dānavīṣu purā mayā || 138 ||
[Analyze grammar]

tadidaṃ sāṃprataṃ sarvaṃ bhavatīṣvapi yujyate |
sarvapāpapraśamanamanaṃtaphaladāyakam || 139 ||
[Analyze grammar]

kalyāṇinīnāṃ kathitaṃ tadetadduścaraṃ vratam |
karoti yā'śeṣamudagrametatkalyāṇinī mādhavalokasaṃsthā || 140 ||
[Analyze grammar]

sā pūjitā devagaṇairaśeṣairānaṃdakṛtsthānamupaiti viṣṇoḥ |
tapodhanaḥ sopyabhidhāya caitadanaṃgadānavratamaṃganānām || 141 ||
[Analyze grammar]

svasthānameṣyaṃti samastamitthaṃ vrataṃ kariṣyaṃti ca devayone || 142 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 23

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: