Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

pāṣāṇopakhyāne piśācaprasaṅgena jagadbrahmaṇoraikyapratipādanaṃ nāma sargaḥ |
dvipañcāśaduttaradviśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
tataścidākāśavapurbhūtapañcakavarjitaḥ |
viharannahamākāśe piśāca iva saṃsthitaḥ || 1 ||
[Analyze grammar]

na māṃ paśyanti candrārkaśakrā hariharādayaḥ |
na devasiddhagandharvakinnarā nāpsarogaṇāḥ || 2 ||
[Analyze grammar]

nākrāmanti mayākrāntā na ca śṛṇvanti madvacaḥ |
ityahaṃ mohamāpanno vikrīta iva sajjanaḥ || 3 ||
[Analyze grammar]

atha cintitavānasmi satyakāmā ime vayam |
paśyantu māṃ suragaṇāstena tasmin surālaye || 4 ||
[Analyze grammar]

draṣṭuṃ pravṛttā māmagre vāstavyāḥ sarva eva te |
jhagityeva puraḥ prāptamindrajāladrumaṃ yathā || 5 ||
[Analyze grammar]

atha gīrvāṇageheṣu sampanno vyavahāryaham |
yathāsthitasamācāraḥ sthito niśśaṅkaceṣṭitaḥ || 6 ||
[Analyze grammar]

yairavijñātavṛttāntairdṛṣṭo'hamajirotthitaḥ |
vasiṣṭhaḥ pārthiva iti lokeṣu prathito'smi taiḥ || 7 ||
[Analyze grammar]

vātātsamudito dṛṣṭo yairahaṃ gaganāspade |
siddhairvātavasiṣṭhākhyastairahaṃ samudāhṛtaḥ || 8 ||
[Analyze grammar]

vyomanyādityaraśmibhyo dṛṣṭo'haṃ yairnabhogataiḥ |
vasiṣṭhastaijasa iti lokeṣu prathito'smi taiḥ || 9 ||
[Analyze grammar]

yairahaṃ salilāddṛṣṭaḥ protthitastairmunīśvaraiḥ |
prokto vārivasiṣṭho'hamiti me janmasantatiḥ || 10 ||
[Analyze grammar]

tataḥ prabhṛti loke'haṃ pārthivaḥ prathitaḥ kvacit |
ammayaḥ kvacidanyeṣāṃ taijaso mārutaḥ kvacit || 11 ||
[Analyze grammar]

atha kālena me tatra tasminnevātivāhike |
ādhibhautikatā dehe rūḍhā gūḍhāntarikṣatā || 12 ||
[Analyze grammar]

yadetadātivāhitvamādhibhautikatā ca kham |
dvayamapyetadekātma tataḥ kacati me citiḥ || 13 ||
[Analyze grammar]

evamātmakacidvyomakacanātmāpyahaṃ nabhaḥ |
parameva nirākāraṃ yuṣmāsvākāravānapi || 14 ||
[Analyze grammar]

jīvanmukto vyavaharannapyāste brahmakhātmakaḥ |
tathaiva dehamukto'pi tiṣṭhati brahmamātrakam || 15 ||
[Analyze grammar]

mama na brahmatāpeti tādṛgvyavaharannapi |
asambhavādanyadṛśo yuṣmadādiṣvahaṃ tvaham || 16 ||
[Analyze grammar]

yathājñasya svapnanare nirjanmani nirākṛtau |
ādhibhautikatābuddhistathā me jagato'pi ca || 17 ||
[Analyze grammar]

evamevāvabhāsante sarva eva svayambhuvaḥ |
sargāśca na tu jāyante prajātā iva coditāḥ || 18 ||
[Analyze grammar]

eṣa so'hamihākāśavasiṣṭhaḥ puṣṭatāmiva |
gato'dya svātmano'bhyāsādbhavatāṃ cābhavasthitiḥ || 19 ||
[Analyze grammar]

ākāśātmāna evaite sarva eva svayambhuvaḥ |
yathā te manmanomātramime sargāstathaiva hi || 20 ||
[Analyze grammar]

ahamādirayaṃ sargastvaparijñānadoṣataḥ |
vetāla iva bālānāṃ gato vai vajrasāratām || 21 ||
[Analyze grammar]

parijñātastu kālena svalpenaivopaśāmyati |
vāsanātānavātsneho bandhau dūragate yathā || 22 ||
[Analyze grammar]

ghanatvamahamādyasya tathā sargasya śāmyati |
parijñānād yathā svapnanidherādeyabhāvanā || 23 ||
[Analyze grammar]

śāmyantīmāḥ parijñātāḥ sakalā dṛśyadṛṣṭayaḥ |
yathā marunadīvegavārigrahaṇabuddhayaḥ || 24 ||
[Analyze grammar]

mahārāmāyaṇaprāyaśāstraprekṣaṇamātrataḥ |
etadāsādyate nityaṃ kimetāvati duṣkaram || 25 ||
[Analyze grammar]

saṃsāravāsanābhāvarūpasatyā tu yasya dhīḥ |
mandā mokṣe nirākāṅkṣā sa śvā kīṭo'tha vānaraḥ || 26 ||
[Analyze grammar]

rāmaḥ |
bhogābhogaḥ kilāyaṃ yaḥ sa jīvanmuktabuddhinā |
kīdṛśo bhujyamānaḥ syātkīdṛksyānmaurkhyasevinā || 27 ||
[Analyze grammar]

vasiṣṭhaḥ |
mahārāmāyaṇaprāyaśāstraprekṣaṇamātrataḥ |
antaśśītalatodeti padārtheṣu himopamā || 28 ||
[Analyze grammar]

mokṣaśśītalacittatvaṃ bandhaḥ santaptacittatā |
etasminnapi nārthitvamaho lokasya mūrkhatā || 29 ||
[Analyze grammar]

ayaṃ prakṛtyā viṣayairvaśīkṛtaḥ parasparaṃ strīdhanalolubho janaḥ |
yathārthasandarśanataḥ sukhībhavenmumukṣuśāstrārthavicāraṇādataḥ || 30 ||
[Analyze grammar]

vālmīkiḥ |
ityuktavatyatha munau divaso jagāma sāyantanāya vidhaye'stamino jagāma |
snātuṃ sabhā kṛtanamaskaraṇā jagāma śyāmākṣaye ravikaraiśca sahājagāma |
pāṣāṇopākhyāne vasiṣṭhaśarīravarṇanaṃ nāma sargaḥ |
samāpto'yaṃ pāṣāṇopākhyānakaḥ || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 252

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: