Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

ākāśamandire vasiṣṭhasamādhānaṃ nāma sargaḥ |
caturdaśottaradviśatatamaḥ sargaḥ |
rāmaḥ |
tvāmapyuditanirvāṇamahaṅkārapiśācakaḥ |
bādhate kimiti brūhi mune manmohaśāntaye || 1 ||
[Analyze grammar]

vasiṣṭhaḥ |
ahambhāvaṃ vinā dehasthitistajjñājñayoriha |
ādheyasya nirādhārā na saṃsthevopapadyate || 2 ||
[Analyze grammar]

ayaṃ tvatra viśeṣastaṃ śṛṇu viśrāntacetasaḥ |
śrutena yenāhambhāvapiśācaśśāntimeti te || 3 ||
[Analyze grammar]

ahambhāvapiśāco'yamajñānaśiśunāmunā |
avidyamāna evāntaḥ kalpitastena sūtthitaḥ || 4 ||
[Analyze grammar]

ajñānamapi nāstyeva prekṣitaṃ yanna labhyate |
vicāriṇā dīpavatā svarūpaṃ tamaso yathā || 5 ||
[Analyze grammar]

yathā yathā vilokyate tathā tathā vilīyate |
ihājñatāpiśācikā tathāvicāritā satī || 6 ||
[Analyze grammar]

vilasantyāmavidyāyāmajñatodeti śāśvatī |
buddhimohātmikā yakṣī nirdehaiva yathā niśi || 7 ||
[Analyze grammar]

sati sarge tvavidyāyāḥ sambhavo nāsati kvacit |
sati dvitīye śaśini dvitīyo vidyate śaśaḥ || 8 ||
[Analyze grammar]

sargastvayamajātatvādajñajñāto na vidyate |
na jātaḥ kāraṇābhāvātpūrvameva khavṛkṣavat || 9 ||
[Analyze grammar]

paramākāśakośāntarādisarge nirāmaye |
pṛthvyāderupalambhasya bhavetkimiva kāraṇam || 10 ||
[Analyze grammar]

bījātkāraṇataḥ kāryamaṅkuraḥ kila jāyate |
na bījamapi yatrāsti tatra syādaṅkuraḥ kutaḥ || 11 ||
[Analyze grammar]

kāraṇena vinā kāryaṃ na ca nāmopapadyate |
kadā ka iva khe kena dṛṣṭo labdhaḥ sphuṭo drumaḥ || 12 ||
[Analyze grammar]

saṅkalpenāmbare yadvā dṛśyate viṭapādikam |
sa saṅkalpastathābhūto na tvatrāsti padārthatā || 13 ||
[Analyze grammar]

yo'yamevaṃ cidākāśe sargādāvanubhūyate |
śūnye kūpa ivākāśaḥ sargaḥ sthitinirargalaḥ || 14 ||
[Analyze grammar]

sama eva cidākāśaḥ kacatyātmani tattayā |
svabhāva eva sargākhyaścittvāccaitanyamīśvaraḥ || 15 ||
[Analyze grammar]

svapnasargo'tra dṛṣṭāntaḥ pratyahaṃ yo'nubhūyate |
svayaṃ saṃvedanaṃ svapne sphuratyadripurākṛti || 16 ||
[Analyze grammar]

citsvabhāvo yathā svapna āste sarga iveha vaḥ |
asarge sargavadbhātastathā pūrvaṃ mahāmbare || 17 ||
[Analyze grammar]

avedyaṃ vedanaṃ śuddhameva bhātyajamavyayam |
sargādau yadanādyantaṃ sthitaḥ sargaḥ sa eva vaḥ || 18 ||
[Analyze grammar]

neha sargo'sti naivāyaṃ pṛthvyādigaṇagolakaḥ |
sarvaṃ śāntamanālambaṃ brahmaiva brahmaṇi sthitam || 19 ||
[Analyze grammar]

sarvaśaktyātma tadbrahma yathā kacati yādṛśam |
rūpamatyajadevācchaṃ tathā bhavati tādṛśam || 20 ||
[Analyze grammar]

yathā svapnapuraṃ jantościnmātrapravijṛmbhitam |
tathaiva sargaḥ sargādau śuddhacinmātrajṛmbhitaḥ || 21 ||
[Analyze grammar]

svacche citparamākāśe cidākāśo ya āsthitaḥ |
svabhāva eva sargo'sāviti tenaiva bhāvitaḥ || 22 ||
[Analyze grammar]

bhāvyabhāvakabhāvādibhūmīnāṃ bhavanaṃ bhṛśam |
sarvaṃ cinnabha evācchamātmanātmani saṃsthitam || 23 ||
[Analyze grammar]

evaṃ sthite kutaḥ sargaḥ kuto'vidyā kva cājñatā |
brahma śāntaṃ ghanaṃ sarvaṃ kvāhaṅkārādayaḥ sthitāḥ || 24 ||
[Analyze grammar]

ahambhāvasya saṃśāntireṣāsau kathitā tava |
ahambhāvaḥ parijñātaḥ piśāca iva śāmyati || 25 ||
[Analyze grammar]

mayā tvevamahambhāvaḥ parijñāto yadākhilaḥ |
tadā me vidyamāno'pi niṣphalaśśaradabhravat || 26 ||
[Analyze grammar]

citrāgnidāho vijñāto yathā dāhyeṣu niṣphalaḥ |
tathāhambhāvasargādi jñātaṃ viphalatāmiyāt || 27 ||
[Analyze grammar]

iti me'haṅkṛtestyāge rāge ca samatā yadi |
tadā vyomna iva vyomni sarge'sarge ca me sthitiḥ || 28 ||
[Analyze grammar]

ahambhāvasya naivāhaṃ nāhambhāvo mameti ca |
tena viddhi cidākāśamevedamiti nirghanam || 29 ||
[Analyze grammar]

yathā mama tathānyeṣāmiti bodhavatāmiha |
agnitvamiva citrāgnernāstyahambodhavibhramaḥ || 30 ||
[Analyze grammar]

nāhamasmi na cānyo'sti sarvaṃ vāstītiniścayaḥ |
prakṛtavyavahārastvaṃ śilāmaunamayo bhava || 31 ||
[Analyze grammar]

ākāśakośaviśadākṛtireva tiṣṭha nirdehavacciramapahnutasarvabhāvaḥ |
adyāditaśca kila cinmayameva sarvaṃ no dṛśyamasti śivamevamaśeṣamittham || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 214

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: