Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

viditavedyāhaṅkāravicāro nāma sargaḥ |
pañcadaśottaradviśatatamaḥ sargaḥ |
rāmaḥ |
aho nu vitatodārā vipulā vimalācalā |
bhavatā bhagavanbhūtyai bhūyo dṛṣṭirudāhṛtā || 1 ||
[Analyze grammar]

sarvathā sarvadā sārvaṃ sarvaṃ sarvatra sarvadam |
sadityeva sthitaṃ satyaṃ samaṃ samanubhūtitaḥ || 2 ||
[Analyze grammar]

ayamasti mama brahman saṃśayastaṃ nivāraya |
kimidaṃ bhagavannāma pāṣāṇākhyānamucyate || 3 ||
[Analyze grammar]

vasiṣṭhaḥ |
sarvatra sarvadā sarvamastīti pratipādane |
pāṣāṇākhyānadṛṣṭānto mayāyaṃ tava kathyate || 4 ||
[Analyze grammar]

nīrandhraikaghanāṅgasya pāṣāṇasyāpi koṭare |
santi sargasahasrāṇi kathayeti pradarśyate || 5 ||
[Analyze grammar]

bhūtākāśe mahatyasmin svaṃ śūnyatvamanujjhati |
santi sargasahasrāṇi kathayeti pradarśyate || 6 ||
[Analyze grammar]

rāmaḥ |
kuḍyādau santi sargaughā iti cetkathyate mune |
tatkhe vibhānti sargaughā iti kiṃ na pradarśyate || 7 ||
[Analyze grammar]

vasiṣṭhaḥ |
etatte varṇitaṃ rāma mukhyameva mayākhilam |
yo'yamālakṣyate sargaḥ sarga eva khamāsthitam || 8 ||
[Analyze grammar]

ādāveva hi notpannamadyāpi ca na vidyate |
dṛśyaṃ yaccāvabhātīdaṃ tadbrahma brahmaṇi sthitam || 9 ||
[Analyze grammar]

nāsti bhūraṇumātrāpi sargairnirvivarā na yā |
na ca kvacana vidyante sargā brahmakhameva tat || 10 ||
[Analyze grammar]

vāriṇo nāṇurapyasti sargairnirvivaro na yaḥ |
na ca kvacana sargāste santi brahmakhameva tat || 11 ||
[Analyze grammar]

na tejaso'ṇurapyasti sargairnirvivaro na yaḥ |
na ca kvacana vidyante sargā brahmakhameva tat || 12 ||
[Analyze grammar]

na vāyoraṇurapyasti sargairnirvivaro na yaḥ |
na ca kvacana sargāste santi brahmakhameva tat || 13 ||
[Analyze grammar]

khaṃ nāṇumātramapyasti sargairnirvivaraṃ na yat |
na ca kvacana vidyante sargā brahmakhameva tat || 14 ||
[Analyze grammar]

na sā mahābhūtatāsti sargairnirvivarā na yā |
na ca kvacana vidyante sargā brahmakhameva te || 15 ||
[Analyze grammar]

prāṇyaṅgo nāṇurapyasti sargairnirvivaro na yaḥ |
na ca kvacana sargāste santi brahmakhameva tat || 16 ||
[Analyze grammar]

śailānāṃ nāṇurapyasti sa sargairyo na nirghanaḥ |
na ca kvacana vidyante sargā brahmakhameva tat || 17 ||
[Analyze grammar]

brahmaṇo nāṇurapyasti sargairnirvivaro na yaḥ |
na ca kvacana sargāste santi brahmakhameva tat || 18 ||
[Analyze grammar]

sargeṣu nāṇurapyasti na brahmātmaiva yaḥ sadā |
brahma sargastathā tveṣa vāci bhedo na vastuni || 19 ||
[Analyze grammar]

sarga eva paraṃ brahma paraṃ brahmaiva sargatā |
manāgapyasti na dvaitamatrāgnyarkauṣṇyayoriva || 20 ||
[Analyze grammar]

ime sargā idaṃ brahma cetyetā vākyadṛṣṭayaḥ |
vidāryadāruravavadbhāntyarthaparivarjitāḥ || 21 ||
[Analyze grammar]

dvaitamaikyaṃ ca yatrāsti na manāgapi tatra te |
sargabrahmādiśabdārthāḥ kathaṃ kasyeva bhāntu te || 22 ||
[Analyze grammar]

śāntamekamanādyantamidamacchamanāmayam |
vyavahāravato'pyaṅga jñasya maunaṃ śilāghanam || 23 ||
[Analyze grammar]

nirvāṇamevamakhilaṃ nabha eva dṛśyaṃ tvaṃ cāhamadrinicayāśca surāsurāśca |
tādṛgjagatsamavalokaya yādṛgaṅga svapne'nyajantumanasi vyavahārajālam || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 215

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: