Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

saṃsārabījakathanaṃ nāma sargaḥ |
caturnavatyuttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
icchāviṣavikārasya prayogaṃ yoganāmakam |
śāntaye śṛṇu bhūyo'pi pūrvamuktamapi sphuṭam || 1 ||
[Analyze grammar]

ātmano vyatiriktaṃ cedvidyate tadihecchayā |
iṣyatāmasati tvevaṃ svātmānyatve kimiṣyate || 2 ||
[Analyze grammar]

nirbhāgāvayavā sūkṣmā vyomnaśśūnyataraiva cit |
saivāhaṃ jagadāśāśca satī kiṃ tattayeṣyate || 3 ||
[Analyze grammar]

sā vyomarūpā vyomnyeva vettīvāvedyavedanā |
vyomātma jagadābhāsamatrecchāviṣayo'sti kaḥ || 4 ||
[Analyze grammar]

grāhyagrāhakasambandhaḥ kutaścediti tanna naḥ |
vidyate'sau prasaktānāṃ yeṣāmasti na vedmi tān || 5 ||
[Analyze grammar]

grāhyagrāhakasambandhaḥ svaniṣṭho'pi na labhyate |
asatastu kathaṃ lābhaḥ kena labdho'sitaśśaśī || 6 ||
[Analyze grammar]

eṣaiva grāhakādīnāṃ sattā yannāma niṣṭhatā |
svabhāvaprekṣayāsatyā na jāne kva prayānti te || 7 ||
[Analyze grammar]

eṣa eva svabhāvo yaddraṣṭṛdṛśyadṛśo'khilāḥ |
jñātvāsatyā vinirvāṇamahantātmani gacchati || 8 ||
[Analyze grammar]

nirvāṇe nāsti dṛśyādi dṛśyādau nāsti nirvṛtiḥ |
mitho'nayoranubhavo na cchāyātapayoriva || 9 ||
[Analyze grammar]

ubhe ete mitho'satyamasatyaivātra nirvṛtiḥ |
yato nirvāṇamajaramaduḥkhamanubhūyate || 10 ||
[Analyze grammar]

bhramabhūtaṃ tu dṛśyādi nityānantasukhapradam |
asacca tadbhāvyatāṃ mā nirvāṇe sthīyatāmaje || 11 ||
[Analyze grammar]

śuktikārupyasadṛśaṃ prekṣitaṃ yanna labhyate |
arthakāryapi tannāsti kimatrāpahnavena vaḥ || 12 ||
[Analyze grammar]

tatsadbhāvānmahadduḥkhamasadbhāvānmahatsukham |
abhāvaḥ sopapattistu dṛḍhatāṃ yāti bhāvanāt || 13 ||
[Analyze grammar]

tatkimātmani bandhāya vidadhadhvaṃ narādhamāḥ |
spaṣṭa evopacayade vastunyastamitāpadi || 14 ||
[Analyze grammar]

kāryakāraṇatādyasmin saṃvinmātrātmake tate |
mārgayantyaprabodhādyetairmṛgairalamastu naḥ || 15 ||
[Analyze grammar]

vyomarūpe kilaikasmin sarvātmani tate sati |
kāryakāraṇatādyānāmuktīnāmeva kaḥ kramaḥ || 16 ||
[Analyze grammar]

yo hetuḥ spandane vāyordravatve salilasya ca |
śūnyatve nabhasaḥ so'sya sargāditve cidātmanaḥ || 17 ||
[Analyze grammar]

kāryakāraṇabhāvādi brahmaiva sakalaṃ yadi |
tadā brahmaṇi sargāṇāṃ kāraṇārthī vilajjatām || 18 ||
[Analyze grammar]

na duḥkhamasti na sukhaṃ śāntaṃ śivamayaṃ jagat |
nāsti vinmātratānyatvamata icchodayaḥ kutaḥ || 19 ||
[Analyze grammar]

mṛddehayodhasenāyāṃ na mṛṇmātretarad yathā |
na sajjagadahantādau dṛśye brahmetarattathā || 20 ||
[Analyze grammar]

rāmaḥ |
evaṃ cettadudetvicchā mā vodetu munīśvara |
sā tu brahmaiva ko'rthaḥ syādasyā vidhiniṣedhanaiḥ || 21 ||
[Analyze grammar]

vasiṣṭhaḥ |
jñatāyāṃ samprabuddhāyāmicchā brahmaiva netarat |
yathāsi buddhavān rāma tatsatyaṃ kiṃ tvidaṃ śṛṇu || 22 ||
[Analyze grammar]

yadā yadā jñatodeti śāmyatīcchā tadā tadā |
vastusvabhāvādudayatyāditye yāminī yathā || 23 ||
[Analyze grammar]

yathā yathodayo jñapterdvaitaśāntistathā tathā |
vāsanāvilayaścaiva kathamicchodayo bhavet || 24 ||
[Analyze grammar]

tasyāvidyopaśānteyaṃ nirmalā muktatoditā |
aśeṣadṛśyavairasyād yasyecchodeti na kvacit || 25 ||
[Analyze grammar]

viraktatāsya no dṛśye na cāpyatrāsya raktatā |
kevalaṃ jñāya dṛśyaśrīḥ svadate na svabhāvataḥ || 26 ||
[Analyze grammar]

kākatalīyayogena parapreraṇayātha vā |
yadi kiñcitkadācicca samyagicchati vā na vā || 27 ||
[Analyze grammar]

tadasya secchānicchā ca brahmaivātra na saṃśayaḥ |
icchāyāṃ jñāyate jñasyāvaśyameva tu tānavam || 28 ||
[Analyze grammar]

jñatā ceduditā jantostadicchāsyopaśāmyati |
naitayoḥ sthitirekatra prakāśatamasoriva || 29 ||
[Analyze grammar]

pratiṣedhavidhīnāṃ tu tajjño na viṣayaḥ kvacit |
śāntasarvaiṣaṇecchasya ko'sya kiṃ vakti kiṃkṛte || 30 ||
[Analyze grammar]

etadeva jñatācihnaṃ yadicchāsvatitānavam |
hlādanaṃ sarvalokānāmathānudaya eva vā || 31 ||
[Analyze grammar]

dṛśyaṃ virasatāṃ yātaṃ yadā na svadate kvacit |
tadā necchā prasarati tadaiva ca vimuktatā || 32 ||
[Analyze grammar]

bodhādanaikyamadvaitaṃ yaśśāntamavatiṣṭhate |
icchānicchādayaḥ sarve bhāvāstasya śivātmakāḥ || 33 ||
[Analyze grammar]

bodhādastamitadvaitamadvaitādaikyavarjitam |
yaḥ svaccho vigatavyagraśśānta ātmanyavasthitaḥ || 34 ||
[Analyze grammar]

naiva tasya kṛtenārtho na satā nāsatā sadā |
na cātmanā na cānyena naitairmaraṇajīvitaiḥ || 35 ||
[Analyze grammar]

icchā ca tasya nodeti nirvāṇasya prabodhinaḥ |
yadi vodeti tatsvacchā brahma śāśvatameva sā || 36 ||
[Analyze grammar]

na duḥkhamasti na sukhaṃ śāntaṃ śivamajaṃ jagat |
iti yo'ntaśśilevāste taṃ prabuddhaṃ vidurbudhāḥ || 37 ||
[Analyze grammar]

duḥkhaṃ sukhaṃ bhāvanayā kurvanviṣamivāmṛtam |
iti niścayadhīrātmā prabuddha iti kathyate || 38 ||
[Analyze grammar]

tatsthitaṃ vyomani vyoma śānte śāntaṃ śive śivam |
śūnye śūnyaṃ sati ca sad yadbrahmaṇi jagatsthitam || 39 ||
[Analyze grammar]

asaṃvedanasaṃvitkhe tate viśvamiti sthite |
somye samasame śānte śive'hantābhramaḥ kṣayī || 40 ||
[Analyze grammar]

yadidaṃ dṛśyate kiñcijjagatsthāvarajaṅgamam |
tatsarvaṃ śāntamākāśaṃ paracintāpuropamam || 41 ||
[Analyze grammar]

paracintāpuro madhye gatavighnaṃ gamāgamau |
yathā stastava śūnyatvāttathaivāsmiñjagadbhrame || 42 ||
[Analyze grammar]

adridyūrvīnadīśābhā śūnyatātmani jṛmbhate |
adraṣṭṛdṛśyakaraṇaṃ mṛgatṛṣṇāmbuvīcivat || 43 ||
[Analyze grammar]

svapnanirmāṇapuravadbālavetālatālavat |
yadidaṃ dṛśyate tatra kiṃ kilāsatyatetarat || 44 ||
[Analyze grammar]

asatyamevāhamiti bhāsate satyameva ca |
bhrāntibhājaṃ vinaiveyaṃ bhrāntiḥ sphurati sāsatī || 45 ||
[Analyze grammar]

nāsanna sanna sadasatkimapīdamatīndriyam |
avācyaṃ jagadityeva bhātyavikṣubhitaṃ khavat || 46 ||
[Analyze grammar]

ihecchānicchate jñasya śamād yadyapyalaṃ same |
tathāpi śreyase manye nanvanicchodayaṃ sphuṭam || 47 ||
[Analyze grammar]

ahaṃ jagaditi jñaptiḥ khe khasyeveyamāsthitā |
cidātmano yathā vāyoḥ spando nātrāsti kāraṇam || 48 ||
[Analyze grammar]

citaścetyonmukhatvaṃ yattaccittaṃ saiva saṃsṛtiḥ |
secchā tanmuktatā muktiryuktiṃ jñātveti śāmyatām || 49 ||
[Analyze grammar]

icchā bhavatvanicchā vā sargo'stu pralayo'stu vā |
kṣatirna kasyacitkācinna ca kiñcidihāsti hi || 50 ||
[Analyze grammar]

icchānicche sadasatī bhāvābhāvau sukhāsukhe |
ityatra kalpanā vyomni sambhavanti na kāścana || 51 ||
[Analyze grammar]

icchānāṃ tānavaṃ yasya dinānudinamāgatam |
vivekaśamatṛptasya tamāhurmokṣabhāginam || 52 ||
[Analyze grammar]

icchākṣurikayā viddhe hṛdi śūlaṃ pravartate |
jayanti yatra naitāni maṇimantrauṣadhāni vaḥ || 53 ||
[Analyze grammar]

yaḥ kāryakāraṇādyūhān kṛtavānpūrvameva tam |
satprekṣayā na paśyāmo mithyābhramabharādṛte || 54 ||
[Analyze grammar]

bhramabhūtena kurmaścedvyavahāramavastunā |
tatkasmātparacintādriḥ kavalatvaṃ na nīyate || 55 ||
[Analyze grammar]

asatā vyavahāraścetprekṣāmātravināśinā |
kriyate śaśaśṛṅgeṇa tatkathaṃ cchādyate na kham || 56 ||
[Analyze grammar]

ahambhāvāccidākāśo jāḍyātiśayataḥ kṣaṇāt |
pāṣāṇatāṃ jalamiva manastvād yāti dehatām || 57 ||
[Analyze grammar]

cittvādanubhavatyetāmasatyāmeva dehitām |
avinaṣṭaiva cicchaktiḥ svapne svamaraṇaṃ yathā || 58 ||
[Analyze grammar]

vyomnyasatyamavastutvātsatyaṃ cānubhavād yathā |
nīlatvaṃ tadvadīśe'smin sargo nāsanna sanmayaḥ || 59 ||
[Analyze grammar]

yathā śūnyatvanabhasoryathā spandanabhasvatoḥ |
bhedo nāsti tathā sargabrahmaṇorekarūpayoḥ || 60 ||
[Analyze grammar]

neha sañjāyate kiñcijjagadādi na naśyati |
svapno nidrāgatasyeva kevalaṃ pratibhāsate || 61 ||
[Analyze grammar]

avidyamāne pṛthvyādau pratibhāmātrarūpiṇi |
sarge ka iva saṃrambhastyāgādānaiścidambare || 62 ||
[Analyze grammar]

na dehapratibhāto'sti buddhyādikaraṇānvitā |
kevalaṃ brahma cinmātramevamātmanyavasthitam || 63 ||
[Analyze grammar]

buddhyādeḥ karaṇatvaṃ ca dvaitaikyāsambhavānna sat |
anenedaṃ kriyata ityasyārthasyātyasambhavāt || 64 ||
[Analyze grammar]

aheturakramaṃ bhāti citi kalpakriyāgaṇaḥ |
kṣaṇenaiva yathā svapne mṛtijanmābdhisantarāḥ || 65 ||
[Analyze grammar]

khameva pṛthvī khaṃ śailāḥ khameva dṛḍhabhittayaḥ |
khameva lokāḥ spandaḥ khaṃ sargasaṃvedane citeḥ || 66 ||
[Analyze grammar]

vyomabhittau jagaccitraṃ cidraṅgamayamātatam |
nodeti nāstamāyāti na tāmyati na śāmyati || 67 ||
[Analyze grammar]

cidvāriṇi jagattuṅgataraṅgadravarūpiṇi |
kiṃ kadā kathamutpannaṃ kiṃ śāntaṃ ca kadā katham || 68 ||
[Analyze grammar]

śānte mahācidākāśe jagacchūnyatvaśālini |
cetyāsambhavataḥ santi nodayāstamayoktayaḥ || 69 ||
[Analyze grammar]

parvatā gaganāyante gaganaṃ parvatāyate |
saṃvedanaprayogeṇa brahmaṇaḥ sargatāsthitau || 70 ||
[Analyze grammar]

saṃviccūrṇaprayogeṇa nimeṣārdhena yoginaḥ |
kurvanti jagadākāśamākāśaṃ trijaganti hi || 71 ||
[Analyze grammar]

siddhasaṅkalpanagarāṇyasaṅkhyāni yathāmbare |
tathā sargasahasrāṇi santi tāni tu cinnabhaḥ || 72 ||
[Analyze grammar]

mahārṇave yathāvartā anyo'nyamapi miśritāḥ |
pṛthagevāvatiṣṭhante vyatiriktā na te tataḥ || 73 ||
[Analyze grammar]

sargātsargāntarāloko yaḥ prabuddhasya yoginaḥ |
siddhalokāntaraprāptiḥ saiveti vibudhoktayaḥ || 74 ||
[Analyze grammar]

avināśīni bhūtāni sthitāni parame śive |
vyomnīva śūnyatollāsāḥ sargavargā nirargalāḥ || 75 ||
[Analyze grammar]

paramārthanijāmodāḥ sahajāḥ sargavibhramāḥ |
nodyanti nopaśāmyanti lekhā iva śilodare || 76 ||
[Analyze grammar]

anyo'nyaṃ kusumāmodā militā apyamiśritāḥ |
vyomarūpāstathā sargā anyo'nyaṃ siddhabhūmayaḥ || 77 ||
[Analyze grammar]

saṅkalpākāśarūpatvātsarvārthānubhavasthiteḥ |
tanusaṅkalpamohānāṃ satyāśśāpavaroktayaḥ || 78 ||
[Analyze grammar]

na jñānavāditā satyā na ca bāhyārthavāditā |
yathāvedanametāni vedanāni phalanti vaḥ || 79 ||
[Analyze grammar]

citi cittvaṃ yadastyantarjagadityeva bhāti tat |
bhedo dravatvapayasoriva nātropapadyate || 80 ||
[Analyze grammar]

kālo jaganti bhuvanānyahamakṣavargastvetāni tatra ca tatheti ca sarvamekam |
cidvyoma śāntamajamavyayamīśvarātma rāgādayaḥ khalu na kecana sambhavanti || 81 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 194

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: