Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

nirvāṇavarṇanaṃ nāma sargaḥ |
catvāriṃśaduttaraśatatamaḥ sargaḥ |
rāmaḥ |
saptānāṃ yogabhūmīnāmabhyāsaḥ kriyate katham |
kīdṛśāni ca cihnāni bhūmikāṃ prati yoginaḥ || 1 ||
[Analyze grammar]

vasiṣṭhaḥ |
yataḥ kutaścitsampannamavidyāvyādhivedanam |
satyaṃ bhavatvasatyaṃ vā cikitsāṃ tvasya me śṛṇu || 2 ||
[Analyze grammar]

parādanantād yadyeṣā tattadeveyamakṣatam |
na jāteyaṃ na cāvidyā bodhamātrādbhavedataḥ || 3 ||
[Analyze grammar]

pakṣametamanādṛtya svasaṅkalpavilāsinaḥ |
satyāmapīhāvidyāyāṃ śṛṇu nirnāśane kramam || 4 ||
[Analyze grammar]

jantuḥ prathamajātastu suṣuptāvasthacetanaḥ |
bhāvibhāvanaduḥkhātmā krimisaṃvidbhavatyadhīḥ || 5 ||
[Analyze grammar]

bhaveccennavajātasya na bhāvī bhāvanodayaḥ |
sukhādisaṃvidā sadyastatsa eva paraṃ padam || 6 ||
[Analyze grammar]

etāvataiva sauṣuptī sthitirbhinnā parātpadāt |
yadbhāvivāsanaughāsau jaḍā copaladharmiṇī || 7 ||
[Analyze grammar]

turyāvasthāsamā svasthā sadrūpā śāntavāsanā |
jīvanmukteḥ sthitirato na suṣuptopamā bhavet || 8 ||
[Analyze grammar]

agrasthavastusambodhasantatābhyāsayogataḥ |
bālaḥ suṣuptāvasthāyāḥ kramānniryāti rāghava || 9 ||
[Analyze grammar]

kiñcijjātadhiyo jantordeśabhāṣārthavedinaḥ |
gṛhṇāmīdaṃ tyajāmīdamiti sañjāyate sthitiḥ || 10 ||
[Analyze grammar]

etāvanmātrabuddhiryaḥ svavṛddhajanagocaraḥ |
bhavetsvakarmaśāstrāṇāṃ viṣayo'sāvalaṃ vidheḥ || 11 ||
[Analyze grammar]

kulavṛddhaprayuktena svaniścayavataiva vā |
bhāvyaṃ padapadārthānāṃ tena tajjñena vai tataḥ || 12 ||
[Analyze grammar]

jantuḥ padapadārthajño heyaṃ tyajati tajjñadhīḥ |
upādeyamupādatte nālokayati madhyamam || 13 ||
[Analyze grammar]

vivekādvṛddhabhītyā vā śāstrārthavyavahāriṇaḥ |
vicārapūrvaṃ yasyehā sa pumāniti kathyate || 14 ||
[Analyze grammar]

pravṛttaśca nivṛttaśca bhavati dvividhaḥ pumān |
svargāpavargonmukhayośśṛṇu lakṣaṇametayoḥ || 15 ||
[Analyze grammar]

kimetannāma nirvāṇaṃ varaṃ saṃsṛtireva naḥ |
iti kartavyakartā yaḥ sa pravṛtta iti smṛtaḥ || 16 ||
[Analyze grammar]

calārṇavayugacchidrakūrmagrīvārpaṇopamā |
anekajanmāntarato bhāvinī tasya mokṣadhīḥ || 17 ||
[Analyze grammar]

asārā bata saṃsāravyavasthālaṃ mamaitayā |
kiṃ karmabhiḥ paryuṣitairdinaṃ taireva nīyate || 18 ||
[Analyze grammar]

kṣayātiśayanirmuktaṃ kiṃ syādviśramaṇaṃ param |
iti niścayavānyo'ntaḥ sa nivṛtta iti smṛtaḥ || 19 ||
[Analyze grammar]

sa vartamāna eveha janmani tvavivekini |
sa yogabhūmiṣvetāsu viṣayo viśadāśayaḥ || 20 ||
[Analyze grammar]

kathaṃ virāgavānbhūtvā saṃsārābdhiṃ tarāmyaham |
evaṃvicāraṇaparo yadā bhavati sanmatiḥ || 21 ||
[Analyze grammar]

sādhusaṅgamamādatte sacchāstramapi vīkṣate |
virāgamupayātyantarbhāvanāsvanuvāsaram || 22 ||
[Analyze grammar]

kriyāsūdārarūpāsu ramate mānamīhate |
grāmyāsu jaḍaceṣṭāsu calāsu vicikitsate || 23 ||
[Analyze grammar]

nodāharati marmāṇi puṇyaśarmāṇi ceṣṭate |
ananyodvegakārīṇi mṛdukarmāṇi sevate || 24 ||
[Analyze grammar]

snehapraṇayagarbhāṇi peśalānyucitāni ca |
deśakālopapannāni vacanānyabhibhāṣate || 25 ||
[Analyze grammar]

tadāsau prathamāmekāṃ prāpto bhavati bhūmikām |
vakṣyamāṇasvabhāvo'tha tatra rūḍhimupeṣyati || 26 ||
[Analyze grammar]

devāyatanadeśeṣu brāhmaṇāvasatheṣu ca |
vaneṣu ramate nityaṃ prathamāṃ bhūmikāmitaḥ || 27 ||
[Analyze grammar]

śāstrasajjanasamparkaiḥ prajñāṃ vardhayati svayam |
śuklapakṣaḥ kalāmindoriva saundaryaśālinīm || 28 ||
[Analyze grammar]

sarvāstivādanirataḥ peśalaḥ praṇayānvitaḥ |
manasā karmaṇā vācā sajjanānupasevate || 29 ||
[Analyze grammar]

kadarthalabdhāṃl labhyāṃśca tajjñānanusaraṃściram |
yataḥ kutaścidānīya nityaṃ śāstrāṇyavekṣate || 30 ||
[Analyze grammar]

vyālāpadhvaṃsanaśikhī dharmābdeśoccakandharaḥ |
snānadānatapodhyānavibhavānabhivāñchati || 31 ||
[Analyze grammar]

prathamāmityupāruhya dvitīyāmāśrayedbalāt |
puruṣārthādṛte nānyā saṅkaṭottaraṇe gatiḥ || 32 ||
[Analyze grammar]

evaṃ vicāravānyaḥ syātsaṃsārottaraṇaṃ prati |
sa bhūmikāvānityuktaśśeṣastvārya iti smṛtaḥ || 33 ||
[Analyze grammar]

āryatātulyatāṃ yātā prathamaikaiva bhūmikā |
bhūmikānāṃ tu śeṣāṇāmāryatā dāsyamarhati || 34 ||
[Analyze grammar]

vicāranāmnīmitarāmāgato yogabhūmikām |
udāramatirādatte svabhāvaṃ mahatāmiti || 35 ||
[Analyze grammar]

śrutismṛtisamācāradhāraṇādhyānakarmaṇām |
mukhyayā vyākhyayā khyātaṃ śrayati śreṣṭhapaṇḍitam || 36 ||
[Analyze grammar]

icchākutukabandheṣu jayatīndriyaśatruṣu |
ādehaṃ praharatsvantarvīreṣviva sudāruṇaḥ || 37 ||
[Analyze grammar]

kimapūrvāṃ jhagityenāṃ saṃśrayāmyanurāgiṇīm |
iti hrīmāniva hriyaṃ dayāṃ caiṣa na muñcati || 38 ||
[Analyze grammar]

padārthapravibhāgajñaḥ kāryākāryaviniścayam |
jānātyadhigataśravyo gṛhaṃ gṛhapatiryathā || 39 ||
[Analyze grammar]

madābhimānamātsaryalobhamohātiśāyitām |
bahirapyāsthitāmīṣattyajatyahiriva tvacam || 40 ||
[Analyze grammar]

candanāgurugandhīni vanitāliṅganānyapi |
aprārthitopayātāni sevate svānyanādaram || 41 ||
[Analyze grammar]

mātṛvatparadārāṇi paradravyāṇi loṣṭavat |
svātmavatsarvabhūtāni kāruṇyenābhipaśyati || 42 ||
[Analyze grammar]

yatkaroti yadaśnāti spandate yad yadīhate |
tadādau buddhibhedena ciraṃ cāru parīkṣate || 43 ||
[Analyze grammar]

avicārātmakaṃ naiti na gacchati na vakti ca |
na dadāti na cādatte na cinoti na copati || 44 ||
[Analyze grammar]

vyavahārānuvṛttyarthamaviruddhaṃ kṣaṇakṣayi |
harṣāmarṣāṃśamādatte gantevālātakaṃ niśi || 45 ||
[Analyze grammar]

durdeśaṃ duradhiṣṭhānaṃ dussaṅgaṃ durupāśrayam |
ālokyamapi dehādi liptaṃ tṛṇamivojjhati || 46 ||
[Analyze grammar]

yadudarkahitaṃ lokyaṃ yadanādhi gatabhramam |
tadeva hariṇo vātamiva maunī vidhāvati || 47 ||
[Analyze grammar]

hārihāsavilāsāsu hāvabhāvavatīṣu ca |
vīkṣate bhāvināśāsu strīṣu śuṣkalatāsviva || 48 ||
[Analyze grammar]

itthambhūtamatiśśāstraṃ gurusajjanasevanāt |
sarahasyamaśeṣeṇa yathāvadadhigacchati || 49 ||
[Analyze grammar]

asaṃsaṅgātmikāmanyāṃ tṛtīyāṃ yogabhūmikām |
tataḥ patatyasau kāntaḥ puṣpaśayyāmivāmalām || 50 ||
[Analyze grammar]

durvyākhyāmadhikavyākhyāmūnavyākhyāṃ vihāya dhīḥ |
yathāvacchāstravākyārthamādatte'syātra pāvanī || 51 ||
[Analyze grammar]

phalatyatrāsya śāstrārthaḥ kurvannantarasaṅgatām |
śikṣitaḥ sūpakārasya samyaksūpo raseṣviva || 52 ||
[Analyze grammar]

tāpasāśramaviśrāmaiḥ pāvanādhyātmasaṅkathaiḥ |
śilāśayyāsanāsīno jarayatyāyurātatam || 53 ||
[Analyze grammar]

vanāvanivihāreṇa cittopaśamaśobhinā |
asaṅgasukhasomyena kālaṃ nayati nītimān || 54 ||
[Analyze grammar]

na tathā ramayantyenaṃ jyotsnāprasarahāsinaḥ |
nivāsāḥ kusumākīrṇā yathā giriguhālayāḥ || 55 ||
[Analyze grammar]

devadvijaguruprājñapaṇḍitārcanabhojanaiḥ |
aparāhṇaṃ kṣapayati pūrvāhṇaṃ śrutasajjanaiḥ || 56 ||
[Analyze grammar]

antarāntarasampannadharmyārthopārjanakramaḥ |
santoṣāmṛtatṛptātmā sādhvācāreṇa rājate || 57 ||
[Analyze grammar]

sarasīṣvacchatoyāsu phullāsu nalinīṣu ca |
saritsu bahupuṇyāsu vāpīṣu ca nimajjati || 58 ||
[Analyze grammar]

āsannacandrakarakīrṇasudhārasāsu puṣpopakārasamasomyajalasthalāsu |
guñjadguhāsu ratamenamadhityakāsu vanyāḥ phalairupacaranti mahānubhāvam || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 140

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: