Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

avidyānāstitvanirūpaṇaṃ nāma sargaḥ |
pañcatriṃśaduttaraśatatamaḥ sargaḥ |
rāmaḥ |
śarīrendriyabuddhyādicetasāṃ spandanasya ca |
kiṃ kasmātsāramuditaṃ vyāpakaṃ śreyase bhavet || 1 ||
[Analyze grammar]

vasiṣṭhaḥ |
yadidaṃ dṛśyate kiñcijjagattvamahamādimat |
cittamātraṃ hi tatsarvaṃ jalamātraṃ yathārṇavaḥ || 2 ||
[Analyze grammar]

dehendriyādibhāvena cittaṃ jagaditi sthitam |
ṣaḍbhirvā pañcabhirdvāraiścetyaṃ patati dehinām || 3 ||
[Analyze grammar]

yataḥ kutaścitsampannaṃ cittaṃ dvīnduvilāsavat |
yathā nāneva sampannaṃ taduktaṃ bahuśastava || 4 ||
[Analyze grammar]

jīvādisañjñāvalitaṃ dhṛtasaṃsṛtivibhramam |
yathā tatkṣīyate cittaṃ śreyase tadidaṃ śṛṇu || 5 ||
[Analyze grammar]

ceto bhāvavikārāḍhyaṃ paśyatīdaṃ śarīrakam |
avidyamānaṃ procchūnaṃ mṛgatṛṣṇāmbvivaiṇakaḥ || 6 ||
[Analyze grammar]

tathā paśyati vai cetaśśarīraṃ spandacañcalam |
abhinnameva svātmatvāddadhirūpaṃ yathā payaḥ || 7 ||
[Analyze grammar]

utpattisthitināśāntaṃ yathānubhavati svayam |
payo dadhitvamevaṃ hi cetaḥ paśyati dehakam || 8 ||
[Analyze grammar]

tathā hi bhārgavodanto lavaṇaindavavibhramaḥ |
śrutastvayā mahābāho cittarūpanirūpaṇe || 9 ||
[Analyze grammar]

pratibhāṃ jaḍamapyeti cittaṃ sarvagaciccyutam |
anicchāyomaṇiprāptamayaḥ praspandanaṃ yathā || 10 ||
[Analyze grammar]

nityoditāmalānantacidādityāṃśurañjanāt |
cittapadmo vikasati puryaṣṭakadalāvaliḥ || 11 ||
[Analyze grammar]

yathā muktāvalī dṛṣṭā śūnye khe sadasanmayī |
sphuratyevaṃ hi cittattve cetaḥ sphurati cañcalam || 12 ||
[Analyze grammar]

yathā citrodayaśśūnye bhrāntimātramupaplavaḥ |
tathā cetasi deho'yaṃ gandharvapuravatsthitaḥ || 13 ||
[Analyze grammar]

yathā cetasi deho'yaṃ mithyā dvīnduvilāsavat |
indriyāṇi tathā dehe maivammātraparo bhava || 14 ||
[Analyze grammar]

yathendriyāṇi dehasya bālakalpitayakṣavat |
spandastathaivendriyāṇāṃ jaḍo maitatparo bhava || 15 ||
[Analyze grammar]

yathendriyāṇāṃ vātānāmiva spando jaḍātmakaḥ |
spandaboddhṛ tathaivāsatsphuratyetaccalaṃ manaḥ || 16 ||
[Analyze grammar]

yathā spandasya tu mano bhramākṛti calaṃ jaḍam |
manaso'sya tathā buddhirmṛgatṛṣṇā vijṛmbhate || 17 ||
[Analyze grammar]

yathaiva buddhiḥ svāntasya tathā buddherahaṅkṛtiḥ |
asadrūpā mudhodbhūtā maivammātraparo bhava || 18 ||
[Analyze grammar]

yathā buddherahaṅkāro vallyāḥ puṣpamiva sthitaḥ |
tathaivāhaṅkṛterjīvo maivammātraparo bhava || 19 ||
[Analyze grammar]

yathaivāhaṅkṛterjīvaśśūnyehāvāsanātmakaḥ |
tathā jīvasya kalayā yuktā citsacamatkṛtiḥ || 20 ||
[Analyze grammar]

tadapyanagha saṅkalpavaśānno vastunāpi sat |
maitadbhāvaya kiñcittvaṃ naitattenāsya vā bhavān || 21 ||
[Analyze grammar]

ete parasparaṃ sarve bhramātkāraṇatāṃ gatāḥ |
taraṅgavadvivartante manobuddhīndriyādayaḥ || 22 ||
[Analyze grammar]

yathā śūnye mahāraṇye svasaṅkalpabhramākulāḥ |
bhramantyunmattakā evaṃ manobuddhīndriyādayaḥ || 23 ||
[Analyze grammar]

śarīraṃ saṃsṛtau sāraḥ sāro'kṣaughaśśarīrake |
sārastvakṣagaṇe spandaḥ spande sāraḥ smṛtaṃ manaḥ || 24 ||
[Analyze grammar]

sāro manasi vai buddhiḥ sāro buddhāvahaṅkṛtiḥ |
sārastvahaṅkṛtau jīvo jīve sāraścidābilā || 25 ||
[Analyze grammar]

citi sārastvacetyatvaṃ cetyasyāsambhavācchive |
tasmātsāratarātsāraḥ kiñcidanyanna vidyate || 26 ||
[Analyze grammar]

nirvikalpacidābhāsa eva sarvatra kāraṇam |
kāraṇaṃ tasya nāstyanyattatsvato nityabhāsuram || 27 ||
[Analyze grammar]

tāvanmātraparo nityaṃ bhava pūrvaṃ parityajan |
sakalaṃ niṣkalaṃ vāpi jagaccinmātrameva hi || 28 ||
[Analyze grammar]

valitaṃ sarvasaṅkalpairyadi vā yadi vojjhitam |
jagattadakhilaṃ rāma viddhyetacchuddhacinmayam || 29 ||
[Analyze grammar]

ityasmātparamātsārādajasraṃ saṃvidaṅga te |
rātrindivaṃ na calati yadi tattvamajaśśivaḥ || 30 ||
[Analyze grammar]

atra sthitasya tava kecana durvilāsā rātrāvaheriva na rāma padaṃ labhante |
maināṃ parityaja mahāmṛtakandarāṃ tvamatraiva tiṣṭha dṛḍhalekhyamivāśmanīti || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 135

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: