Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

paramārthayogopadeśo nāma sargaḥ |
ekonaviṃśottaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
mahākartā mahābhoktā mahātyāgī bhavānagha |
sarvāśśaṅkāḥ parityajya dhairyamālambya śāśvatam || 1 ||
[Analyze grammar]

rāmaḥ |
kimucyate mahākartā mahātyāgī kimucyate |
kimucyate mahābhoktā samyakkathaya me prabho || 2 ||
[Analyze grammar]

vasiṣṭhaḥ |
etadvratatrayaṃ rāma purā candrārdhamaulinā |
bhṛṅgīśāyottamaṃ proktaṃ yenāsau vijvaraḥ sthitaḥ || 3 ||
[Analyze grammar]

sumeroruttare śṛṅge pūrvaṃ śaśikalādharaḥ |
atiṣṭhadagnisaṅkāśe samagraparivāravān || 4 ||
[Analyze grammar]

tamapṛcchanmahātejā jñānajijñāsayā svataḥ |
bhṛṅgīśaḥ praṇato rāma baddhāñjalirumāpatim || 5 ||
[Analyze grammar]

bhṛṅgīśaḥ |
bhagavandevadeveśa sarvajña parameśvara |
yadahaṃ paripṛcchāmi kṛpayā tadvadāśu me || 6 ||
[Analyze grammar]

saṃsāraracanāṃ nātha taraṅgataralāmimām |
avalokya vimuhyāmi tattvaviśrāntivarjitaḥ || 7 ||
[Analyze grammar]

kamantarniścayaṃ kāntamurarīkṛtya susthiram |
asmiñjagajjīrṇagṛhe tiṣṭhāmi vigatajvaram || 8 ||
[Analyze grammar]

īśvaraḥ |
sarvāśśaṅkāḥ parityajya dhairyamālambya śāśvatam |
mahātyāgī mahākartā mahābhoktā bhavānagha || 9 ||
[Analyze grammar]

bhṛṅgīśaḥ |
kimucyate mahātyāgī mahābhoktā kimucyate |
kimucyate mahākartā samyakkathaya me prabho || 10 ||
[Analyze grammar]

īśvaraḥ |
dharmādharmodayāpāyaśaṅkāvirahitāśayaḥ |
yaḥ karoti yathāprāptaṃ mahākartā sa ucyate || 11 ||
[Analyze grammar]

rāgadveṣau sukhaṃ duḥkhaṃ dharmādharmau phalāphale |
yaḥ karotyanapekṣyaiva mahākartā sa ucyate || 12 ||
[Analyze grammar]

maunavānnirahambhāvo nirmāno muktamatsaraḥ |
yaḥ karoti gatodvegaṃ mahākartā sa ucate || 13 ||
[Analyze grammar]

śubhāśubheṣu kāryeṣu dharmādharmakuśaṅkayā |
matirna lipyate yasya mahākartā sa ucyate || 14 ||
[Analyze grammar]

sarvatra vigatasneho yaḥ sākṣivadavasthitaḥ |
niricchaṃ vartate kārye mahākartā sa ucyate || 15 ||
[Analyze grammar]

udvegānandarahitaḥ samayā svacchayecchayā |
na śocate yo nodeti mahākartā sa ucyate || 16 ||
[Analyze grammar]

yaḥ kāryakāle matimānasaṃsaktamanā muniḥ |
kāryānurūpavṛttistho mahākartā sa ucyate || 17 ||
[Analyze grammar]

svabhāvenaiva yasyāntaḥ samatāṃ na jahāti dhīḥ |
śubhāśubhaṃ hyācarato mahākartā sa ucyate || 18 ||
[Analyze grammar]

janmasthitivināśeṣu sodayāstamayeṣvalam |
samameva mano yasya mahākartā sa ucyate || 19 ||
[Analyze grammar]

na kiñcana dveṣṭi ca yo na kiṃ ca stauti yaḥ svayam |
bhuṅkte ca prakṛtaṃ sarvaṃ mahābhoktā sa ucyate || 20 ||
[Analyze grammar]

nādatte'pyādadānaḥ sannācaratyācarannapi |
bhuñjāno'pi na yo bhuṅkte mahābhoktā sa ucyate || 21 ||
[Analyze grammar]

sākṣivatsakalaṃ lokavyavahāramakhinnadhīḥ |
yaḥ paśyatyapayātecchaṃ mahābhoktā sa ucyate || 22 ||
[Analyze grammar]

sukhairduḥkhaiḥ kriyāyogairbhāvābhāvairbhramapradaiḥ |
yasya notkrāmati matirmahābhoktā sa ucyate || 23 ||
[Analyze grammar]

jarāmaraṇamāpacca rājyaṃ dāridryameva ca |
ramyameveti yo vetti mahābhoktā sa ucyate || 24 ||
[Analyze grammar]

mahānti sukhaduḥkhāni yaḥ payāṃsīva sāgaraḥ |
samaḥ samupagṛhṇāti mahābhoktā sa ucyate || 25 ||
[Analyze grammar]

ahiṃsā samatā tuṣṭiścandrabimbādivāṃśavaḥ |
nāpayāntyaniśaṃ yasmānmahābhoktā sa ucyate || 26 ||
[Analyze grammar]

kaṭvamblaṃ lavaṇaṃ tiktamamṛṣṭaṃ mṛṣṭamuttamam |
adhamaṃ yo'tti sāmyena mahābhoktā sa ucyate || 27 ||
[Analyze grammar]

sarasaṃ nīrasaṃ caiva surataṃ virataṃ tathā |
yaḥ paśyati samaḥ somyo mahābhoktā sa ucyate || 28 ||
[Analyze grammar]

kṣāre khaṇḍaprakāre ca śubhe vāpyaśubhe tathā |
samatā susthitā yasya mahābhoktā sa ucyate || 29 ||
[Analyze grammar]

idaṃ bhojyamabhojyaṃ cetyevaṃ tyaktvā vikalpitam |
gatābhilāṣaṃ yo bhuṅkte mahābhoktā sa ucyate || 30 ||
[Analyze grammar]

āpadaṃ sampadaṃ mohamānandamavaraṃ varam |
yo bhuṅkte samayā buddhyā mahābhoktā sa ucyate || 31 ||
[Analyze grammar]

dharmādharmau sukhaṃ duḥkhaṃ cintā maraṇajanmanī |
dhiyā yeneti santyaktaṃ mahātyāgī sa ucyate || 32 ||
[Analyze grammar]

sarvecchāḥ sakalāśśaṅkāḥ sarvehāḥ sarvaniścayāḥ |
dhiyā yena parityaktā mahātyāgī sa ucyate || 33 ||
[Analyze grammar]

dehasya manaso buddherindriyāṇāṃ jagatsthiteḥ |
nūnaṃ yenojjhitā sattā mahātyāgī sa ucyate || 34 ||
[Analyze grammar]

na me deho na janmāpi yuktāyukte na karmaṇā |
iti niścayavānyo'ntarmahātyāgī sa ucyate || 35 ||
[Analyze grammar]

yena dharmamadharmaṃ ca manomananamīhitaṃ |
sarvamantaḥ parityaktaṃ mahātyāgī sa ucyate || 36 ||
[Analyze grammar]

mano dhyānaṃ tapastejastvattāmatte śubhāśubhe |
tyaktvā yo'vasthitaḥ svastho mahātyāgī sa ucyate || 37 ||
[Analyze grammar]

svamanomananaṃ mānyo nābhivāñchati nojjhati |
yo'vāsanaḥ sarvamidaṃ mahātyāgī sa ucyate || 38 ||
[Analyze grammar]

yāvatī dṛśyakalanā sakaleyaṃ vilokyate |
sā yena suṣṭhu santyaktā mahātyāgī sa ucyate || 39 ||
[Analyze grammar]

yo'kāmakāmī nirdvandvaḥ sukhaduḥkheṣvaloladhīḥ |
dhīraḥ svastho mṛdurdānto mahātyāgī sa ucyate || 40 ||
[Analyze grammar]

kurvannapi ca kāryāṇi suṣuptasamavṛttitām |
na santyajati yaḥ pūrṇo mahātyāgī sa ucyate || 41 ||
[Analyze grammar]

ityuktaṃ devadevena bhṛṅgīśāya purānagha |
etāṃ dṛṣṭimavaṣṭabhya tiṣṭha rāma yathāsthitaḥ || 42 ||
[Analyze grammar]

śrīmatkapālaśakalāvalimadhyabaddhakhaṇḍendumaṇḍitajaṭāśirasā hareṇa |
ityuktamujjvalamaṇīndraśilaikaśṛṅge merau jvalajjvalanarūpiṇi rāmabhadra || 43 ||
[Analyze grammar]

etāṃ dṛśaṃ samavalambya vilāsakāntakāryaṃ kuru kramagataṃ samayaiva buddhyā |
nityodito'si vimalo'si nirāmayo'si śaṅkāṃ parityaja sukhī bhava yo'si so'si || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 119

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: