Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

bhṛṅgīśopākhyāne mahākartādyupadeśayogo nāma sargaḥ |
viṃśatyuttaraśatatamaḥ sargaḥ |
rāmaḥ |
hyo dine hi mayā praśnaḥ kṛta āsīnmunīśvara |
upaśāntiprakaraṇaprasare sa yathā kila || 1 ||
[Analyze grammar]

anantasyātmatattvasya kalaṅkakalanā kutaḥ |
abdheragādharūpasya rajorāśiḥ kuto bhavet || 2 ||
[Analyze grammar]

tatroktaṃ bhavatā brahmanmayyakālaikacodake |
siddhāntakāla evāsya praśnasyottaravāgiti || 3 ||
[Analyze grammar]

tadadya bhagavaṃstaṃ me hṛdayācchinddhi saṃśayam |
vākyaraśmibhirāśītaiḥ khānniśīva śaśī tamaḥ || 4 ||
[Analyze grammar]

tvadvākyāmṛtapānena saṃśayāṃśāpamṛtyavaḥ |
aśeṣeṇa vinaṣṭā me varṣaṇeneva pāṃsavaḥ || 5 ||
[Analyze grammar]

kṣamānavavadhūkāntaṃ tvāṃ pṛcchāmi tathāpyaham |
na rājate svayaṃ jñātaṃ jñānaṃ gurugiraṃ vinā || 6 ||
[Analyze grammar]

vasiṣṭhaḥ |
rāma rājīvapattrākṣa sādhu saṃsmṛtavānasi |
ke nāma vā samārambhāḥ prājñasyāyānti vandhyatām || 7 ||
[Analyze grammar]

kṣamaudāryaśamaprāyairguṇairyāto'si pātratām |
śāradaiśśālisaundaryaiśśrīmattāmiva bhūtalam || 8 ||
[Analyze grammar]

bhājanaṃ tvaṃ pavitrāṇāṃ siddhāntavacasāṃ sthitaḥ |
suraktakaṇṭhagītīnāṃ rāgaraktamanā iva || 9 ||
[Analyze grammar]

śrutvātmajñānasiddhāntaṃ tvamadyārdhaprabuddhavat |
na kriyādvaitadoṣeṇa gacchasyubhayanaṣṭatām || 10 ||
[Analyze grammar]

amahātmā hi vedāntasiddhāntāvagatāvitaḥ |
sarvaṃ brahmeti saṃyāti karmādvaitavaśādadhaḥ || 11 ||
[Analyze grammar]

kṣamādiguṇapūtātmā mahātmā tvādṛśastu yaḥ |
sarvaṃ brahmeti nirṇīya svabhāvādvaitametyalam || 12 ||
[Analyze grammar]

karmādvaitamanādṛtya nābhivāñchati nojjhati |
ātmatattvaikabhāvitvātsamatāmeti kevalam || 13 ||
[Analyze grammar]

sarveṣāmeva śāstrāṇāṃ sarvāsāmabhito dṛśām |
śṛṇu rāghava siddhāntamātmajñānaikadīpakam || 14 ||
[Analyze grammar]

janturna jāyate yena bhāvitena manāgapi |
bhavya evāṅga nābhavyo bhṛṣṭaṃ bījamivoṣare || 15 ||
[Analyze grammar]

idaṃ hi kathayantyuccairbodhaṃ paramupāgatāḥ |
vayaṃ svayaṃ ca jānīmaśśāstramevaṃ ca saṃsthitam || 16 ||
[Analyze grammar]

na tattvātattvayorbhedastaraṅgapayasoriva |
na satyāsatyayorbhedo jāgratsvapnārkayoriva || 17 ||
[Analyze grammar]

sattāyāṃ na tu bhedo'sti bhedo yaḥ kalpitastvayam |
vikalpo na kvacitsatyaḥ sattāmātramato'khilam || 18 ||
[Analyze grammar]

na satyāsatyayorbhedaḥ sattāyāmaṅga dṛśyate |
saṅkalpāntaraśailendrabāhyaśailendrayoriva || 19 ||
[Analyze grammar]

saṃvinmātraṃ hi puruṣo deho nāma na vidyate |
arthakriyā tadarthā ca saṃvidarthena pūryate || 20 ||
[Analyze grammar]

tadeva kalpitākāramagendrādīva dṛśyate |
asadrūpaśarīrārthamarthaḥ ka itaraiḥ kramaiḥ || 21 ||
[Analyze grammar]

antassvānubhavānandaphalā niśśeṣataḥ kriyāḥ |
samagrāṇāṃ padārthānāmāsavādyanubhūtivat || 22 ||
[Analyze grammar]

astīha kiñcidevaikaṃ na dvitīyāsti kalpanā |
nirmalo nitya ātmāsti yo nāstīva vyavasthitaḥ || 23 ||
[Analyze grammar]

naiva tasya malaṃ nāṅko na vicchedo na vastutā |
na sattā nāpi cāsattā tvattā mattā na caiva ca || 24 ||
[Analyze grammar]

ātmaivāstīha nānyo'sti tyaja rāmetarāṃ dhiyam |
nirdvitvo'tha nirekatvaḥ samo nityodito bhava || 25 ||
[Analyze grammar]

rāmaḥ |
tadete bhagavanbrūhi manobuddhyādayaḥ katham |
saṃsthitā yairiha proktamidaṃ śāstraṃ tvayā mayi || 26 ||
[Analyze grammar]

vasiṣṭhaḥ |
śāstrasaṃvyavahārārthaṃ śabdarāśiḥ prakalpitaḥ |
mithyaiṣa cittabuddhyādyo na rāma paramārthataḥ || 27 ||
[Analyze grammar]

citsattāmātramevaitatparākāśātmakaṃ tathā || 28 ||
[Analyze grammar]

apsattāmātramevaitadvīcyāvartādikaṃ yathā |
sarvo jagatpadārthaughaścidākāśātmakastathā || 29 ||
[Analyze grammar]

yathā svapne purānīkaṃ spandane vā yathānilaḥ || 30 ||
[Analyze grammar]

nityoditaṃ vimalarūpamanantamādyaṃ brahmāsti netarakalākalanaṃ hi kiñcit |
ityeva bhāvaya nirañjanatāmupeto nirvāṇamehi sakalāmalaśāntavṛttiḥ || 31 ||
[Analyze grammar]

anāmayaṃ brahma samastakalpakāryaikabījaṃ paramāṇurūpam |
bṛhacca tadbṛṃhitasarvabhāvaṃ khamasti nāstīva yadasti kiñcit || 32 ||
[Analyze grammar]

anyatkvacitkiñcididaṃ kadācinna sambhavatyeva sadapyasacca |
ityeva sādho dṛḍhaniścayo'ntaḥ sthitvā gatāśaṅkavilāsamāssva || 33 ||
[Analyze grammar]

antarmukhaḥ san satataṃ samastaṃ kurvanbahissthaṃ khalu kāryajātam |
na khedamāyāsi kadācideva vyomnaḥ samāṃ saṃsthitimabhyupaiṣi || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 120

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: