Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

arjunopākhyāne jīvatvanirṇayo nāma sargaḥ |
ṣaṣṭitamaḥ sargaḥ |
bhagavān |
iti nirvāsanatvena jīvanmuktatayātmani |
antaśśītalatāmetya bandhuduḥkhamalaṃ tyaja || 1 ||
[Analyze grammar]

jarāmaraṇaniśśaṅka ākāśaviśadāśayaḥ |
tyakteṣṭāniṣṭasaṅkalpo vītarāgo bhavānagha || 2 ||
[Analyze grammar]

pravāhāpatitaṃ kāryamidaṃ kiñcid yathāgatam |
kuru kāryamakārpaṇyaṃ na kiñcidiha naśyati || 3 ||
[Analyze grammar]

pravāhāpatitaṃ karma svameva kriyate hi yat |
jīvanmuktasvabhāvo'sāvajīvanmuktatānyathā || 4 ||
[Analyze grammar]

idaṃ karma tyajāmīdamāśrayāmītyanirmalam |
mūḍhasya manaso rūpaṃ jñamanastu samasthiti || 5 ||
[Analyze grammar]

pravāhāpatitaṃ kāryaṃ kurvantaśśāntacetasaḥ |
jīvanmuktāḥ suṣuptasthāḥ sphurantyardhaprabuddhavat || 6 ||
[Analyze grammar]

sthirāṃ saṃhṛtimāyānti kūrmāṅgānīva sarvaśaḥ |
indriyāṇīndriyārthebhyo hṛdi jñasya svabhāvataḥ || 7 ||
[Analyze grammar]

cinmātre vitate tantau dṛḍhe sragiva saṃsthitam |
sadasadgrathitaṃ viśvaṃ viśvāṅge viśvakarmaṇi || 8 ||
[Analyze grammar]

prasārite prasarati tvantardhiṃ yāti saṃvṛte |
vicitraracanājālamananyaccidvitānake || 9 ||
[Analyze grammar]

ananyadapyanyadiva svāṅgarūpamanaṅgavat |
citraṃ vitānaka iva sthitaṃ jagadidaṃ citi || 10 ||
[Analyze grammar]

yathaivāracitaṃ citraṃ sthitaṃ citrakṛdīhite |
tathā jātamajātaṃ ca viśvaṃ saṃsthitamātmani || 11 ||
[Analyze grammar]

yathā sphurati kartavyaṃ citraṃ citrakṛtaściti |
viśvātmani tathā viśvaṃ kālatrayamayodayam || 12 ||
[Analyze grammar]

abhitti trijagaccitraṃ kurute cittacitrakṛt |
vyomni vyomātmakamapi prasphuṭaṃ vṛttivartibhiḥ || 13 ||
[Analyze grammar]

cittacitrakareṇādau citraṃ citraṃ vitānitam |
paścādbhittiḥ kṛtā vyomarūpā cāsāvaho bhramaḥ || 14 ||
[Analyze grammar]

apūrvaivātimāyeyaṃ kila yatra khakuḍyayoḥ |
na manāgapi bhedo'sti sphuṭamapyupalabdhayoḥ || 15 ||
[Analyze grammar]

imā yā upalakṣyante bhittayaścittacitrajāḥ |
vyomnaśśūnyatayā viddhi tāstāmarasalocana || 16 ||
[Analyze grammar]

kṣaṇena cetasi yathā bhāto lokakṣayodayau |
khātmā jagattathaivedaṃ sabāhyābhyantaraṃ nabhaḥ || 17 ||
[Analyze grammar]

cirantanamanorājyamātre'smin kila satyatā |
kathamālokite'pi syātsatyaṃ nāstyeva vibhrame || 18 ||
[Analyze grammar]

bhrameṇālokitaḥ satyamālokena vilīyate |
dṛśyamānamapi kṣāmaṃ śaradīvābhramambare || 19 ||
[Analyze grammar]

cittacitrakṛtaścitte saṃsthitāścitraputrikāḥ |
bhittyabhāvādanādhārā bahistribhuvanādikāḥ || 20 ||
[Analyze grammar]

naitāḥ santi na cāsi tvaṃ kiṃ kena parirudhyate |
rodhyarodhakasammohaṃ tyaktvā khavimalo bhava || 21 ||
[Analyze grammar]

pravṛttireva kā vyomnaḥ pravṛttiścaiva khātmikā |
ataḥ kālakriyākuḍyakalādi vimalaṃ nabhaḥ || 22 ||
[Analyze grammar]

cittasaṃsthaṃ yathā citraṃ sadrūpamapi khātmakam |
vyomnaśśūnyatamaṃ viddhi tathedamakhilaṃ jagat || 23 ||
[Analyze grammar]

cittabhittau kṛtaṃ citraṃ yacciccitrakareṇa tat |
sarvaṃ śūnyatayā vyomno manāgapi na bhidyate || 24 ||
[Analyze grammar]

yathā prakacataścitte jagannirmāṇasaṅkṣayau |
kṣaṇenaiva tathaivemau bahissthāviti viddhi he || 25 ||
[Analyze grammar]

ādyakṣaṇamanorājye nānābhuvananāmani |
kṣaṇabhāvini mohena kalpatā parikalpitā || 26 ||
[Analyze grammar]

asadeva manorājyaṃ kartuṃ śaktaṃ yathā manaḥ |
kṣaṇasya kalpīkaraṇe tathaiva balavanmanaḥ || 27 ||
[Analyze grammar]

kṣaṇaṃ kalpīkarotyetattathālpaṃ kurute bahu |
asatsatkurute kṣipramitīyaṃ bhrāntirutthitā || 28 ||
[Analyze grammar]

kṣaṇamādimanorājyaṃ pratibhātaṃ svabhāvataḥ |
yadvicitrātma tadidaṃ jagajjālamiti sthitam || 29 ||
[Analyze grammar]

sargo nirvāṇaniṣṭhatvānnimeṣamayamutthitaḥ |
pratibhāmātrato'traiva kalpitā vajrasāratā || 30 ||
[Analyze grammar]

cittacitrakṛtaścitsthaṃ jagaccitraṃ kacatsthitam |
akuḍyamapyaraṅgāḍhyamidaṃ sphāramivāgrataḥ || 31 ||
[Analyze grammar]

aho nu citraṃ nirbhitti citramujjvalamutthitam |
surañjanaṃ jagaditi sthitaṃ dṛṣṭivilobhanam || 32 ||
[Analyze grammar]

nānātamomaṣīlekhaṃ nānātejo'ṃśarañjanam |
nānākalaṅkāvayavaṃ nānārāgānurañjitam || 33 ||
[Analyze grammar]

nānādṛṣṭivilāsāḍhyaṃ nānānubhavalocanam |
nānābhrakograracanaṃ nānākārāgrapaścimam || 34 ||
[Analyze grammar]

vyomanīlasaraḥphullatārācandrārkapaṅkajam |
vicitraracanodyuktameghālīpattramañjari || 35 ||
[Analyze grammar]

svakoṣṭhakābhilikhitasurāsuranṛputrikam |
paramālokamakkoladhavalākāśakuḍyakam || 36 ||
[Analyze grammar]

ākāśa eva racitā pratibhaikaraṅgā mugdhā jagattrayamanoharaputrikeyam |
cinmātravaktraparirañjitasarvalokā līlākulā capalacittakacitrakartrā || 37 ||
[Analyze grammar]

hemācalāṅgalatikā ghanakeśapāśā candrārkalocanavicālanadṛṣṭalokā |
dharmārthakāmatrikayantritaśāstravastrā pātālatālacaraṇonnatabhūnitambā || 38 ||
[Analyze grammar]

brahmendrarudraharibāhucatuṣṭayogrā satyānṛtonnatakucā kakubaṅgayaṣṭiḥ |
abdhyantraveṣṭitamahītalapadmapīṭhapattrīkṛtācalamahābhuvanodarī ca || 39 ||
[Analyze grammar]

rātryandhakāracapalabhrurahassmitoccaistārākarālapulakā grahadantapaṅktiḥ |
cañcaccaturdaśavidhākulabhūtajātaromā dhvanatpralayavāridakambupūgā || 40 ||
[Analyze grammar]

jīvānvitā gagana eva kṛtā vicitrā vyomātmikāciravilakṣaṇacitrakartrā |
cittena citraparikarmavidā trilokī nānāvilāsavalitā varaputriketi || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 60

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: