Moksopaya [sanskrit]
192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476
This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.
Chapter 59
arjunopākhyāna ātmajñānopadeśo nāma sargaḥ |
ekonaṣaṣṭitamaḥ sargaḥ |
bhagavān |
na kuryādbhogasantyāgaṃ na kuryādbhogabhāvanam |
sthātavyaṃ susamenaiva yathāprāptānuvartinā || 1 ||
[Analyze grammar]
anātmanyātmatāṃ dehe mā bhāvaya bhavātmani |
ātmanyevātmatāṃ satye bhāvayābhāvarūpiṇi || 2 ||
[Analyze grammar]
dehanāśe mahābāho na kiñcidapi naśyati |
ātmanāśe hi nāśaḥ syānna cātmā naśyati kvacit || 3 ||
[Analyze grammar]
avināśamanādyantamātmānamajaraṃ viduḥ |
naśyatyātmeti durbodho mā tavāstvatiduḥkhadaḥ || 4 ||
[Analyze grammar]
na kadācana naśyanti viditātmāna uttamāḥ |
naśyantyaviditātmāno hyanātmanyātmamāninaḥ || 5 ||
[Analyze grammar]
arjunaḥ |
evaṃ cettajjagannātha mūḍhānāmapi mānada |
dehanāśe samutpanne manye naṣṭaṃ na kiñcana || 6 ||
[Analyze grammar]
bhagavān |
evameva mahābāho na kiñcinnaśyati kvacit |
ātmaivāstyavināśātmā kiṃ tasya kva vinaśyati || 7 ||
[Analyze grammar]
idaṃ naṣṭamidaṃ yuktamiti mohādbhramādṛte |
anyattathā na paśyāmi vandhyāstrītanayaṃ yathā || 8 ||
[Analyze grammar]
nāsato vidyate bhāvo nābhāvo vidyate sataḥ |
ubhayorapi dṛṣṭo'ntastvanayostattvadarśibhiḥ || 9 ||
[Analyze grammar]
avināśi tu tadviddhi yena sarvamidaṃ tatam |
vināśamavyayasyāsya na kaścitkartumarhati || 10 ||
[Analyze grammar]
antavanta ime dehā nityasyoktāśśarīriṇaḥ |
anāśino'prameyasya tasmād yudhyasva bhārata || 11 ||
[Analyze grammar]
ātmaivaiko'sti na dvitvamasataḥ sambhavaḥ kutaḥ |
avināśastvananto'sau sato nāśo na vidyate || 12 ||
[Analyze grammar]
dvaitaikatvaparityāge yaccheṣamavaśiṣyate |
śāntaṃ sadasatormadhyaṃ tadastīha paraṃ padam || 13 ||
[Analyze grammar]
arjunaḥ |
tanmṛto'smīti bhagavan kiṃrūḍheha nṛṇāṃ sthitiḥ |
kathaṃ sthitau vā lokānāṃ tau svarganarakau prabho || 14 ||
[Analyze grammar]
bhagavān |
bhūmirāpo'nalo vāyuḥ khaṃ mano buddhireva ca |
etattanmātrajātātmā jīvo deheṣu tiṣṭhati || 15 ||
[Analyze grammar]
sa kṛṣyate vāsanayā rajjveva paśupotakaḥ |
sa tiṣṭhati śarīrāntaḥ pañjare vihago yathā || 16 ||
[Analyze grammar]
sa kālavaśato dehājjarjaratvamupāgatāt |
vāsanāvaśato yāti vṛkṣaparṇād raso yathā || 17 ||
[Analyze grammar]
śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇameva ca |
gṛhītvaitāni saṃyāti vāyurgandhānivāśayāt || 18 ||
[Analyze grammar]
vāsanāvattvamevāsya deho netarayuktijaḥ |
kṣīyate vāsanātyāge kṣīṇe bhavati tatpadam || 19 ||
[Analyze grammar]
vāsanāvānpurā puṣṭo bhūtvā bhrāmyati yoniṣu |
jīvo bhramabharākāro māyāpuruṣako yathā || 20 ||
[Analyze grammar]
akṣasvabhāvānakhilāñcharīrādvāsanāvaśaḥ |
jīvo gṛhītvā saṃyāti puṣpādgandhānivānilaḥ || 21 ||
[Analyze grammar]
deho nisspandatāmeti jīve kaunteya nirgate |
nisspandāvayavābhogaśśāntavāta iva drumaḥ || 22 ||
[Analyze grammar]
aceṣṭaśchedabhedādidoṣairāyātyadṛśyatām |
mṛta ityucyate loke deho vigatajīvitaḥ || 23 ||
[Analyze grammar]
sa jīvaḥ prāṇamūrtiḥ khe yatra yatrāvatiṣṭhate |
tatra svavāsanābhyāsātpaśyatyākāramātatam || 24 ||
[Analyze grammar]
ayaṃ deho hi jīvena tvasannevāvalokitaḥ |
asya nāśe'nyamapyevaṃ paśyatyevāśu svapnavat || 25 ||
[Analyze grammar]
yathaiva paśyatyākārāṃsteṣāṃ nāśāṃstathaiva saḥ |
ādisarge bhāvanayā kilaivaṃ saṃvibhāvitaḥ || 26 ||
[Analyze grammar]
jhagityudbhavakāle tu yad yathā dṛśyate puraḥ |
ānirvāṇaṃ tadevāsyā avinābhāvisaṃvidaḥ || 27 ||
[Analyze grammar]
prāktanaṃ vāsanājālaṃ puruṣārthena jīyate |
yatnenādyatanenāśu yatanaṃ hyastanaṃ yathā || 28 ||
[Analyze grammar]
ya eva puruṣārthena dṛṣṭo balavatā kṣaṇāt |
pūrvottaranimeṣāṃśaḥ sa eva jayati sphuṭam || 29 ||
[Analyze grammar]
api sphuṭati vidhyaṇḍe vāti vā pralayānile |
pauruṣaṃ hi yathāśāstramatastyājyaṃ na dhīmatā || 30 ||
[Analyze grammar]
narakasvargasargādi vāsanāvaśato'bhitaḥ |
prapaśyati cirābhyastaṃ jīvo jaraḍhamohadhīḥ || 31 ||
[Analyze grammar]
arjunaḥ |
narakasvargasargādisambhrameṣu jagatpate |
kimasya kāraṇaṃ brūhi jīvasya janitasthiteḥ || 32 ||
[Analyze grammar]
bhagavān |
vāsanātmānamenaṃ tvaṃ jīvaṃ viddhi śarīrakam |
svavāsanātmikaivāsya sattā saṃsṛtikāraṇam || 33 ||
[Analyze grammar]
dhriyate saṃsṛtistāvad yāvatsphurati vāsanā |
svapnopamānā teneha śreyase vāsanākṣayaḥ || 34 ||
[Analyze grammar]
arjunaḥ |
cirābhyāsavaśātprauḍhā saṃsārabhramakāriṇī |
kimutthā devadeveśa vāsanā kṣīyate katham || 35 ||
[Analyze grammar]
bhagavān |
maurkhyamohasamucchrāyādanātmanyātmabhāvanāt |
ajñānādātmanaḥ sādho sattāmāyāti vāsanā || 36 ||
[Analyze grammar]
bhāvitātmāsi kaunteya satyaṃ vijñātavānasi |
ayaṃ so'haṃ janā ete mameti tyaja vāsanāḥ || 37 ||
[Analyze grammar]
vāsanāvilaye jīvo vilīno bhavati svayam |
yo hi yatsattayocchūnastannāśātsa vilīyate || 38 ||
[Analyze grammar]
dehe vilayamāyāte deśakālānyatākṛteḥ |
ko'sau bhājanatāmeti janmano maraṇasya ca || 39 ||
[Analyze grammar]
svayaṃ kalpitasaṅkalpamātmarūpaṃ yadābilam |
tadeva vāsanākāraṃ jīvaṃ viddhi mahāmate || 40 ||
[Analyze grammar]
anāyattamasaṅkalpamātmarūpaṃ yadavyayam |
prabodhādvāsanāmuktaṃ taṃ mokṣaṃ viddhi bhārata || 41 ||
[Analyze grammar]
jīvanneva mahābāho tattvaṃ prekṣya yathāsthitam |
vāsanāvāgurāmukto mukta ityabhidhīyate || 42 ||
[Analyze grammar]
yo na nirvāsano nūnaṃ sarvadharmaparo'pi saḥ |
sarvajño'pyabhito baddhaḥ pañjarastho yathā khagaḥ || 43 ||
[Analyze grammar]
durdarśanasya gagane śikhipiñchikeva sūkṣmāpi visphurati yasya na vāsanāntaḥ |
muktaḥ sa eva bhavatīha hi vāsanaiva bandho'naghasya nanu tatkṣaya eva mokṣaḥ || 44 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 59
The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)
With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]
Buy now!