Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

viśrāntyavagamanaṃ nāma sargaḥ |
aṣṭacatvāriṃśaḥ sargaḥ |
vasiṣṭhaḥ |
kevalenendriyaiḥ sārdhaṃ vartamānārthavartinā |
asaṅgamena manasā yatkaroṣi na tatkṛtam || 1 ||
[Analyze grammar]

yathā prāptikṣaṇe vastu prathamaṃ tuṣṭaye tathā |
na prāptyekakṣaṇādūrdhvamiti ko nānubhūtavān || 2 ||
[Analyze grammar]

vāñchākāle yathā vastu tuṣṭaye nānyadā tathā |
tasmātkṣaṇasukhe tuṣṭiṃ bālo badhnāti netaraḥ || 3 ||
[Analyze grammar]

vāñchākṣaṇe tuṣṭaye yattatra vāñchaiva kāraṇam |
tuṣṭistvatuṣṭiparyantā tasmādvāñchāṃ parityaja || 4 ||
[Analyze grammar]

yadi tatpadamāpnoṣi kadācitkālaparyayāt |
tadahambhāvanārūpe na maṅktavyaṃ tvayā punaḥ || 5 ||
[Analyze grammar]

ātmajñānācalasyāgre rāma viśrāntavānasi |
ahambhāvamahāśvabhre na punaḥ pātamarhasi || 6 ||
[Analyze grammar]

prasṛtānantasaddṛṣṭerjñatvameruśirassthiteḥ |
punargarbhāndhakārāntaḥpātālapatanaṃ kutaḥ || 7 ||
[Analyze grammar]

dṛśyate te svabhāvo'yaṃ samatāsatyatāmayaḥ |
manye kṣīṇavikalpo'si jāto'si gatakālikaḥ || 8 ||
[Analyze grammar]

svabhāvo'yaṃ sthiro rāma ityāvedayatīva me |
somya pūrṇārṇavaprakhyā samatā nirmalā tava || 9 ||
[Analyze grammar]

āśā yātu nirāśatvamabhāvaṃ yātu bhāvanā |
amanastvaṃ mano yātu tavāsaṅgena jīvataḥ || 10 ||
[Analyze grammar]

yāṃ yāṃ vastudṛśaṃ yāsi tasyāṃ tasyāmavasthitam |
sattāsāmānyarūpeṇa brahma bṛṃhitacidghanam || 11 ||
[Analyze grammar]

ajñātātmā nibaddho'si vijñātātmā na badhyase |
rāma tvaṃ svātmanātmānaṃ bodhayasva balādataḥ || 12 ||
[Analyze grammar]

yatra na svadate vastu svadate ca yathāgatam |
avāsanatvaṃ tadviddhi sāmyamākāśakomalam || 13 ||
[Analyze grammar]

vāsanārahitairantarindriyairāharan kriyāḥ |
na vikriyāmavāpnoṣi khavatkṣobhaśatairapi || 14 ||
[Analyze grammar]

jñātā jñānaṃ tathā jñeyaṃ trayamekatayātmani |
śāntātmānubhavanbhavya na bhūyobhavabhāgasi || 15 ||
[Analyze grammar]

cittonmeṣanimeṣābhyāṃ saṃsārapralayodayau |
vāsanāprāṇasaṃrodhādanunmeṣaṃ manaḥ kuru || 16 ||
[Analyze grammar]

prāṇonmeṣanimeṣābhyāṃ saṃsṛteḥ pralayodayau |
tamabhyāsaprayogābhyāmunmeṣarahitaṃ kuru || 17 ||
[Analyze grammar]

maurkhyonmeṣanimeṣābhyāṃ karmaṇāṃ pralayodayau |
tadvilīnaṃ kuru balādguruśāstrārthasaṅgamaiḥ || 18 ||
[Analyze grammar]

yathā vātarajassaṅgaspandātstambhābhravedanam |
tathā citā cetyatayā spandādidamupasthitam || 19 ||
[Analyze grammar]

dṛśyadarśanasambandhaspandajeyaṃ jagadgatiḥ |
sphuratyālokakuḍyādisaṅgajā varṇadhīriva || 20 ||
[Analyze grammar]

dṛśyadarśanasambandhaspandābhāve na jāyate |
vedanā bhavadābhāsā citrapuṃsāmivāśaye || 21 ||
[Analyze grammar]

cittaspandotthitā māyā tadabhāve vilīyate |
payasspandotthitā vīcistadabhāvena śāmyati || 22 ||
[Analyze grammar]

tyāgato vāsanāṃśasya bodhādvā prāṇarodhanāt |
citte nisspandatāṃ yāte kutaḥ spandasya sambhavaḥ || 23 ||
[Analyze grammar]

asaṃvitspandamātreṇa yāti cittamacittatām |
prāṇānāṃ vā nirodhena tadeva ca paraṃ padam || 24 ||
[Analyze grammar]

dṛśyadarśanasambandhe yatsukhaṃ pāramātmikam |
tadantaikāntasaṃvittyā brahmadṛṣṭyā manaḥkṣayaḥ || 25 ||
[Analyze grammar]

yatra nābhyuditaṃ cittaṃ tattatsukhamakṛtrimam |
na svargādau sambhavati marau himagṛhaṃ yathā || 26 ||
[Analyze grammar]

cittopaśamajaṃ sphāramavācyaṃ vacasāṃ sukham |
kṣayātiśayanirmuktaṃ nodeti na ca śāmyati || 27 ||
[Analyze grammar]

bodhādbhavati cittānto nirbodhāccittatoditā |
bālavetālavattena mohaśrīrghanatāṃ gatā || 28 ||
[Analyze grammar]

vidyamānamapi hyetaccittaṃ bodhādvilīyate |
sadapyasadivābhāti tāmraṃ hemīkṛtaṃ yathā || 29 ||
[Analyze grammar]

jñasya cittaṃ na cittākhyaṃ jñacittaṃ sattvamucyate |
nāmārthānyatvabhākcittaṃ bodhāttāmrasuvarṇavat || 30 ||
[Analyze grammar]

na sambhavati cittatvaṃ tena tatpravilīyate |
bhramaśśāmyati bodhena nābhāvo vidyate sataḥ || 31 ||
[Analyze grammar]

avastvetadvikalpātma cittādi śaśaśṛṅgavat |
sarvatvādātmanastasmāttadvibodhādvilīyate || 32 ||
[Analyze grammar]

cittaṃ sattvaṃ samāyātaṃ kañcitkālaṃ jagatsthitau |
vihṛtya turyāvasthāyāṃ turyātītaṃ bhavatyataḥ || 33 ||
[Analyze grammar]

brahmaiva bhūribhuvanabhramavibhramaughairitthaṃ sthitaṃ samamanekatayaikameva |
sarvātma sambhavati netaradaṅga kiñciccaittādi kāñcanahṛdīva hi sanniveśaḥ || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 48

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: