Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

paramātmābhidhānavicāro nāma sargaḥ |
īśvaravasiṣṭhasaṃvādaḥ samāptaḥ |
saptacatvāriṃśaḥ sargaḥ |
vasiṣṭhaḥ |
etaduktaṃ pareśena svayameva ca vedmyaham |
rāma tvamapi jānīṣe yathedaṃ samavasthitam || 1 ||
[Analyze grammar]

yatrālīkamalīkena kilālīkaṃ vilokyate |
tasyāṃ saṃsāramāyāyāṃ kiṃ satyaṃ kimasanmayam || 2 ||
[Analyze grammar]

yathā yena vikalpena yadvikalpena kalpyate |
tathā tenātmakalpena na satāpyanubhūyate || 3 ||
[Analyze grammar]

yathā dravatvaṃ payasi yathā spando nabhasvati |
yathā nabhasi śūnyatvaṃ tathā sargatvamātmani || 4 ||
[Analyze grammar]

tataḥ prabhṛti tenaiva krameṇārcanamātmanaḥ |
adya yāvadgatavyagraḥ kurvannahamavasthitaḥ || 5 ||
[Analyze grammar]

anenārcāvidhānena mayemā rāma vāsanāḥ |
akhinnenātivāhyante vyavahāraparā api || 6 ||
[Analyze grammar]

yathāprāptaiḥ kriyācārakusumairātmano'rcanam |
vyucchinnamapyucchinnaṃ me na kadācidaharniśam || 7 ||
[Analyze grammar]

grāhyagrāhakasambandhe sāmānye sarvadehinām |
yoginaḥ sāvadhānatvaṃ yattadarcanamātmanaḥ || 8 ||
[Analyze grammar]

dṛṣṭyānayā raghupate saṅgamuktena cetasā |
saṃsāre vipulāraṇye viharāsminna khidyase || 9 ||
[Analyze grammar]

duḥkhe mahati samprāpte dhanabandhuviyogaje |
etāṃ dṛṣṭimavaṣṭabhya vicāraṃ kuru suvrata || 10 ||
[Analyze grammar]

sukhaduḥkhe na kartavye dhanabandhūdayakṣayaiḥ |
evamprāyā eva sarvā nityaṃ saṃsāradṛṣṭayaḥ || 11 ||
[Analyze grammar]

jānāsīva gatīścitrā viṣayāṇāṃ pramāthinīḥ |
yathā yānti yathāyānti yathā paribhavanti ca || 12 ||
[Analyze grammar]

evameva pravartante premāṇi ca dhanāni ca |
evamevāvahīyante nimittairavicāritaiḥ || 13 ||
[Analyze grammar]

na tāstava na tāsāṃ tvaṃ nirmalastvaṃ jagatkriyāḥ |
idamitthaṃ jagatkiñcitkiṃ mudhā paritapyase || 14 ||
[Analyze grammar]

tvamevāsi jagadrūpaṃ cinmātraṃ vitatākṛtiḥ |
nijāvayavakāvṛttau kaḥ kramo harṣaśokayoḥ || 15 ||
[Analyze grammar]

cidekatānatāmetya sauṣuptīmāgataḥ sthitim |
adyaprabhṛti rāma tvaṃ turyāvasthātmako bhava || 16 ||
[Analyze grammar]

samaḥ samasamābhāso bhāsvadvapurudāradhīḥ |
tiṣṭhātmācārato nityaṃ paripūrṇa ivārṇavaḥ || 17 ||
[Analyze grammar]

etattvaṃ śrutavān sarvaṃ sthitastvaṃ paripūrṇadhīḥ |
yadīcchasītaratpraṣṭuṃ tatpṛccha raghunandana || 18 ||
[Analyze grammar]

brahmaṇo'nantarūpasya kuto malamiti tvayā |
yatpṛṣṭaṃ prathame kalpe tadadya paricodaya || 19 ||
[Analyze grammar]

rāmaḥ |
idānīṃ saṃśayo brahmanvinivṛtto viśeṣataḥ |
jñātaṃ jñātavyamakhilaṃ jātā tṛptirakṛtrimā || 20 ||
[Analyze grammar]

nātmano'sti malaṃ dvitvaṃ na caikyaṃ na ca kalpanā |
tadā mamābhūdajñānaṃ praśāntamadhunā tu tat || 21 ||
[Analyze grammar]

kalaṅka ātmano'stīti mamājñānavaśena yā |
āsīdbhrāntiridānīṃ sā nivṛttā tvatprasādataḥ || 22 ||
[Analyze grammar]

na jāyate na mriyate na caivātmā kalaṅkitaḥ |
sarvaṃ ca brahmamayamityuditaḥ khalu cāsmyaham || 23 ||
[Analyze grammar]

praśnebhyaḥ saṃśayebhyaśca vāñchitebhyaśca sarvataḥ |
śuddhaṃ me nirgataṃ cetastvaṣṭā yantrabhramādiva || 24 ||
[Analyze grammar]

sarvasāropadeśeṣu prāyaḥ prokteṣu sādhubhiḥ |
nirākāṅkṣaḥ sthito'smyantaḥ sumeruḥ kanakeṣviva || 25 ||
[Analyze grammar]

na tadastyasti yatrāśā na tadasti yadīpsitam |
na tadasti yadādeyaṃ heyaṃ madhyaṃ ca vā mama || 26 ||
[Analyze grammar]

idaṃ heyamupādeyamidaṃ sadidamapyasat |
iti cintābhramaśśānto nipuṇaṃ paramo mune || 27 ||
[Analyze grammar]

na svargamabhivāñchāmi dveṣmi vā na ca rauravam |
ātmanyeva hi tiṣṭhāmi mandarādririvābhramaḥ || 28 ||
[Analyze grammar]

kaṇaśaḥkīrṇatrijagatkṣīrasāgarasantatiḥ |
viśrāntaścirasambhrānto nirbhramo rāmamandaraḥ || 29 ||
[Analyze grammar]

avastvidamidaṃ vastu yasyeti kalanāmalam |
hṛdi tasya kusandehajālikā jvalitādhikam || 30 ||
[Analyze grammar]

idamitthaṃ jagaditi jñātaṃ yena munīśvara |
sa yatra yāti kārpaṇyaṃ jagatastanna labhyate || 31 ||
[Analyze grammar]

vicitrākulakallolājjaḍāvṛttivivartitāt |
tvatprasādena bhagavaṃstīrṇāḥ smo bhavasāgarāt || 32 ||
[Analyze grammar]

sampadāmavadhirjñāto dṛṣṭaḥ sīmānta āpadām |
sarvasāreṣvadīnāḥ smaḥ pūrṇāḥ smaḥ parameśvarāḥ || 33 ||
[Analyze grammar]

parāmabhedyāmaparairdalitāśāmataṅgajām |
saṃsārasamare samyagdhīratāmāgataṃ manaḥ || 34 ||
[Analyze grammar]

parigalitavikalpatāmupetaṃ pragalitavāñchamadīnasārasattvam |
trijagati jayati prasiddharūpaṃ pramuditamantaranuttaraṃ mano me || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 47

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: