Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

niyatinṛttaṃ nāma sargaḥ |
dvicatvāriṃśaḥ sargaḥ |
īśvaraḥ |
eṣa devaḥ sa paramaḥ pūjya eṣa sadā satām |
cinmātramanubhūtātmā sarvagaḥ sarvasaṃśrayaḥ || 1 ||
[Analyze grammar]

ghaṭe paṭe vaṭe kuḍye śakaṭe vānare sthitaḥ |
śivo haro harirbrahmā śakro vaiśravaṇo yamaḥ || 2 ||
[Analyze grammar]

bahirantaśca sarvātmā sadā svātmā subuddhibhiḥ |
dvividhena krameṇaiṣa bhagavānparipūjyate || 3 ||
[Analyze grammar]

bahistāvanmahābuddhe krameṇa paripūjyate |
yena taṃ śṛṇu tattvajña śroṣyasyantaḥkramaṃ tataḥ |
pūjākrameṣu sarveṣu neha dārbhaṃ pavitrakam || 4 ||
[Analyze grammar]

pūjanaṃ dhyānamevātra dhyānamevātra pūjanam |
tasmāttribhuvanādhāre nityaṃ dhyānena pūjayet || 5 ||
[Analyze grammar]

cidrūpaṃ sūryalakṣābhaṃ samastābhāsabhāsanam |
antassthacitprakāśaṃ svamahantāsāramāśrayet || 6 ||
[Analyze grammar]

apāraparamākāśavipulābhogakandharam |
anantādhaspadākāśakośapādasaroruham || 7 ||
[Analyze grammar]

anantadiktaṭābhogabhujamaṇḍalamaṇḍitam |
nānāvidhamahālokagṛhītaparamāyudham || 8 ||
[Analyze grammar]

hṛtkośakoṇaviśrāntabrahmāṇḍaughaparamparam |
prakāśaparamākāśapāragāpāravigraham || 9 ||
[Analyze grammar]

brahmendraharirudreśapramukhāmamarādikām |
imāṃ bhūtaśriyaṃ tasya romālīṃ paricintayet || 10 ||
[Analyze grammar]

vividhārambhakāriṇyastrijagadyantrarajjavaḥ |
icchādyāśśaktayaḥ sarvāścintanīyāśśarīragāḥ || 11 ||
[Analyze grammar]

anantaikapadādhāraḥ sattāmātraikavigrahaḥ |
vivartitajagajjālaḥ kālo'sya dvārapālakaḥ || 12 ||
[Analyze grammar]

saśailabhuvanābhogamidaṃ brahmāṇḍamaṇḍalam |
dehakoṇe'sya kasmiṃścitsvāṅgāvayavatāṃ gatam || 13 ||
[Analyze grammar]

vicintayenmahādevaṃ sahasracaraṇekṣaṇam |
sahasraśirasaṃ śāntaṃ sahasrabhujabhūṣaṇam || 14 ||
[Analyze grammar]

sarvatrekṣaṇaśaktyāḍhyaṃ sarvato ghrāṇaśaktigam |
sarvatra sparśanamayaṃ sarvato rasanānvitam || 15 ||
[Analyze grammar]

sarvatra śravaṇākīrṇaṃ sarvatra manasānvitam |
sarvato mananātītaṃ sarvatra paramaṃ śivam || 16 ||
[Analyze grammar]

sarvadā sarvakartāraṃ sarvasaṅkalpitārthadam |
sarvabhūtāntarālasthaṃ sarvaṃ sarvaikasādhanam || 17 ||
[Analyze grammar]

iti sañcintya deveśamarcayedvidhivattataḥ |
vidhānamarcanasyedaṃ śṛṇu brahmavidāṃ vara || 18 ||
[Analyze grammar]

devaṃ svasaṃvidātmānaṃ nopahāreṇa pūjayet |
na dīpena na dhūpena na puṣpavibhavārpaṇaiḥ || 19 ||
[Analyze grammar]

nānnadānādidānena na candanavilepanaiḥ |
na ca kuṅkumakarpūrairbhogaiścitrairna cetaraiḥ || 20 ||
[Analyze grammar]

nityamakleśalabhyena śītalenāvināśinā |
ekenaivāmṛtenaiṣa bodhena svena pūjyate || 21 ||
[Analyze grammar]

etadeva paraṃ dhyānaṃ pūjaiṣaiva parā smṛtā |
yadanāratamantassthaśuddhacinmātravedanam || 22 ||
[Analyze grammar]

paśyañchṛṇvan spṛśañjighrannaśnan gacchan svapañchvasan |
pralapanvisṛjan gṛhṇañchuddhasaṃvinmayo bhavet || 23 ||
[Analyze grammar]

dhyānāmṛtena sampūjyaḥ svayamātmāyamīśvaraḥ |
paramāsvādayuktena muktena kusumehitaiḥ || 24 ||
[Analyze grammar]

dhyānopahāra evātmadhyānaṃ hyasya samīhitam |
dhyānamarghyaṃ ca pādyaṃ ca śuddhasaṃvedanātmakam || 25 ||
[Analyze grammar]

dhyānasaṃvedanaṃ puṣpaṃ dhūpaṃ dīpaṃ paraṃ viduḥ |
vinā tenetareṇāyamātmā labhyata eva no || 26 ||
[Analyze grammar]

dhyānātprasādamāyātaḥ sarvalokasukhaśriyam |
ayamātmā mune bhuṅkte dehe bhūpo gṛhe yathā || 27 ||
[Analyze grammar]

dhyānenānena sumune nimeṣāṃstu trayodaśa |
pūrṇo'pi pūjayatvīśaṃ gopradānaṃ labheta vai || 28 ||
[Analyze grammar]

pūjayitvā nimeṣāṇāṃ śatamekamiti prabhum |
aśvamedhasya yajñasya phalamāpnoti mānavaḥ || 29 ||
[Analyze grammar]

dhyānabalyupahāreṇa svayamātmānamātmanā |
ghaṭikāṃ pūjayed yastu rājasūyaṃ labheta saḥ || 30 ||
[Analyze grammar]

madhyāhnapūjanāditthaṃ rājasūyaikalakṣabhāk |
divasaṃ pūjayitvaivaṃ pare dhāmni vasennaraḥ || 31 ||
[Analyze grammar]

eṣo'sau paramo yoga eṣā sā paramā kriyā |
bāhyasampūjanaṃ proktametaduttamamātmanaḥ || 32 ||
[Analyze grammar]

etatpavitramakhilāghavināśahetuṃ yastvācariṣyati naraḥ kṣaṇamapyakhinnaḥ |
taṃ vandayiṣyati surāsuralokapūgaḥ prāptāspadaṃ jagati māmiva lokasāram || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 42

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: