Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

devatānirṇayo nāma sargaḥ |
catvāriṃśaḥ sargaḥ |
īśvaraḥ |
tataṃ cidrūpamevaikaṃ sarvasattāntarasthitam |
svānubhūtimayaṃ śuddhaṃ devaṃ rudreśvarā viduḥ || 1 ||
[Analyze grammar]

bījaṃ samastabījānāṃ sāraṃ saṃsārasaṃsṛteḥ |
karmaṇāṃ paramaṃ karma ciddhātuṃ viddhi nirmalam || 2 ||
[Analyze grammar]

kāraṇaṃ kāraṇaughānāmakāraṇamanābilam |
bhāvanaṃ bhāvanāṃśānāmabhāvyamabhavātmakaṃ || 3 ||
[Analyze grammar]

cetanaṃ cetanaughānāṃ cetanātmani cetitam |
acetyacetanaṃ cetyaṃ paramaṃ bhūribhāsanam || 4 ||
[Analyze grammar]

ālokālokamamalamanālokyamalokajam |
abījaṃ jīvabījaughaṃ cidghanaṃ vimalaṃ viduḥ || 5 ||
[Analyze grammar]

asatyaṃ sanmayaṃ śāntaṃ satyāsatyavivarjitam |
mahāsattādisantānaṃ cinmātraṃ viddhi netarat || 6 ||
[Analyze grammar]

svayaṃ bhavati rāgātmā rañjako rañjanaṃ rajaḥ |
svayamākāśamapyāśu kuḍyaṃ bhavati maṇḍitam || 7 ||
[Analyze grammar]

asmiṃścittejasi sphāre jaganmarumarīcayaḥ |
sphuritāḥ prasphuriṣyanti prasphuranti ca koṭiśaḥ || 8 ||
[Analyze grammar]

svasattāmātrasampannamidamasmin svatejasi |
na kiñcidapi sampannamanyadauṣṇyādivānale || 9 ||
[Analyze grammar]

garbhīkṛtamahāmeruṃ paramāṇumamuṃ viduḥ || 10 ||
[Analyze grammar]

garbhīkṛtamahākalpo nimeṣo'yamudāhṛtaḥ |
ākrāntakalpenānena na santyaktā nimeṣatā || 11 ||
[Analyze grammar]

vālāgrakādapyaṇunā vyāptānenākhilā mahī |
saptābdhivalayāpyurvī nāsyāntamadhigacchati || 12 ||
[Analyze grammar]

akurvanneva saṃsāraracanāṃ kartṛtāṃ gataḥ |
kurvanneva mahākarma na karotyeva kiñcana || 13 ||
[Analyze grammar]

dravyamapyeva nirdravyo nirdravyo'pi hi dravyavat |
akāyo'pi mahākāyo mahākāyo'pyakāyavān || 14 ||
[Analyze grammar]

adyāpyeṣa sadā prātaḥ prātarapyadyatāṃ gataḥ |
na cāyamadya na prātastvadya prātaśca vā sadā || 15 ||
[Analyze grammar]

huṇḍubhillighale mattaśulupiṇṭhilisālaghe |
vellighillisalāvolalāsaguggulusussunī || 16 ||
[Analyze grammar]

ityādyanarthakaṃ vākyaṃ tathā satyaṃ sa eva ca |
na tadasti na yatsa syānna tadasti na yattvasau || 17 ||
[Analyze grammar]

yasmai sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataśca yaḥ |
yaśca sarvamayo nityaṃ tasmai sarvātmane namaḥ || 18 ||
[Analyze grammar]

pattrāntarālagahanena vilāsavatyā helāvilolaghanagarjitayā malena |
mallena mallapadamālitamālavānāṃ lakṣmīlatāvivalitā valiteva puṣṭiḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 40

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: