Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

parameśvaropadeśo nāma sargaḥ |
ekonacatvāriṃśaḥ sargaḥ |
vasiṣṭhaḥ |
tato muhūrtena haro gaurīkamalinīsaraḥ |
madvikāsonmukhaḥ svairaṃ vikāsaṃ bahirādade || 1 ||
[Analyze grammar]

dṛktrayaṃ darśayāmāsa mukhātkālavaśoditam |
rodassamudgakādarkaratnarāśimivoditam || 2 ||
[Analyze grammar]

akāladvādaśādityadinatejaḥ sa saṃharan |
niśāmanāśayaṃśceṣadīśo māmāha mānitam || 3 ||
[Analyze grammar]

mune mananamāhūya svasattaivāśu mīyatām |
tvamarthamāharāhāryaṃ pavanaḥ spandatāmiva || 4 ||
[Analyze grammar]

draṣṭavyamiha yatkiñcittaddṛṣṭaṃ kiṃ śamabhramaiḥ |
na hi heyamupādeyaṃ veha paśyāmi tadvidaḥ || 5 ||
[Analyze grammar]

śāntyaśāntimayānetānvikalpān galitānasi |
vibuddhavānyathāsthityā tvaṃ tvameva bhavātmadṛk || 6 ||
[Analyze grammar]

imāṃ dṛśyadaśāmāśu bālabodhāya vā punaḥ |
samāśritya maduktaṃ tvaṃ śṛṇu tūṣṇīṃsthitena kim || 7 ||
[Analyze grammar]

ityuktvā bāhyabodhasthaṃ māmavekṣya triśūladhṛt |
kurvanprāharadajyotsnāsarasīnduṃ sitotpalam || 8 ||
[Analyze grammar]

īśvaraḥ |
audāsīnyena dehānāṃ citsvaspandeṣu kāraṇam |
tadātmanāmatattvānāṃ śūnyaṃ khamiva bhūruhām || 9 ||
[Analyze grammar]

citā sañcetyate deho na tu sañcālyate kvacit |
prabhurdraṣṭaiva bhavati kartā bhavati karmakṛt || 10 ||
[Analyze grammar]

prāṇenedaṃ dehagehaṃ parisphurati yantravat |
prāṇahīnaṃ parispandaṃ tyaktvā tiṣṭhati mūkavat || 11 ||
[Analyze grammar]

cālanī pāvanī śaktiśśaktiḥ saṃvedanī citeḥ |
sāmūrtā khādapi svacchā svasattaivātra kāraṇam || 12 ||
[Analyze grammar]

vinaśyataḥ prāṇadehau viyogātmaka eva ca |
cidātmā khādapi svaccho na vinaśyati kiṃ bhramaiḥ || 13 ||
[Analyze grammar]

manaḥprāṇamaye dehe cittattvaṃ parirājate |
makure cāmalābhāse pratibimbaṃ pravartate || 14 ||
[Analyze grammar]

sadapyagragataṃ vastu pratibimbakriyāṃ prati |
yathā nāsti malopete makure munināyaka || 15 ||
[Analyze grammar]

tathā nāsti gataprāṇe vidyamāne'pi dehake |
sarvagāpi cidanyūnā bodhaspandādikaṃ prati || 16 ||
[Analyze grammar]

bodhātkalaṅkavikalā cideva paramā śivam |
vidurdevaṃ tadabhyāsaṃ sarvasattārthadaṃ tathā || 17 ||
[Analyze grammar]

sa hariḥ sa śivaḥ so'jaḥ sa brahmā sa sureśvaraḥ |
anilānalacandrārkavapuḥ sa parameśvaraḥ || 18 ||
[Analyze grammar]

sa eva sarvagātmātmā citsaṃviccetanaḥ smṛtaḥ |
deveśo dehabhṛddhātā devadevo divaspatiḥ || 19 ||
[Analyze grammar]

mahācitaḥ samullāsātsamudyantīva kecana |
ye nāma te jagatyete brahmaviṣṇuharādayaḥ |
kaṇāstaptāyasa iva vāridheriva bindavaḥ || 20 ||
[Analyze grammar]

teṣvīṣadbhramabhūteṣu jāteṣviva parātpadāt |
sthiteṣu bhramabījeṣu kalpanājālakartṛṣu || 21 ||
[Analyze grammar]

sahasraśataśākheyamavidyodeti pīvarī |
vedavedārthadevādijīvajālajaṭāvatī || 22 ||
[Analyze grammar]

tatastvasyā anantāyāḥ prasṛtāyāḥ punaḥ punaḥ |
sampannadeśakālāyāḥ kṣamaḥ syādvarṇanāsu kaḥ || 23 ||
[Analyze grammar]

brahmaviṣṇuharādīnāṃ mato yaḥ paramaḥ pitā |
mūlabījaṃ mahādevaḥ pallavānāmiva drumaḥ || 24 ||
[Analyze grammar]

sa brahmatattvādyabhidhaḥ sarvasaṃvedanaikakṛt |
sarvasattāprado bhāsvānvandyo'bhyarcyaśca tadvidām || 25 ||
[Analyze grammar]

pratyakṣavastuviṣayaḥ sarvatraiva sadoditaḥ |
saṃvedanātmakatayā gatayā sarvagocaram || 26 ||
[Analyze grammar]

na tasyāhvānamantrādi kiñcidevopayujyate |
nityāhūtaḥ sa sarvastho labhyate sarvataḥ svacit || 27 ||
[Analyze grammar]

yāṃ yāṃ vastudaśāṃ yāsi tata eva mune śivam |
svarūpaṃ samavāpnoṣi rūpālokamanodṛśā || 28 ||
[Analyze grammar]

ādyaṃ pūjyaṃ namaskāryaṃ stutyamarghyaṃ sureśvaram |
enaṃ taṃ viddhi vedyānāṃ sīmāntaṃ mahatāmapi || 29 ||
[Analyze grammar]

evamātmānamālokya jarāśokabhayāpaham |
sambhṛṣṭabījavajjanturna bhūyaḥ parirohati || 30 ||
[Analyze grammar]

sakalajantuṣu jantupadapradaṃ viditamādyamupāsya yatavrata |
tvamajamātmamayaṃ paramaṃ padaṃ bhavasi kiṃ parimajjasi dṛṣṭiṣu || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 39

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: