Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

bhusuṇḍotpattirnāma sargaḥ |
viṃśaḥ sargaḥ |
caṇḍakaḥ |
sarvaratnagaṇādhāraḥ samastasurasaṃśrayaḥ |
astyameyamahotsedho merurnāma mahīdharaḥ || 1 ||
[Analyze grammar]

calaccandrārkadīpasya bhūtavṛndakalatriṇaḥ |
brahmāṇḍamaṇḍapasyāsya stambhaḥ kanakanirmitaḥ || 2 ||
[Analyze grammar]

sauvarṇaścandravīṭārthaṃ ratnāḍhyaśśikharāṅguliḥ |
dhvanaddvīpābdhivalayo bhuvevonnāmito bhujaḥ || 3 ||
[Analyze grammar]

vṛtaḥ kulādrisāmantairjambudvīpāsane sthitaḥ |
rājā candrārkanayane bhramayañchailasaṃsadi || 4 ||
[Analyze grammar]

tāraughamālatīmālyo digdaśaikāmbarāmbaraḥ |
nāgadvitayasaṃsthātmā nākanāyakabhūṣaṇaḥ || 5 ||
[Analyze grammar]

digaṅganābhirabhito ramyābhiḥ purabhūṣaṇaiḥ |
pṛṣanniṣṣyandibhiśśītairvījito ghanacāmaraiḥ || 6 ||
[Analyze grammar]

ṣoḍaśāsya sahasrāṇi yojanānāmadhaḥ kṣiteḥ |
sthitāḥ pādāḥ prapūjyante nānāsuramahoragaiḥ || 7 ||
[Analyze grammar]

aśītistu sahasrāṇi deho'syārkendulocanaḥ |
pūjyate nākasadanaiḥ suragandharvakinnaraiḥ || 8 ||
[Analyze grammar]

caturdaśavidhānyenaṃ gṛhasthamiva bandhavaḥ |
upajīvanti bhūtāni mitho'dṛṣṭapurāspadam || 9 ||
[Analyze grammar]

asya tvīśānadigbhāge padmarāgamayaṃ bṛhat |
vidyate śṛṅgamaparo divākara ivoditaḥ || 10 ||
[Analyze grammar]

tasyāsti pṛṣṭhe bhūtaughavṛtaḥ kalpatarurmahān |
jagataśśikharādarśe pratibimbamiva sthitaḥ || 11 ||
[Analyze grammar]

tasyāsti dakṣiṇaskandhe śākhā kanakapallavā |
ratnastabakanīrandhrā candrabimbābhasatphalā || 12 ||
[Analyze grammar]

tatra nīḍaṃ mayā pūrvaṃ kṛtamāsītsphuranmaṇi |
devyāṃ dhyānaniṣaṇṇāyāṃ yasmin kila rame sutāḥ || 13 ||
[Analyze grammar]

ratnapuṣpadalacchannaṃ rasāyanaphalānvitam |
cintāmaṇiśalākābhirvihitālindasaṃsthiti || 14 ||
[Analyze grammar]

buddhipūrvasamācāraiḥ sampūrṇaṃ kākaputrakaiḥ |
śītalābhyantaraṃ hṛdyaṃ pūritaṃ kusumotkaraiḥ || 15 ||
[Analyze grammar]

tadgacchata sutā nīḍaṃ durgaṃ nākasadāmapi |
bhogaṃ mokṣaṃ ca tatrasthā nirvighnaṃ samavāpsyatha || 16 ||
[Analyze grammar]

ityuktvāsmānpitā tatra cucumbābhyāliliṅga ca |
dadau devyai yadānītamasmabhyaṃ ca tadāmiṣam || 17 ||
[Analyze grammar]

tadbhuktvā caraṇau devyāḥ pituścaivābhivandya ca |
vindhyakacchādvayaṃ tasmātsthānādālambusātplutāḥ || 18 ||
[Analyze grammar]

krameṇākāśamullaṅghya nirgatyāmbudakoṭaraiḥ |
pavanaskandhamāruhya vanditavyomacāriṇaḥ || 19 ||
[Analyze grammar]

parihṛtya dinādhīśaṃ lokāntarapurādgatāḥ |
svargamullaṅghya yātāḥ smo brahmalokaṃ munīśvara || 20 ||
[Analyze grammar]

praṇāmapūrvaṃ tatraitad yathāvastu piturvacaḥ |
mātre ca bhagavatyai ca brāhmyai cāśu nivedya ha || 21 ||
[Analyze grammar]

tābhyāṃ sasnehamāliṅgya gacchathetyājñayaidhitāḥ |
vayaṃ kṛtanamaskārā brahmalokādvinirgatāḥ || 22 ||
[Analyze grammar]

ullaṅghya lokapālānāṃ purīstapanabhāsurāḥ |
ākāśagāmino lolāḥ pavanaskandhacāriṇaḥ || 23 ||
[Analyze grammar]

imaṃ kalpataruṃ prāpya nijaṃ nīḍaṃ praviśya ca |
nirastabādhaṃ tiṣṭhāmo mune maunamavasthitāḥ || 24 ||
[Analyze grammar]

jātā yathā vayamime sthitimāgatāśca samprāptabodhamupaśāntadhiyo yathā ca |
etattaduktamavikhaṇḍamalaṃ mayā te śeṣeṇa māṃ samanuśādhi mahānubhāva || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 20

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: