Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

mātṛvyavahāravarṇanaṃ nāma sargaḥ |
ekonaviṃśaḥ sargaḥ |
bhusuṇḍaḥ |
ityutsave vartamāne tāsāṃ vāhāsta uttamāḥ |
tathaiva mattā jahasurnanṛtuḥ papurapyasṛk || 1 ||
[Analyze grammar]

tatra kāntāsavonmattāḥ kvacinnanṛturambare |
rathahaṃsyaḥ sitā brāhmyaḥ kākaścālambusārathaḥ || 2 ||
[Analyze grammar]

nṛtyantīnāṃ tu haṃsīnāṃ pibantīnāṃ tathāsavam |
velevābdhitaṭīnāṃ tu ratiḥ samyagajāyata || 3 ||
[Analyze grammar]

sañjātaratayo mattāḥ sarvā haṃsyaḥ krameṇa tāḥ |
remire tena kākena caṇḍakākhyena vai tadā || 4 ||
[Analyze grammar]

saptānāṃ bālahaṃsīnāṃ dayito vāyasastvasau |
krameṇāramataikatra yāvadanyo'nyamīpsitam || 5 ||
[Analyze grammar]

atha tā garbhadhāriṇyo babhūvuratitoṣitāḥ |
devyaśca kṛtanṛttāstāḥ praśāntamadatāṃ yayuḥ || 6 ||
[Analyze grammar]

dadurodanatāṃ yātāmīśvarāya priyāmumām |
bhojanāya mahāmāyā devyastāśśūlapāṇaye || 7 ||
[Analyze grammar]

priyā me bhojane dattetyevaṃ ca śaśiśekharaḥ |
buddhvā babhūva ruṣito yadā mātṛgaṇaṃ prati || 8 ||
[Analyze grammar]

tadā tāstāṃ samutpādya svāṅgadānena vai punaḥ |
dadurbhūyovivāhena pārvatīmindumaulaye || 9 ||
[Analyze grammar]

tato devyo haraścaiva parivārastathaitayoḥ |
sarve santuṣṭamanasaḥ svāṃ svāmupayayurdiśam || 10 ||
[Analyze grammar]

antarvatnyo babhūvustā brāhmyo haṃsyo munīśvara |
vṛttāntaṃ kathayāmāsurbrāhmyā devyā yathāsthitam || 11 ||
[Analyze grammar]

he vatsāḥ sāmprataṃ garbhavatyo me rathakarmaṇi |
na samarthā bhavatyo'pi svairaṃ carata sāmpratam || 12 ||
[Analyze grammar]

iti garbhālasā haṃsīrmuktvā devī dayāparā |
nirvikalpe samādhāne brāhmī tasthau yathāsukham || 13 ||
[Analyze grammar]

atha nābhisarojāte vairiñce kamalākare |
garbhālasā vicerustā rājahaṃsyo munīśvara || 14 ||
[Analyze grammar]

evaṃ vipakvagarbhāstā nābhīkamalapallave |
suvate sma mṛdūnyaṇḍānyatha vallya ivāṅkurān || 15 ||
[Analyze grammar]

tāni kālaṃ samāsādya tatrāṇḍānyekaviṃśatiḥ |
garbhākrāntyā dvidhā jagmurbrahmāṇḍānīva sāravaṃ || 16 ||
[Analyze grammar]

aṇḍebhyastebhya evaṃ hi jātā vayamime mune |
bhrātaraścaṇḍatanayā vāyasā ekaviṃśatiḥ || 17 ||
[Analyze grammar]

te sma jātā gatā vṛddhiṃ tasmin kamalapallave |
sañjātapakṣāḥ sampannā gaganoḍḍayanakṣamāḥ || 18 ||
[Analyze grammar]

mātṛbhiḥ saha haṃsībhirbrāhmī bhagavatī tataḥ |
ciramārādhitā samyaksamādhiviratā satī || 19 ||
[Analyze grammar]

prasādaparayā kāle bhagavatyā tataḥ svayam |
tathāṅgānugṛhītāḥ smo yathā muktā vayaṃ sthitāḥ || 20 ||
[Analyze grammar]

santṛptamanasaśśāntā ekānte dhyānasaṃsthitau |
tiṣṭhāma iti niścitya pituḥ pārśvaṃ vayaṃ gatāḥ || 21 ||
[Analyze grammar]

āliṅgitāstataḥ pitrā pūjitālambusā vayam |
tayā dṛṣṭāḥ prasādena saṃsthitāstatra saṃyatāḥ || 22 ||
[Analyze grammar]

caṇḍakaḥ |
putrāḥ kaccidaparyantādvāsanāsūtrasūmbhitāt |
bhavanto nirgatā nūnamasmātsaṃsārajālakāt || 23 ||
[Analyze grammar]

no cedvayaṃ bhagavatīṃ tadimāṃ bhṛtyavatsalām |
prārthayāmo yathā yūyaṃ bhavata jñānapāragāḥ || 24 ||
[Analyze grammar]

kākāḥ |
tāta jñātamalaṃ jñeyaṃ brāhmyā devyāḥ prasādataḥ |
kiṃ tvekāntasthiteḥ sthānamabhivāñchāma uttamam || 25 ||
[Analyze grammar]

caṇḍakaḥ |
śṛṇuta vigatadoṣaṃ pāvanaṃ sthānamagryaṃ sthirataramayi putrā nīḍakāmāḥ pravakṣye |
vyapagatabhayamohaṃ śāntasarvapracāraṃ nivasata ciratṛptā yatra niśśaṅkamuccaiḥ || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 19

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: