Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

viśrāntidṛḍhīkaraṇaṃ nāma sargaḥ |
tṛtīyaḥ sargaḥ |
vasiṣṭhaḥ |
bhāvi bhūritaraṅgāṇāṃ payo vṛndamivāntare |
yā cidvahatyanantāni jagantyanagha sā bhavān || 1 ||
[Analyze grammar]

bhava bhāvanayā mukto bhāvābhāvavivarjitaḥ |
cidātman saṃsthitāḥ kveva vada te vāsanādayaḥ || 2 ||
[Analyze grammar]

jīvo'yaṃ vāsanādīdamiti citkacati svataḥ |
itaroktyarthayoratra kaḥ prasaṅgo'tha varṇyatām || 3 ||
[Analyze grammar]

mahātaralagambhīrabhāsurātmaṃścidarṇava |
rāmābhidho'si stimitaḥ samaḥ somyo'si somavat || 4 ||
[Analyze grammar]

yathā na bhinnamanalādauṣṇyaṃ saugandhyamambujāt |
kārṣṇyaṃ kajjalataśśauklyaṃ himānmādhuryamikṣutaḥ || 5 ||
[Analyze grammar]

ālokaśca prakāśāṅgādanubhūtistathā citeḥ |
jalādvīciścidātmanbhościtsvabhāvāttathā jagat || 6 ||
[Analyze grammar]

cito na bhinno'nubhavo bhinno nānubhavādaham |
na matto bhidyate jīvo na jīvādbhidyate manaḥ || 7 ||
[Analyze grammar]

manaso nendriyaṃ bhinnaṃ pṛthagdehaśca nendriyāt |
na śarīrājjagadbhinnaṃ jagato nānyadasti hi || 8 ||
[Analyze grammar]

evaṃ pravartitamiva mahācakramidaṃ ciram |
na ca pravartitaṃ kiñcinna ca śīghraṃ ca no ciram || 9 ||
[Analyze grammar]

nānevedamanānaiva sarvamekamakhaṇḍitam |
vidyate vyomani vyoma nakasmiṃścinnakiñcana || 10 ||
[Analyze grammar]

śūnye śūnyaṃ samucchūnaṃ brahma brahmaṇi bṛṃhitam |
satyaṃ vijṛmbhate satye pūrṇe pūrṇamavasthitam || 11 ||
[Analyze grammar]

rūpālokamanaskārān kurvannapi na kiñcana |
jñaḥ karotyanupādeyānupādeye hi kartṛtā || 12 ||
[Analyze grammar]

yadupādeyabuddhyāttaṃ tadduḥkhāya sukhāya vā |
bhāvābhāvairanādeyamakartṛ sukhaduḥkhayoḥ || 13 ||
[Analyze grammar]

yathā nānāpyanānaiva khaṃ khe vārīva vārgaṇaḥ |
sārthako'pyatiśūnyātmā tathātmajagatoḥ kramaḥ || 14 ||
[Analyze grammar]

antarvyomāmalo bāhye samyagācāracañcuraḥ |
harṣāmarṣavikāreṣu kāṣṭhaloṣṭasamasthitiḥ || 15 ||
[Analyze grammar]

ya evātitarāṃ śatrurmatsarī māraṇodyataḥ |
tamevākṛtrimaṃ mitraṃ yaḥ paśyati sa paśyati || 16 ||
[Analyze grammar]

samūlakāṣaṃ kaṣati nadīvega iva drumam |
yaḥ sauhṛdaṃ matsaraṃ ca sa harṣāmarṣadoṣahā || 17 ||
[Analyze grammar]

rāgadveṣavikārāṇāṃ svarūpaṃ cenna bhāvyate |
te tu santo'pyasadrūpāḥ sevitā apyasevitāḥ || 18 ||
[Analyze grammar]

yasya nāhaṅkṛto bhāvo yasya buddhirna lipyate |
hatvāpi sa imāṃl lokānna hanti na nibadhyate || 19 ||
[Analyze grammar]

yannāsti tasya sadbhāvapratipattirudāhṛtā |
māyaiva sā parijñānādeva naśyatyasaṃśayam || 20 ||
[Analyze grammar]

nissnehadīpavacchānto yasyāntarvāsanārasaḥ |
tena citraṃ kṛtaṃ naiva jitaṃ jñenāpi kāriṇā || 21 ||
[Analyze grammar]

yasyānupādeyamidaṃ samastaṃ padārthajātaṃ sadasaddaśāsu |
na duḥkhadāhāya sukhāya naiva sa mukta eveha sajīva eva || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 3

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: