Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

brahmaikatāpratipādanaṃ nāma sargaḥ |
caturthaḥ sargaḥ |
vasiṣṭhaḥ |
mano buddhirahaṅkāra indriyādi tathānagha |
acetyacinmayaṃ sarvaṃ kva te jīvādayaḥ sthitāḥ || 1 ||
[Analyze grammar]

ekenaivātmanā dattā nānātā yā mahātmanā |
viddhi tāṃ tvamanānātāṃ hemnaḥ kaṭakatāmiva || 2 ||
[Analyze grammar]

yāvadajñānasammohastāvatsaṃsāracittakam |
ajñānasaṅkṣaye jāte kva cetyaṃ cittakaṃ ca vā || 3 ||
[Analyze grammar]

adhyātmavidyābhyasanājjāḍyameti kṣayaṃ tathā |
hutāśasevanādantarjāḍyaṃ jalakṛtaṃ yathā || 4 ||
[Analyze grammar]

bhogatṛṣṇāviṣāveśo yadaivopaśamaṃ gataḥ |
tadaiva naṣṭamajñānamāndhyaṃ dhvāntakṣayādiva || 5 ||
[Analyze grammar]

adhyātmaśāstramantreṇa tṛṣṇāviṣaviṣūcikā |
kṣīyate bhāvitenāntaśśaradā mihikā yathā || 6 ||
[Analyze grammar]

maurkhye kṣīṇe kṣataṃ viddhi cittaṃ rāma sabāndhavam |
vilīne'mbudhare vyomni jāḍyaṃ śāmyatyavighnataḥ || 7 ||
[Analyze grammar]

acittatvaṃ gate citte kṣīyate vāsanābhramaḥ |
hāramuktāsamāveśaśchinne tantāvivānagha || 8 ||
[Analyze grammar]

na ghanāghavighātāya śāstrārthaṃ bhāvayanti ye |
krimikīṭatvabhogāya cetasaḥ sammilanti te || 9 ||
[Analyze grammar]

tava tāmarasākārakāntalocana lolatā |
śāntā maurkhyakṛtā vātacalatā saraso yathā || 10 ||
[Analyze grammar]

sthiratāmupayāto'si bhāvābhāvavivarjite |
pade paramavistāre nabhasīva prabhañjanaḥ || 11 ||
[Analyze grammar]

manye madvacanairbodhamāyāto'si raghūdvaha |
vitatājñānanidrāto nidrātaḥ paṭahairiva || 12 ||
[Analyze grammar]

sāmānye'pi lagantyeva manye kulagurorgiraḥ |
atyudāramatau rāma na laganti kathaṃ tvayi || 13 ||
[Analyze grammar]

yatropādeyavākyatvaṃ bhāvitaṃ svena cetasā |
tadvaco'ntarviśatyuccaistapte kṣetre yathā payaḥ || 14 ||
[Analyze grammar]

vayamiha hi mahānubhāva nityaṃ kulaguravo guravo raghūdvahānām |
taduditamidamāśu kāryamārya sphuṭavacanaṃ hṛdi hāravattvayeti || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 4

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: