Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

saṃsārasāgarayoḥ sāmyapratipādanaṃ nāma sargaḥ |
saptasaptatitamaḥ sargaḥ |
rāmaḥ |
samāsena mune bhūyo dṛṣṭatattvacamatkṛtim |
kathayodāravṛttānte kaste vacasi tṛpyati || 1 ||
[Analyze grammar]

vasiṣṭhaḥ |
jīvanmuktasya bahudhā kathitaṃ lakṣaṇaṃ mayā |
bhūyo'pi ca mahābāho kathyamānamidaṃ śṛṇu || 2 ||
[Analyze grammar]

suṣuptavadidaṃ nityaṃ paśyatyapagataiṣaṇaḥ |
asadrūpaṃ ivāsaktaḥ sarvatrākhilamātmavān || 3 ||
[Analyze grammar]

kaivalyamiva samprāptaḥ parisuptamanā iva |
ghūrṇamāna ivānandī tiṣṭhatyadhigatātmadṛk || 4 ||
[Analyze grammar]

na dattamapyupādatte gṛhītamapi pāṇinā |
antarmukhatayodāttarūpayā samayā dhiyā || 5 ||
[Analyze grammar]

yantraputrakasañcāra itīmaṃ janatākramam |
antassaṃlīnayā dṛṣṭyā paśyan hasati śāntadhīḥ || 6 ||
[Analyze grammar]

nāpekṣate bhaviṣyacca vartamāne na tiṣṭhati |
na saṃsmaratyatītaṃ ca sarvameva karoti ca || 7 ||
[Analyze grammar]

suptaḥ prabuddho bhavati prabuddho'pi ca suptavat |
sarvakarmakaro'pyantarna karotīva kiñcana || 8 ||
[Analyze grammar]

antaḥ sarvaparityāgī nityamantaraneṣaṇaḥ |
kurvannapi bahiḥ kāryaṃ sarvamevāvatiṣṭhate || 9 ||
[Analyze grammar]

bahiḥ prakṛtasarveho yathāprāptakriyonmukhaḥ |
svakarmakramasamprāptadvandvakāryānuvṛttimān || 10 ||
[Analyze grammar]

samagrasukhabhogātmā sarvāśāsviva saṃsthitaḥ |
karotyakhilakarmāṇi tyaktakartṛtvavibhramaḥ || 11 ||
[Analyze grammar]

udāsīnavadāsīnaḥ prakṛtikramakarmasu |
nābhivāñchati na dveṣṭi na śocati na hṛṣyati || 12 ||
[Analyze grammar]

anubandhaparo jantāvasaṃsaktena cetasā |
bhakte bhaktasamācāraśśaṭhe śaṭha iva sthitaḥ || 13 ||
[Analyze grammar]

bālo bāleṣu vṛddheṣu vṛddho vīreṣu vīryavān |
yuvā yauvanavṛtteṣu duḥkhiteṣu tu duḥkhitaḥ || 14 ||
[Analyze grammar]

pravṛttavākpuṇyakatho dainyādapagatāśayaḥ |
dhīradhīruditānandaḥ peśalaḥ puṇyakīrtanaḥ || 15 ||
[Analyze grammar]

prājñaḥ prasannamadhuraḥ pūrṇaḥ supratibhodayaḥ |
nirastakhedadaurgatyaḥ sarvasmin snigdhabāndhavaḥ || 16 ||
[Analyze grammar]

udāracaritākāraḥ samaḥ saukhyamahodadhiḥ |
susnigdhaśśītalasparśaḥ pūrṇaścandra ivoditaḥ || 17 ||
[Analyze grammar]

na tasya sukṛtenārtho na bhogairna ca karmabhiḥ |
na duṣkṛtairna bhogānāṃ santyāgena na bandhubhiḥ || 18 ||
[Analyze grammar]

na kāryakaraṇārambhairna niṣkriyatayā tathā |
na bandhena na mokṣeṇa na pātālena no divā || 19 ||
[Analyze grammar]

yathāvastu yadā dṛṣṭaṃ jagadekamayātmakam |
tadā bandhavimokṣārthaṃ na kvacitkṛpaṇaṃ manaḥ || 20 ||
[Analyze grammar]

samyagjñānāgninā yasya dagdhā sandehajālikā |
niśśaṅkamalamuḍḍīnastasya cittavihaṅgamaḥ || 21 ||
[Analyze grammar]

yasya bhrāntivinirmuktaṃ manaḥ samarasaṃ sthitam |
sa nāstameti nodeti vyomavatsarvavṛttiṣu || 22 ||
[Analyze grammar]

mañjūṣāyāṃ niṣaṇṇasya yathā bālasya ceṣṭate |
aṅgāvalyanusandhānavarjitā jñasya vai tathā || 23 ||
[Analyze grammar]

ghūrṇan kṣīva ivānandī mandīkṛtapunarbhavaḥ |
anupādeyabuddhyā tu na smaratyakṛtaṃ kṛtam || 24 ||
[Analyze grammar]

sarvaṃ sarvaprakāreṇa gṛhṇāti ca jahāti ca |
anupādeyasarvārtho bālavacca viceṣṭate || 25 ||
[Analyze grammar]

sa tiṣṭhannapi kāryeṣu deśakālakriyākramaiḥ |
na kāryasukhaduḥkhābhyāṃ manāgapi hi gṛhyate || 26 ||
[Analyze grammar]

bahiḥ prakṛtasarvārtho'pyantaḥ punaranīhayā |
na sattāṃ yojayatyarthe na phalānyanudhāvati || 27 ||
[Analyze grammar]

nopekṣate duḥkhadaśāṃ na sukhāśāmapekṣate |
kāryodaye naiti mudaṃ kāryanāśe na khidyate || 28 ||
[Analyze grammar]

api śītarucāvarke sukṛṣṇe'pīndumaṇḍale |
apyadhaḥ prasaratyagnau vismayo'sya na jāyate || 29 ||
[Analyze grammar]

cidātmana imā itthaṃ prasphurantīha śaktayaḥ |
ityasyāścaryajāleṣu nābhyudeti kutūhalam || 30 ||
[Analyze grammar]

na dayādainyamādatte na krauryamanudhāvati |
na lajjāmanusandhatte nālajjatvaṃ ca gacchati || 31 ||
[Analyze grammar]

na kadācana dīnātmā noddhatātmā kadācana |
na pramatto na khinnātmā nodvigno na ca harṣavān || 32 ||
[Analyze grammar]

nāsya cetasi susphāre śaradambaranirmale |
kopādayaḥ pravartante nabhasīva navāṅkurāḥ || 33 ||
[Analyze grammar]

anāratapatajjātabhūtāyāṃ jagataḥ sthitau |
kva kathaṃ kila kāsya syātsukhitā duḥkhitātha vā || 34 ||
[Analyze grammar]

phenājavañjavībhāve jale bhūtakrame tathā |
kva kileha kutaḥ ko'ntaḥ prasaṅgaḥ sukhaduḥkhayoḥ || 35 ||
[Analyze grammar]

bhāvābhāvairaparyantairajasraṃ jantusambhavaiḥ |
na viṣīdanti nodyanti dṛṣṭasṛṣṭikramā narāḥ || 36 ||
[Analyze grammar]

nimeṣaṃ prati yāminyā yathānyāḥ svapnadṛṣṭayaḥ |
yathotpannavināśinyastathaitā lokadṛṣṭayaḥ || 37 ||
[Analyze grammar]

anāratasamutpattāvanāratavināśini |
kaḥ kramo dagdhasaṃsāre kāruṇyānandayoriha || 38 ||
[Analyze grammar]

śubhābhāvātsukhābhāve sthitiṃ yāte vilakṣaṇāḥ |
kīdṛśyaḥ kathamāyātāḥ kā vā tā duḥkhasaṃvidaḥ || 39 ||
[Analyze grammar]

sukhamante tadantotthā svabījaṃ vitanoti yā |
śāntaṃ duḥkhadaśā seyaṃ kathamantarite sukhe || 40 ||
[Analyze grammar]

kṣīṇābhyāṃ sukhaduḥkhābhyāṃ heyopādeyayoḥ kṣaye |
īpsitānīpsite kva sto galite'tha śubhāśubhe || 41 ||
[Analyze grammar]

ramyāramyadṛśornāśācchānte bhogābhivāñchane |
nairāśyasantatiprauḍhe himavadvigalenmanaḥ || 42 ||
[Analyze grammar]

ā mūlānmanasi kṣīṇe saṅkalpasya kathaiva kā |
tileṣvevātidagdheṣu tailasya kalanā kutaḥ || 43 ||
[Analyze grammar]

bhāveṣvabhāvaghanabhāvanayā mahātmā nirmuktasaṅkalanamambaravatsthiteṣu |
cittaṃ prati svamudito viditaikarūpī jñastiṣṭhati svapiti jīvati nityatṛptaḥ || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 77

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: