Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

jīvanmuktavarṇanaṃ nāma sargaḥ |
aṣṭasaptatitamaḥ sargaḥ |
vasiṣṭhaḥ |
yathālātaparispandādagnicakraṃ pravartate |
asadeva sadābhāsaṃ cittaspandāttathā jagat || 1 ||
[Analyze grammar]

yathā jalaparispandādvyatirikta ivāmbhasaḥ |
dṛśyate vartulāvartaścittaspandāttathā jagat || 2 ||
[Analyze grammar]

yathā vyomnīkṣitaspandātpiñchamauktikamaṇḍalam |
dṛśyate sadivāsatyaṃ cittaspandāttathā jagat || 3 ||
[Analyze grammar]

rāmaḥ |
yena praspandate cittaṃ yena na spandate'tha vā |
tadbrahmanbrūhi me yena cikitsyeta tadeva hi || 4 ||
[Analyze grammar]

vasiṣṭhaḥ |
yathā śauklyahime rāma tilatailalavau yathā |
yathā kusumasaugandhye tathauṣṇyadahanau yathā || 5 ||
[Analyze grammar]

raghunandana saṃśliṣṭau cittaspandau tathaiva hi |
abhinnau kevalaṃ mithyā bhedaḥ kalpita etayoḥ || 6 ||
[Analyze grammar]

cittacittaparispandapakṣayorekasaṅkṣaye |
svayaṃ guṇaguṇisthityā naśyato dvau na saṃśayaḥ || 7 ||
[Analyze grammar]

dvau kramau cittanāśasya yogo jñānaṃ ca rāghava |
yogastadvṛttirodho hi jñānaṃ samyagavekṣaṇam || 8 ||
[Analyze grammar]

rāmaḥ |
kayā kīdṛkṣayā vṛttyā prāṇāpānanibaddhayā |
yoganāmnyā manaśśāntimetyanantasukhapradām || 9 ||
[Analyze grammar]

vasiṣṭhaḥ |
dehe'smindehanāḍīṣu vātaḥ sphurati yo'bhitaḥ |
skhadāsviva bhuvo vāri sa prāṇa iti kīrtitaḥ || 10 ||
[Analyze grammar]

tasya spandavaśādantaḥ kriyāvaicitryamīyuṣaḥ |
apānādīni nāmāni kalpitāni kṛtātmabhiḥ || 11 ||
[Analyze grammar]

āmodasya yathā puṣpaṃ śauklyasya tuhinaṃ yathā |
tathaiṣa ratha ādhāraścittasyābhinnatāṃ gataḥ || 12 ||
[Analyze grammar]

antaḥprāṇaparispandātsaṅkalpakalanonmukhī |
saṃvitsañjāyate yaiṣā taccittaṃ viddhi rāghava || 13 ||
[Analyze grammar]

prāṇaspandaṃ viduḥ spandaṃ tatspandādeva saṃvidaḥ |
cakrāvartavidhāyinyo jalaspandādivormayaḥ || 14 ||
[Analyze grammar]

cittaṃ prāṇaparispandamāhurāgamabhūṣaṇāḥ |
tasmin saṃrodhite nūnamupaśāntaṃ bhavenmanaḥ || 15 ||
[Analyze grammar]

manasspandopaśāntyāyaṃ saṃsāraḥ pravilīyate |
sūryālokaparispandaśāntau vyavahṛtiryathā || 16 ||
[Analyze grammar]

rāmaḥ |
aniśaṃ caratāṃ dehagehe gahanagāminām |
prāṇādīnāṃ parispando vāyūnāṃ rodhyate katham || 17 ||
[Analyze grammar]

vasiṣṭhaḥ |
śāstrasajjanasamparkādvairāgyābhyāsayogataḥ |
anāsthāyāṃ kṛtāsthāyāṃ pūrvaṃ saṃsāravṛttiṣu || 18 ||
[Analyze grammar]

yathābhivāñchitadhyānācciramekatayoditāt |
etattattvaghanābhyāsātprāṇaspando nirudhyate || 19 ||
[Analyze grammar]

pūrakādinijāyāmadṛḍhābhyāsādakhedajāt |
ekāntadhyānasaṃyogātprāṇaspando nirudhyate || 20 ||
[Analyze grammar]

oṅkāroccāraṇaprāntaśabdatattvānudhāvanāt |
suṣupte saṃvido jāte prāṇaspando nirudhyate || 21 ||
[Analyze grammar]

recake nūnamabhyaste prāṇe sphāraṃ khamāgate |
na spṛśatyaṅgarandhrāṇi prāṇaspando nirudhyate || 22 ||
[Analyze grammar]

kumbhake pūrvavatkālamanantaṃ paritiṣṭhati |
abhyāsātstambhite prāṇe prāṇaspando nirudhyate || 23 ||
[Analyze grammar]

tālumūlagatāṃ yatnājjihvayākramya ghaṇṭikām |
ūrdhvarandhragate prāṇe prāṇaspando nirudhyate || 24 ||
[Analyze grammar]

samastakalanonmukte nakiñcinnāmni sūkṣmakhe |
dhyānātsaṃvidi līnāyāṃ prāṇaspando nirudhyate || 25 ||
[Analyze grammar]

dvādaśāṅgulaparyante nāsāgre vimalāmbare |
samyagdṛśoḥ praśāmyantyoḥ prāṇaspando nirudhyate || 26 ||
[Analyze grammar]

abhyāsādūrdhvarandhreṇa tālūrdhvadvādaśāntage |
prāṇe galitasaṃvittau prāṇaspando nirudhyate || 27 ||
[Analyze grammar]

bhrūmadhye tārakālokaśāntāvastamupāgate |
cetane ketane buddheḥ prāṇaspando nirudhyate || 28 ||
[Analyze grammar]

ciraṃ kālaṃ hṛdekāntavyomasaṃvedanānmuneḥ |
avāsanamanodhyānātprāṇaspando nirudhyate || 29 ||
[Analyze grammar]

rāmaḥ |
brahmañjagati bhūtānāṃ hṛdayaṃ tatkimucyate |
idaṃ sarvaṃ mahādarśe yasmiṃstatpratibimbati || 30 ||
[Analyze grammar]

vasiṣṭhaḥ |
sādho jagati bhūtānāṃ dvividhaṃ hṛdayaṃ sthitam |
upādeyaṃ ca heyaṃ ca vibhāgo'yaṃ tayośśṛṇu || 31 ||
[Analyze grammar]

iyattayā paricchinne dehe yadvakṣaso'ntare |
heyaṃ taddhṛdayaṃ viddhi tanāvekataṭe sthitam || 32 ||
[Analyze grammar]

saṃvinmātraṃ tu hṛdayamupādeyaṃ nṛṇāṃ smṛtam |
tadantare ca bāhye ca na ca bāhye na cāntare || 33 ||
[Analyze grammar]

tattatpradhānaṃ hṛdayaṃ tatredaṃ samavasthitam |
tadādarśaḥ padārthānāṃ tatkośaḥ sarvasampadām || 34 ||
[Analyze grammar]

sarveṣāmeva jantūnāṃ saṃviddhṛdayamucyate |
na dehāvayavaikāṃśo jaḍo jīrṇopalopamaḥ || 35 ||
[Analyze grammar]

tasmātsaṃvinmaye śuddhe hṛdaye'tra vivāsanam |
balānniyojite citte prāṇaspando nirudhyate || 36 ||
[Analyze grammar]

ebhiḥ kramairathānyaiśca nānāsaṅkalpakalpitaiḥ |
nānādaiśikavaktrasthaiḥ prāṇaspando nirudhyate || 37 ||
[Analyze grammar]

abhyāsena nirābādhametāstā yogayuktayaḥ |
upāyatāmupāyānti bhavyasya bhavabhedane || 38 ||
[Analyze grammar]

abhyāsāddṛḍhatāṃ yātādvairāgyaparilāñchitāt |
yathāvāsanamāyāmaḥ prāṇānāṃ saphalaḥ smṛtaḥ || 39 ||
[Analyze grammar]

bhrūnāsātālusaṃsthāsu dvādaśāṅgulakoṭiṣu |
abhyāsācchāmyati prāṇo dūre girinadī yathā || 40 ||
[Analyze grammar]

bhūyo bhūyaścirābhyāsājjihvāprāntena tāluni |
ghaṇṭikā spṛśyate prāṇā yenordhvena vahantyalam || 41 ||
[Analyze grammar]

vikalpabahulāstvete svabhyāsena samādhayaḥ |
paramopaśamāyāśu samprayāntyavikalpatām || 42 ||
[Analyze grammar]

ātmārāmo vītaśoko bhavatyantassukhaḥ pumān |
abhyāsādeva nānyasmāttasmādabhyāsavānbhava || 43 ||
[Analyze grammar]

abhyāsena parispande prāṇānāṃ kṣayamāgate |
manaḥ praśamamāyāti nirvāṇamavaśiṣyate || 44 ||
[Analyze grammar]

vāsanāvalitaṃ janma mokṣo nirvāsanaṃ manaḥ |
prāṇaśca rāma gṛhṇāti yathecchasi tathā kuru || 45 ||
[Analyze grammar]

prāṇaspando manorūpaṃ tasmātsaṃsṛtisambhramaḥ |
tasminneva śamaṃ yāte kṣīyate saṃsṛtijvaraḥ || 46 ||
[Analyze grammar]

vikalpasaṅkṣayājjantoḥ padaṃ tadavaśiṣyate |
yato vāco nivartante samastakalanānvitāḥ || 47 ||
[Analyze grammar]

yatra sarvaṃ yataḥ sarvaṃ yatsarvaṃ sarvataśca yat |
yatra nedaṃ yato nedaṃ yannedaṃ nedṛśaṃ ca yat || 48 ||
[Analyze grammar]

vināśitvādvikalpitvādguṇitvānnirguṇātmanaḥ |
yasya no sadṛśo dṛśye dṛṣṭāntaḥ kaścideva hi || 49 ||
[Analyze grammar]

svādanī sarvaśālīnāṃ dīpikā sarvatejasām |
kalanā sarvakāmānāṃ yataściccandrikoditā || 50 ||
[Analyze grammar]

yatsaṅkalpatarorbahvyaḥ saṃsāraphalapaṅktayaḥ |
anārataṃ bahurasā jāyante ca patanti ca || 51 ||
[Analyze grammar]

tatpadaṃ sarvasīmāntamavalambya mahāmatiḥ |
yaḥ sthitaḥ sthiradhīstajjñaḥ sa jīvanmukta ucyate || 52 ||
[Analyze grammar]

vigatasarvasamīhitakautukaḥ samupaśāntahitāhitakalpanaḥ |
sakalasaṃvyavahārasamāśayo bhavati muktamanāḥ puruṣottamaḥ || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 78

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: