Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

suraghuparighaniścayo nāma sargaḥ |
catuṣṣaṣṭitamaḥ sargaḥ |
vasiṣṭhaḥ |
suraghuḥ parighaścaiva vicāryeti jagadbhramam |
mithaḥ prapūjitau tuṣṭau svavyāpāraparau gatau || 1 ||
[Analyze grammar]

tadeva rāghava śrutvā paramaṃ bodhakāraṇam |
anenaiva vibodhena bhava labdhāspadaḥ sphuṭam || 2 ||
[Analyze grammar]

parayā prajñayā dhīra vicārātatataikṣṇyayā |
galatyalamahaṅkārakālameghe hṛdambare || 3 ||
[Analyze grammar]

samastalokānumate saphale hlādakāriṇi |
nirmale vitate cetaśśaratkāla upasthite || 4 ||
[Analyze grammar]

dhyeye śaraṇye susame sakalānandasampadi |
supraśaste cidākāśe sthīyate paramātmani || 5 ||
[Analyze grammar]

yo nityamadhyātmamayo nityamantarmukhaḥ sukhī |
nityaṃ cidanusandhānaḥ sa na śokena bādhyate || 6 ||
[Analyze grammar]

vyavahāraparo'pyuccai rāgadveṣamayo'pi san |
nāntaḥ kalaṅkamādatte padmo jalalavaṃ yathā || 7 ||
[Analyze grammar]

samyagvijñānavānbuddhvā yo'ntaśśāntamanā muniḥ |
na bādhyate sa manasā kariṇeva mṛgādhipaḥ || 8 ||
[Analyze grammar]

bhogaikaśaraṇaṃ dīnaṃ na cittaṃ jñasya vidyate |
nandane durdruma iva jñacittaṃ himavadvapuḥ || 9 ||
[Analyze grammar]

viraktajāyāmaraṇe yathā duḥkhī na mānavaḥ |
parijñātākhilāvidyaṃ tathā cittaṃ na duḥkhadam || 10 ||
[Analyze grammar]

parijñātamanomoho jagadbhānodbhavātmanā |
spṛśyate nainasā sādhū rajaseva nabhastalam || 11 ||
[Analyze grammar]

avidyāsamparijñānamātrameva mahauṣadham |
avidyāvitatavyādhestimirasyeva dīpakaḥ || 12 ||
[Analyze grammar]

avidyā samparijñātā yadaiva hi tadaiva hi |
sā parikṣīyate bhūyaḥ svadate ca na bhogabhūḥ || 13 ||
[Analyze grammar]

vyavahāraparo'pyantarasaktamatirekadhīḥ |
spṛśyate nainasā sādhurmatsyekṣaṇamivāmbhasā || 14 ||
[Analyze grammar]

prāpte cidbhāskarāloke prakṣīṇājñānayāminī |
cittabhūḥ paramānandamāgatā jñasya rājate || 15 ||
[Analyze grammar]

ajñānanidropaśame jano jñānārkabodhitaḥ |
taṃ prabodhamavāpnoti punaryena na muhyati || 16 ||
[Analyze grammar]

dināni jīvyate tāni sānandāste kriyākramāḥ |
ātmacintoditā yeṣu cijjyotsnā hṛdayāmbare || 17 ||
[Analyze grammar]

naro mohasamuttīrṇaḥ satatasvātmacintayā |
antaśśītalatāmeti svāmṛteneva candramāḥ || 18 ||
[Analyze grammar]

tāni mitrāṇi śāstrāṇi tāni tāni dināni ca |
virāgollāsavānyaiḥ syādātmacintodayaḥ sphuṭam || 19 ||
[Analyze grammar]

ciraṃ śocanti te dīnā janmajaṅgalavīrudhaḥ |
ātmāvalokane helā yeṣāmadhigatainasām || 20 ||
[Analyze grammar]

āśāpāśaśatairbaddhaṃ bhogolapasulālasam |
jarājarjaritākāraṃ śokocchvāsakadarthitam || 21 ||
[Analyze grammar]

vyūḍhaduḥkhamahābhāraṃ janmajaṅgalajīvinam |
kukarmakardamāliptaṃ mohapalvalaśāyinam || 22 ||
[Analyze grammar]

rogadaṃśāvalīdaṣṭaṃ kṛṣṭaṃ tṛṣṇāvaratrayā |
manovājinakottabdhaṃ bandhubandhananiścalam || 23 ||
[Analyze grammar]

putradāradarījīrṇaṃ magnonmagnaṃ kukardame |
śrāntaṃ vigataviśrāmaṃ bhagnamādīrghavartmani || 24 ||
[Analyze grammar]

gamāgamaparikṣīṇaṃ saṃsārāraṇyacāriṇam |
alabdhaśītalacchāyaṃ tīvratāpopatāpitam || 25 ||
[Analyze grammar]

ākārabhāsuraṃ dīnaṃ vāhairākrāntamindriyaiḥ |
karmakarṇīrathākrāntaṃ tāntaṃ duṣkṛtatāḍanaiḥ || 26 ||
[Analyze grammar]

āvirbhāvatirobhāvacakrāvartadurudvaham |
ajñānavikaṭāṭavyāṃ luṭhantaṃ bhagnagātrakam || 27 ||
[Analyze grammar]

nijānarthaskhadāmagnaṃ sīdamānamakiñcanam |
sannāṅgaṃ karmabhāreṇa karuṇākrandakāriṇam || 28 ||
[Analyze grammar]

rāma jīvabalīvardamimaṃ saṃsārapalvalāt |
paramaṃ yatnamāsthāya ciramuttārayedbalāt || 29 ||
[Analyze grammar]

tattvāvalokanātkṣīṇe citte no jāyate punaḥ |
jīvaḥ kadācana tadā bhavettīrṇabhavārṇavaḥ || 30 ||
[Analyze grammar]

mahānubhāvasamparkātsaṃsārārṇavalaṅghane |
yuktiḥ samprāpyate rāma dṛḍhā nauriva nāvikāt || 31 ||
[Analyze grammar]

yasmindeśamarau rāma nāsti sajjanapādapaḥ |
saphalaśśītalacchāyo na tatra nivasedbudhaḥ || 32 ||
[Analyze grammar]

snigdhaśītavacaḥpattre sacchāye smitapuṣpite |
kṣaṇādviśramyate rāma bhṛśaṃ sujanaṣaṇḍake || 33 ||
[Analyze grammar]

tadabhāve mahāmohadāhasantatidāyini |
kiñcijjātavivekena svaptavyaṃ neha dhīmatā || 34 ||
[Analyze grammar]

ātmaiva hyātmano bandhurātmanātmānamuddharet |
nātmānamavalepena janmapaṅkārṇave kṣipet || 35 ||
[Analyze grammar]

kimidaṃ kathamāyātaṃ kimmūlaṃ kimapakṣayam |
dehaduḥkhamiti prājñaiḥ prekṣaṇīyaṃ prayatnataḥ || 36 ||
[Analyze grammar]

na dhanāni na mitrāṇi na śāstrāṇi na bandhavaḥ |
narāṇāmupakurvanti magnasvātmasamuddhṛtau || 37 ||
[Analyze grammar]

manomātreṇa suhṛdā sadaiva sahavāsinā |
saha kiñcitparāmṛśya bhavatyātmā samuddhṛtaḥ || 38 ||
[Analyze grammar]

vairāgyābhyāsayatnābhyāṃ svaparāmarśajanmanā |
tattvālokena potena tīryate bhavasāgaraḥ || 39 ||
[Analyze grammar]

śocyamānaṃ janairnityaṃ dahyamānaṃ durāśayā |
nātmānamavamanyeta proddharedenamādarāt || 40 ||
[Analyze grammar]

ahaṅkāramahālānaṃ tṛṣṇārajjuṃ manomadam |
janmajambālanirmagnaṃ jīvadantinamuddharet || 41 ||
[Analyze grammar]

ayametāvataivātmā trāto bhavati rāghava |
yadapāsya vimūḍhatvamahaṅkāraḥ pramārjyate || 42 ||
[Analyze grammar]

etāvataiva sanmārgo yāti prakaṭatāmalam |
yadapāsya manomohamahambhāvo vilīyate || 43 ||
[Analyze grammar]

etāvataiva deveśaḥ paramātmāvagamyate |
kāṣṭhaloṣṭasamatvena deho yadavalokyate || 44 ||
[Analyze grammar]

ahaṅkārāmbude kṣīṇe dṛśyate ciddivākaraḥ |
tatastatpariṇāmena tatpadaṃ samavāpyate || 45 ||
[Analyze grammar]

yathā dhvāntasamucchede svayamālokavedanam |
tathāhaṅkāravicchede svayamātmāvalokanam || 46 ||
[Analyze grammar]

ahaṅkārasamucchede yāvasthā susamodayā |
sā parā bharitākārā sā sarvavyāpinī citiḥ || 47 ||
[Analyze grammar]

paripūrṇārṇavaprakhyā na vāggocarameti naḥ |
nopamānamupādatte nānudhāvati rañjanam || 48 ||
[Analyze grammar]

kevalaṃ citprakāśāṃśakalitā sthiratāṃ gatā |
turyā cetprāpyate dṛṣṭistattayā sopamīyate || 49 ||
[Analyze grammar]

adūragatasādṛśyā suṣuptasyopalakṣyate |
sāvasthā bharitākārā gaganaśrīrivāmbudheḥ || 50 ||
[Analyze grammar]

mano'haṅkāravilaye sarvabhāvāntarasthitā |
samudeti parānandā yā tanuḥ pārameśvarī || 51 ||
[Analyze grammar]

sā svayaṃ yogasaṃsiddhyā suṣuptādūrabhāvinī |
na gamyā vacasāṃ rāma hṛdyevehānubhūyate || 52 ||
[Analyze grammar]

akhilamidamanantamātmatattvaṃ dṛḍhapariṇāmini cetasi sthite'ntaḥ |
bahirupaśamite carācarātmā svayamanubhūyata eva devadevaḥ || 53 ||
[Analyze grammar]

tadanu viṣayavāsanāvināśastadanu śubhaḥ paramasphuṭaḥ prakāśaḥ |
tadanu ca samatāvaśātsvarūpe pariṇamanaṃ mahatāmacintyarūpe || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 64

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: